Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
anubhūya tu rājñastaṃ rājasūyaṃ mahākratum |
yudhiṣṭhirasya nṛpatergāndhārīputrasaṃyutaḥ || 1 ||
[Analyze grammar]

priyakṛnmatamājñāya pūrvaṃ duryodhanasya tat |
prajñācakṣuṣamāsīnaṃ śakuniḥ saubalastadā || 2 ||
[Analyze grammar]

duryodhanavacaḥ śrutvā dhṛtarāṣṭraṃ janādhipam |
upagamya mahāprājñaṃ śakunirvākyamabravīt || 3 ||
[Analyze grammar]

duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ |
dīnaścintāparaścaiva tadviddhi bharatarṣabha || 4 ||
[Analyze grammar]

na vai parīkṣase samyagasahyaṃ śatrusaṃbhavam |
jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase || 5 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
duryodhana kutomūlaṃ bhṛśamārto'si putraka |
śrotavyaścenmayā so'rtho brūhi me kurunandana || 6 ||
[Analyze grammar]

ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam |
cintayaṃśca na paśyāmi śokasya tava saṃbhavam || 7 ||
[Analyze grammar]

aiśvaryaṃ hi mahatputra tvayi sarvaṃ samarpitam |
bhrātaraḥ suhṛdaścaiva nācaranti tavāpriyam || 8 ||
[Analyze grammar]

ācchādayasi prāvārānaśnāsi piśitaudanam |
ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ || 9 ||
[Analyze grammar]

śayanāni mahārhāṇi yoṣitaśca manoramāḥ |
guṇavanti ca veśmāni vihārāśca yathāsukham || 10 ||
[Analyze grammar]

devānāmiva te sarvaṃ vāci baddhaṃ na saṃśayaḥ |
sa dīna iva durdharṣaḥ kasmācchocasi putraka || 11 ||
[Analyze grammar]

duryodhana uvāca |
aśnāmyācchādaye cāhaṃ yathā kupuruṣastathā |
amarṣaṃ dhāraye cograṃ titikṣankālaparyayam || 12 ||
[Analyze grammar]

amarṣaṇaḥ svāḥ prakṛtīrabhibhūya pare sthitāḥ |
kleśānmumukṣuḥ parajānsa vai puruṣa ucyate || 13 ||
[Analyze grammar]

saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata |
anukrośabhaye cobhe yairvṛto nāśnute mahat || 14 ||
[Analyze grammar]

na māmavati tadbhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire |
jvalantīmiva kaunteye vivarṇakaraṇīṃ mama || 15 ||
[Analyze grammar]

sapatnānṛdhyato''tmānaṃ hīyamānaṃ niśāmya ca |
adṛśyāmapi kaunteye sthitāṃ paśyannivodyatām |
tasmādahaṃ vivarṇaśca dīnaśca hariṇaḥ kṛśaḥ || 16 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ |
triṃśaddāsīka ekaiko yānbibharti yudhiṣṭhiraḥ || 17 ||
[Analyze grammar]

daśānyāni sahasrāṇi nityaṃ tatrānnamuttamam |
bhuñjate rukmapātrībhiryudhiṣṭhiraniveśane || 18 ||
[Analyze grammar]

kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca |
kāmbojaḥ prāhiṇottasmai parārdhyānapi kambalān || 19 ||
[Analyze grammar]

rathayoṣidgavāśvasya śataśo'tha sahasraśaḥ |
triṃśataṃ coṣṭravāmīnāṃ śatāni vicarantyuta || 20 ||
[Analyze grammar]

pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate |
āharankratumukhye'sminkuntīputrāya bhūriśaḥ || 21 ||
[Analyze grammar]

na kvaciddhi mayā dṛṣṭastādṛśo naiva ca śrutaḥ |
yādṛgdhanāgamo yajñe pāṇḍuputrasya dhīmataḥ || 22 ||
[Analyze grammar]

aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatrorahaṃ nṛpa |
śarma naivādhigacchāmi cintayāno'niśaṃ vibho || 23 ||
[Analyze grammar]

brāhmaṇā vāṭadhānāśca gomantaḥ śatasaṃghaśaḥ |
traikharvaṃ balimādāya dvāri tiṣṭhanti vāritāḥ || 24 ||
[Analyze grammar]

kamaṇḍalūnupādāya jātarūpamayāñśubhān |
evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ || 25 ||
[Analyze grammar]

yannaiva madhu śakrāya dhārayantyamarastriyaḥ |
tadasmai kāṃsyamāhārṣīdvāruṇaṃ kalaśodadhiḥ || 26 ||
[Analyze grammar]

śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam |
dṛṣṭvā ca mama tatsarvaṃ jvararūpamivābhavat || 27 ||
[Analyze grammar]

gṛhītvā tattu gacchanti samudrau pūrvadakṣiṇau |
tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha || 28 ||
[Analyze grammar]

uttaraṃ tu na gacchanti vinā tāta patatribhiḥ |
idaṃ cādbhutamatrāsīttanme nigadataḥ śṛṇu || 29 ||
[Analyze grammar]

pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām |
sthāpitā tatra saṃjñābhūcchaṅkho dhmāyati nityaśaḥ || 30 ||
[Analyze grammar]

muhurmuhuḥ praṇadatastasya śaṅkhasya bhārata |
uttamaṃ śabdamaśrauṣaṃ tato romāṇi me'hṛṣan || 31 ||
[Analyze grammar]

pārthivairbahubhiḥ kīrṇamupasthānaṃ didṛkṣubhiḥ |
sarvaratnānyupādāya pārthivā vai janeśvara || 32 ||
[Analyze grammar]

yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ |
vaiśyā iva mahīpālā dvijātipariveṣakāḥ || 33 ||
[Analyze grammar]

na sā śrīrdevarājasya yamasya varuṇasya vā |
guhyakādhipatervāpi yā śrī rājanyudhiṣṭhire || 34 ||
[Analyze grammar]

tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikāmaham |
śāntiṃ na parigacchāmi dahyamānena cetasā || 35 ||
[Analyze grammar]

śakuniruvāca |
yāmetāmuttamāṃ lakṣmīṃ dṛṣṭavānasi pāṇḍave |
tasyāḥ prāptāvupāyaṃ me śṛṇu satyaparākrama || 36 ||
[Analyze grammar]

ahamakṣeṣvabhijñātaḥ pṛthivyāmapi bhārata |
hṛdayajñaḥ paṇajñaśca viśeṣajñaśca devane || 37 ||
[Analyze grammar]

dyūtapriyaśca kaunteyo na ca jānāti devitum |
āhūtaścaiṣyati vyaktaṃ dīvyāvetyāhvayasva tam || 38 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ śakuninā rājā duryodhanastadā |
dhṛtarāṣṭramidaṃ vākyamapadāntaramabravīt || 39 ||
[Analyze grammar]

ayamutsahate rājañśriyamāhartumakṣavit |
dyūtena pāṇḍuputrasya tadanujñātumarhasi || 40 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane |
tena saṃgamya vetsyāmi kāryasyāsya viniścayam || 41 ||
[Analyze grammar]

sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam |
ubhayoḥ pakṣayoryuktaṃ vakṣyatyarthaviniścayam || 42 ||
[Analyze grammar]

duryodhana uvāca |
nivartayiṣyati tvāsau yadi kṣattā sameṣyati |
nivṛtte tvayi rājendra mariṣye'hamasaṃśayam || 43 ||
[Analyze grammar]

sa mayi tvaṃ mṛte rājanvidureṇa sukhī bhava |
bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi || 44 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ārtavākyaṃ tu tattasya praṇayoktaṃ niśamya saḥ |
dhṛtarāṣṭro'bravītpreṣyānduryodhanamate sthitaḥ || 45 ||
[Analyze grammar]

sthūṇāsahasrairbṛhatīṃ śatadvārāṃ sabhāṃ mama |
manoramāṃ darśanīyāmāśu kurvantu śilpinaḥ || 46 ||
[Analyze grammar]

tataḥ saṃstīrya ratnaistāmakṣānāvāpya sarvaśaḥ |
sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ || 47 ||
[Analyze grammar]

duryodhanasya śāntyarthamiti niścitya bhūmipaḥ |
dhṛtarāṣṭro mahārāja prāhiṇodvidurāya vai || 48 ||
[Analyze grammar]

apṛṣṭvā viduraṃ hyasya nāsītkaścidviniścayaḥ |
dyūtadoṣāṃśca jānansa putrasnehādakṛṣyata || 49 ||
[Analyze grammar]

tacchrutvā viduro dhīmānkalidvāramupasthitam |
vināśamukhamutpannaṃ dhṛtarāṣṭramupādravat || 50 ||
[Analyze grammar]

so'bhigamya mahātmānaṃ bhrātā bhrātaramagrajam |
mūrdhnā praṇamya caraṇāvidaṃ vacanamabravīt || 51 ||
[Analyze grammar]

nābhinandāmi te rājanvyavasāyamimaṃ prabho |
putrairbhedo yathā na syāddyūtahetostathā kuru || 52 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
kṣattaḥ putreṣu putrairme kalaho na bhaviṣyati |
divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ || 53 ||
[Analyze grammar]

aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam |
pravartatāṃ suhṛddyūtaṃ diṣṭametanna saṃśayaḥ || 54 ||
[Analyze grammar]

mayi saṃnihite caiva bhīṣme ca bharatarṣabhe |
anayo daivavihito na kathaṃcidbhaviṣyati || 55 ||
[Analyze grammar]

gaccha tvaṃ rathamāsthāya hayairvātasamairjave |
khāṇḍavaprasthamadyaiva samānaya yudhiṣṭhiram || 56 ||
[Analyze grammar]

na vāryo vyavasāyo me viduraitadbravīmi te |
daivameva paraṃ manye yenaitadupapadyate || 57 ||
[Analyze grammar]

ityukto viduro dhīmānnaitadastīti cintayan |
āpageyaṃ mahāprājñamabhyagacchatsuduḥkhitaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: