Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kathaṃ samabhavaddyūtaṃ bhrātṝṇāṃ tanmahātyayam |
yatra tadvyasanaṃ prāptaṃ pāṇḍavairme pitāmahaiḥ || 1 ||
[Analyze grammar]

ke ca tatra sabhāstārā rājāno brahmavittama |
ke cainamanvamodanta ke cainaṃ pratyaṣedhayan || 2 ||
[Analyze grammar]

vistareṇaitadicchāmi kathyamānaṃ tvayā dvija |
mūlaṃ hyetadvināśasya pṛthivyā dvijasattama || 3 ||
[Analyze grammar]

sūta uvāca |
evamuktastadā rājñā vyāsaśiṣyaḥ pratāpavān |
ācacakṣe yathāvṛttaṃ tatsarvaṃ sarvavedavit || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇu me vistareṇemāṃ kathāṃ bharatasattama |
bhūya eva mahārāja yadi te śravaṇe matiḥ || 5 ||
[Analyze grammar]

vidurasya mataṃ jñātvā dhṛtarāṣṭro'mbikāsutaḥ |
duryodhanamidaṃ vākyamuvāca vijane punaḥ || 6 ||
[Analyze grammar]

alaṃ dyūtena gāndhāre viduro na praśaṃsati |
na hyasau sumahābuddhirahitaṃ no vadiṣyati || 7 ||
[Analyze grammar]

hitaṃ hi paramaṃ manye viduro yatprabhāṣate |
kriyatāṃ putra tatsarvametanmanye hitaṃ tava || 8 ||
[Analyze grammar]

devarṣirvāsavagururdevarājāya dhīmate |
yatprāha śāstraṃ bhagavānbṛhaspatirudāradhīḥ || 9 ||
[Analyze grammar]

tadveda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ |
sthitaśca vacane tasya sadāhamapi putraka || 10 ||
[Analyze grammar]

viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ |
uddhavo vā mahābuddhirvṛṣṇīnāmarcito nṛpa || 11 ||
[Analyze grammar]

dyūtena tadalaṃ putra dyūte bhedo hi dṛśyate |
bhede vināśo rājyasya tatputra parivarjaya || 12 ||
[Analyze grammar]

pitrā mātrā ca putrasya yadvai kāryaṃ paraṃ smṛtam |
prāptastvamasi tattāta pitṛpaitāmahaṃ padam || 13 ||
[Analyze grammar]

adhītavānkṛtī śāstre lālitaḥ satataṃ gṛhe |
bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam || 14 ||
[Analyze grammar]

pṛthagjanairalabhyaṃ yadbhojanācchādanaṃ param |
tatprāpto'si mahābāho kasmācchocasi putraka || 15 ||
[Analyze grammar]

sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat |
nityamājñāpayanbhāsi divi deveśvaro yathā || 16 ||
[Analyze grammar]

tasya te viditaprajña śokamūlamidaṃ katham |
samutthitaṃ duḥkhataraṃ tanme śaṃsitumarhasi || 17 ||
[Analyze grammar]

duryodhana uvāca |
aśnāmyācchādayāmīti prapaśyanpāpapūruṣaḥ |
nāmarṣaṃ kurute yastu puruṣaḥ so'dhamaḥ smṛtaḥ || 18 ||
[Analyze grammar]

na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho |
jvalitāmiva kaunteye śriyaṃ dṛṣṭvā ca vivyathe || 19 ||
[Analyze grammar]

sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām |
sthiro'smi yo'haṃ jīvāmi duḥkhādetadbravīmi te || 20 ||
[Analyze grammar]

āvarjitā ivābhānti nighnāścaitrakikaukurāḥ |
kāraskarā lohajaṅghā yudhiṣṭhiraniveśane || 21 ||
[Analyze grammar]

himavatsāgarānūpāḥ sarvaratnākarāstathā |
antyāḥ sarve paryudastā yudhiṣṭhiraniveśane || 22 ||
[Analyze grammar]

jyeṣṭho'yamiti māṃ matvā śreṣṭhaśceti viśāṃ pate |
yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe || 23 ||
[Analyze grammar]

upasthitānāṃ ratnānāṃ śreṣṭhānāmarghahāriṇām |
nādṛśyata paraḥ prānto nāparastatra bhārata || 24 ||
[Analyze grammar]

na me hastaḥ samabhavadvasu tatpratigṛhṇataḥ |
prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu || 25 ||
[Analyze grammar]

kṛtāṃ bindusaroratnairmayena sphāṭikacchadām |
apaśyaṃ nalinīṃ pūrṇāmudakasyeva bhārata || 26 ||
[Analyze grammar]

vastramutkarṣati mayi prāhasatsa vṛkodaraḥ |
śatrorṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam || 27 ||
[Analyze grammar]

tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram |
sapatnenāvahāso hi sa māṃ dahati bhārata || 28 ||
[Analyze grammar]

punaśca tādṛśīmeva vāpīṃ jalajaśālinīm |
matvā śilāsamāṃ toye patito'smi narādhipa || 29 ||
[Analyze grammar]

tatra māṃ prāhasatkṛṣṇaḥ pārthena saha sasvanam |
draupadī ca saha strībhirvyathayantī mano mama || 30 ||
[Analyze grammar]

klinnavastrasya ca jale kiṃkarā rājacoditāḥ |
dadurvāsāṃsi me'nyāni tacca duḥkhataraṃ mama || 31 ||
[Analyze grammar]

pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa |
advāreṇa vinirgacchandvārasaṃsthānarūpiṇā |
abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ || 32 ||
[Analyze grammar]

tatra māṃ yamajau dūrādālokya lalitau kila |
bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau || 33 ||
[Analyze grammar]

uvāca sahadevastu tatra māṃ vismayanniva |
idaṃ dvāramito gaccha rājanniti punaḥ punaḥ || 34 ||
[Analyze grammar]

nāmadheyāni ratnānāṃ purastānna śrutāni me |
yāni dṛṣṭāni me tasyāṃ manastapati tacca me || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: