Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
hanta vaḥ saṃpravakṣyāmi yanmāṃ pṛcchatha sattamāḥ |
samastamiha tacchrutvā samyagevāvadhāryatām || 1 ||
[Analyze grammar]

ahiṃsā sarvabhūtānāmetatkṛtyatamaṃ matam |
etatpadamanudvignaṃ variṣṭhaṃ dharmalakṣaṇam || 2 ||
[Analyze grammar]

jñānaṃ niḥśreya ityāhurvṛddhā niścayadarśinaḥ |
tasmājjñānena śuddhena mucyate sarvapātakaiḥ || 3 ||
[Analyze grammar]

hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ |
lobhamohasamāyuktāste vai nirayagāminaḥ || 4 ||
[Analyze grammar]

āśīryuktāni karmāṇi kurvate ye tvatandritāḥ |
te'smiṃlloke pramodante jāyamānāḥ punaḥ punaḥ || 5 ||
[Analyze grammar]

kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ |
anāśīryogasaṃyuktāste dhīrāḥ sādhudarśinaḥ || 6 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayoryathā |
saṃyogo viprayogaśca tannibodhata sattamāḥ || 7 ||
[Analyze grammar]

viṣayo viṣayitvaṃ ca saṃbandho'yamihocyate |
viṣayī puruṣo nityaṃ sattvaṃ ca viṣayaḥ smṛtaḥ || 8 ||
[Analyze grammar]

vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā |
bhujyamānaṃ na jānīte nityaṃ sattvamacetanam |
yastveva tu vijānīte yo bhuṅkte yaśca bhujyate || 9 ||
[Analyze grammar]

anityaṃ dvaṃdvasaṃyuktaṃ sattvamāhurguṇātmakam |
nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ || 10 ||
[Analyze grammar]

samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate |
upabhuṅkte sadā sattvamāpaḥ puṣkaraparṇavat || 11 ||
[Analyze grammar]

sarvairapi guṇairvidvānvyatiṣakto na lipyate |
jalabinduryathā lolaḥ padminīpatrasaṃsthitaḥ |
evamevāpyasaṃsaktaḥ puruṣaḥ syānna saṃśayaḥ || 12 ||
[Analyze grammar]

dravyamātramabhūtsattvaṃ puruṣasyeti niścayaḥ |
yathā dravyaṃ ca kartā ca saṃyogo'pyanayostathā || 13 ||
[Analyze grammar]

yathā pradīpamādāya kaścittamasi gacchati |
tathā sattvapradīpena gacchanti paramaiṣiṇaḥ || 14 ||
[Analyze grammar]

yāvaddravyaguṇastāvatpradīpaḥ saṃprakāśate |
kṣīṇadravyaguṇaṃ jyotirantardhānāya gacchati || 15 ||
[Analyze grammar]

vyaktaḥ sattvaguṇastvevaṃ puruṣo'vyakta iṣyate |
etadviprā vijānīta hanta bhūyo bravīmi vaḥ || 16 ||
[Analyze grammar]

sahasreṇāpi durmedhā na vṛddhimadhigacchati |
caturthenāpyathāṃśena buddhimānsukhamedhate || 17 ||
[Analyze grammar]

evaṃ dharmasya vijñeyaṃ saṃsādhanamupāyataḥ |
upāyajño hi medhāvī sukhamatyantamaśnute || 18 ||
[Analyze grammar]

yathādhvānamapātheyaḥ prapanno mānavaḥ kvacit |
kleśena yāti mahatā vinaśyatyantarāpi vā || 19 ||
[Analyze grammar]

tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā |
puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam || 20 ||
[Analyze grammar]

yathā ca dīrghamadhvānaṃ padbhyāmeva prapadyate |
adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ || 21 ||
[Analyze grammar]

tameva ca yathādhvānaṃ rathenehāśugāminā |
yāyādaśvaprayuktena tathā buddhimatāṃ gatiḥ || 22 ||
[Analyze grammar]

uccaṃ parvatamāruhya nānvavekṣeta bhūgatam |
rathena rathinaṃ paśyetkliśyamānamacetanam || 23 ||
[Analyze grammar]

yāvadrathapathastāvadrathena sa tu gacchati |
kṣīṇe rathapathe prājño rathamutsṛjya gacchati || 24 ||
[Analyze grammar]

evaṃ gacchati medhāvī tattvayogavidhānavit |
samājñāya mahābuddhiruttarāduttarottaram || 25 ||
[Analyze grammar]

yathā mahārṇavaṃ ghoramaplavaḥ saṃpragāhate |
bāhubhyāmeva saṃmohādvadhaṃ carcchatyasaṃśayam || 26 ||
[Analyze grammar]

nāvā cāpi yathā prājño vibhāgajñastaritrayā |
aklāntaḥ salilaṃ gāhetkṣipraṃ saṃtarati dhruvam || 27 ||
[Analyze grammar]

tīrṇo gacchetparaṃ pāraṃ nāvamutsṛjya nirmamaḥ |
vyākhyātaṃ pūrvakalpena yathā rathipadātinau || 28 ||
[Analyze grammar]

snehātsaṃmohamāpanno nāvi dāśo yathā tathā |
mamatvenābhibhūtaḥ sa tatraiva parivartate || 29 ||
[Analyze grammar]

nāvaṃ na śakyamāruhya sthale viparivartitum |
tathaiva rathamāruhya nāpsu caryā vidhīyate || 30 ||
[Analyze grammar]

evaṃ karma kṛtaṃ citraṃ viṣayasthaṃ pṛthakpṛthak |
yathā karma kṛtaṃ loke tathā tadupapadyate || 31 ||
[Analyze grammar]

yannaiva gandhino rasyaṃ na rūpasparśaśabdavat |
manyante munayo buddhyā tatpradhānaṃ pracakṣate || 32 ||
[Analyze grammar]

tatra pradhānamavyaktamavyaktasya guṇo mahān |
mahataḥ pradhānabhūtasya guṇo'haṃkāra eva ca || 33 ||
[Analyze grammar]

ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ |
pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ || 34 ||
[Analyze grammar]

bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam |
bījadharmā mahānātmā prasavaśceti naḥ śrutam || 35 ||
[Analyze grammar]

bījadharmā tvahaṃkāraḥ prasavaśca punaḥ punaḥ |
bījaprasavadharmāṇi mahābhūtāni pañca vai || 36 ||
[Analyze grammar]

bījadharmiṇa ityāhuḥ prasavaṃ ca na kurvate |
viśeṣāḥ pañcabhūtānāṃ teṣāṃ vittaṃ viśeṣaṇam || 37 ||
[Analyze grammar]

tatraikaguṇamākāśaṃ dviguṇo vāyurucyate |
triguṇaṃ jyotirityāhurāpaścāpi caturguṇāḥ || 38 ||
[Analyze grammar]

pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā |
sarvabhūtakarī devī śubhāśubhanidarśanā || 39 ||
[Analyze grammar]

śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ |
ete pañca guṇā bhūmervijñeyā dvijasattamāḥ || 40 ||
[Analyze grammar]

pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ |
tasya gandhasya vakṣyāmi vistareṇa bahūnguṇān || 41 ||
[Analyze grammar]

iṣṭaścāniṣṭagandhaśca madhuro'mlaḥ kaṭustathā |
nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca |
evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta || 42 ||
[Analyze grammar]

śabdaḥ sparśastathā rūpaṃ rasaścāpāṃ guṇāḥ smṛtāḥ |
rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ || 43 ||
[Analyze grammar]

madhuro'mlaḥ kaṭustiktaḥ kaṣāyo lavaṇastathā |
evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ || 44 ||
[Analyze grammar]

śabdaḥ sparśastathā rūpaṃ triguṇaṃ jyotirucyate |
jyotiṣaśca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam || 45 ||
[Analyze grammar]

śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā |
hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam || 46 ||
[Analyze grammar]

evaṃ dvādaśavistāraṃ tejaso rūpamucyate |
vijñeyaṃ brāhmaṇairnityaṃ dharmajñaiḥ satyavādibhiḥ || 47 ||
[Analyze grammar]

śabdasparśau ca vijñeyau dviguṇo vāyurucyate |
vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ || 48 ||
[Analyze grammar]

uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca |
kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ || 49 ||
[Analyze grammar]

evaṃ dvādaśavistāro vāyavyo guṇa ucyate |
vidhivadbrahmaṇaiḥ siddhairdharmajñaistattvadarśibhiḥ || 50 ||
[Analyze grammar]

tatraikaguṇamākāśaṃ śabda ityeva ca smṛtaḥ |
tasya śabdasya vakṣyāmi vistareṇa bahūnguṇān || 51 ||
[Analyze grammar]

ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamastathā |
ataḥ paraṃ tu vijñeyo niṣādo dhaivatastathā || 52 ||
[Analyze grammar]

iṣṭo'niṣṭaśca śabdastu saṃhataḥ pravibhāgavān |
evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ || 53 ||
[Analyze grammar]

ākāśamuttamaṃ bhūtamahaṃkārastataḥ param |
ahaṃkārātparā buddhirbuddherātmā tataḥ paraḥ || 54 ||
[Analyze grammar]

tasmāttu paramavyaktamavyaktātpuruṣaḥ paraḥ |
parāvarajño bhūtānāṃ yaṃ prāpyānantyamaśnute || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 49

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: