Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
bhūtānāmatha pañcānāṃ yathaiṣāmīśvaraṃ manaḥ |
niyame ca visarge ca bhūtātmā mana eva ca || 1 ||
[Analyze grammar]

adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā |
buddhiraiśvaryamācaṣṭe kṣetrajñaḥ sarva ucyate || 2 ||
[Analyze grammar]

indriyāṇi mano yuṅkte sadaśvāniva sārathiḥ |
indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā || 3 ||
[Analyze grammar]

mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham |
tamāruhya sa bhūtātmā samantātparidhāvati || 4 ||
[Analyze grammar]

indriyagrāmasaṃyukto manaḥsārathireva ca |
buddhisaṃyamano nityaṃ mahānbrahmamayo rathaḥ || 5 ||
[Analyze grammar]

evaṃ yo vetti vidvānvai sadā brahmamayaṃ ratham |
sa dhīraḥ sarvalokeṣu na mohamadhigacchati || 6 ||
[Analyze grammar]

avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam |
candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam || 7 ||
[Analyze grammar]

nadīparvatajālaiśca sarvataḥ paribhūṣitam |
vividhābhistathādbhiśca satataṃ samalaṃkṛtam || 8 ||
[Analyze grammar]

ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ |
etadbrahmavanaṃ nityaṃ yasmiṃścarati kṣetravit || 9 ||
[Analyze grammar]

loke'sminyāni bhūtāni sthāvarāṇi carāṇi ca |
tānyevāgre pralīyante paścādbhūtakṛtā guṇāḥ |
guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ || 10 ||
[Analyze grammar]

devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ |
sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt || 11 ||
[Analyze grammar]

ete viśvakṛto viprā jāyante ha punaḥ punaḥ |
tebhyaḥ prasūtāsteṣveva mahābhūteṣu pañcasu |
pralīyante yathākālamūrmayaḥ sāgare yathā || 12 ||
[Analyze grammar]

viśvasṛgbhyastu bhūtebhyo mahābhūtāni gacchati |
bhūtebhyaścāpi pañcabhyo mukto gacchetprajāpatim || 13 ||
[Analyze grammar]

prajāpatiridaṃ sarvaṃ tapasaivāsṛjatprabhuḥ |
tathaiva vedānṛṣayastapasā pratipedire || 14 ||
[Analyze grammar]

tapasaścānupūrvyeṇa phalamūlāśinastathā |
trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ || 15 ||
[Analyze grammar]

oṣadhānyagadādīnī nānāvidyāśca sarvaśaḥ |
tapasaiva prasidhyanti tapomūlaṃ hi sādhanam || 16 ||
[Analyze grammar]

yaddurāpaṃ durāmnāyaṃ durādharṣaṃ duranvayam |
tatsarvaṃ tapasā sādhyaṃ tapo hi duratikramam || 17 ||
[Analyze grammar]

surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ |
tapasaiva sutaptena mucyante kilbiṣāttataḥ || 18 ||
[Analyze grammar]

manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ |
yāni cānyāni bhūtāni trasāni sthāvarāṇi ca || 19 ||
[Analyze grammar]

tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā |
tathaiva tapasā devā mahābhāgā divaṃ gatāḥ || 20 ||
[Analyze grammar]

āśīryuktāni karmāṇi kurvate ye tvatandritāḥ |
ahaṃkārasamāyuktāste sakāśe prajāpateḥ || 21 ||
[Analyze grammar]

dhyānayogena śuddhena nirmamā nirahaṃkṛtāḥ |
prāpnuvanti mahātmāno mahāntaṃ lokamuttamam || 22 ||
[Analyze grammar]

dhyānayogādupāgamya prasannamatayaḥ sadā |
sukhopacayamavyaktaṃ praviśantyātmavattayā || 23 ||
[Analyze grammar]

dhyānayogādupāgamya nirmamā nirahaṃkṛtāḥ |
avyaktaṃ praviśantīha mahāntaṃ lokamuttamam || 24 ||
[Analyze grammar]

avyaktādeva saṃbhūtaḥ samayajño gataḥ punaḥ |
tamorajobhyāṃ nirmuktaḥ sattvamāsthāya kevalam || 25 ||
[Analyze grammar]

vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ |
kṣetrajña iti taṃ vidyādyastaṃ veda sa vedavit || 26 ||
[Analyze grammar]

cittaṃ cittādupāgamya munirāsīta saṃyataḥ |
yaccittastanmanā bhūtvā guhyametatsanātanam || 27 ||
[Analyze grammar]

avyaktādi viśeṣāntamavidyālakṣaṇaṃ smṛtam |
nibodhata yathā hīdaṃ guṇairlakṣaṇamityuta || 28 ||
[Analyze grammar]

dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam |
mameti ca bhavenmṛtyurna mameti ca śāśvatam || 29 ||
[Analyze grammar]

karma kecitpraśaṃsanti mandabuddhitarā narāḥ |
ye tu buddhā mahātmāno na praśaṃsanti karma te || 30 ||
[Analyze grammar]

karmaṇā jāyate janturmūrtimānṣoḍaśātmakaḥ |
puruṣaṃ sṛjate'vidyā agrāhyamamṛtāśinam || 31 ||
[Analyze grammar]

tasmātkarmasu niḥsnehā ye kecitpāradarśinaḥ |
vidyāmayo'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ || 32 ||
[Analyze grammar]

apūrvamamṛtaṃ nityaṃ ya enamavicāriṇam |
ya enaṃ vindate''tmānamagrāhyamamṛtāśinam |
agrāhyo'mṛto bhavati ya ebhiḥ kāraṇairdhruvaḥ || 33 ||
[Analyze grammar]

apohya sarvasaṃkalpānsaṃyamyātmānamātmani |
sa tadbrahma śubhaṃ vetti yasmādbhūyo na vidyate || 34 ||
[Analyze grammar]

prasādenaiva sattvasya prasādaṃ samavāpnuyāt |
lakṣaṇaṃ hi prasādasya yathā syātsvapnadarśanam || 35 ||
[Analyze grammar]

gatireṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ |
pravṛttayaśca yāḥ sarvāḥ paśyanti pariṇāmajāḥ || 36 ||
[Analyze grammar]

eṣā gatirasaktānāmeṣa dharmaḥ sanātanaḥ |
eṣā jñānavatāṃ prāptiretadvṛttamaninditam || 37 ||
[Analyze grammar]

samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā |
śakyā gatiriyaṃ gantuṃ sarvatra samadarśinā || 38 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ mayā viprarṣisattamāḥ |
evamācarata kṣipraṃ tataḥ siddhimavāpsyatha || 39 ||
[Analyze grammar]

gururuvāca |
ityuktāste tu munayo brahmaṇā guruṇā tathā |
kṛtavanto mahātmānastato lokānavāpnuvan || 40 ||
[Analyze grammar]

tvamapyetanmahābhāga yathoktaṃ brahmaṇo vacaḥ |
samyagācara śuddhātmaṃstataḥ siddhimavāpsyasi || 41 ||
[Analyze grammar]

vāsudeva uvāca |
ityuktaḥ sa tadā śiṣyo guruṇā dharmamuttamam |
cakāra sarvaṃ kaunteya tato mokṣamavāptavān || 42 ||
[Analyze grammar]

kṛtakṛtyaśca sa tadā śiṣyaḥ kurukulodvaha |
tatpadaṃ samanuprāpto yatra gatvā na śocati || 43 ||
[Analyze grammar]

arjuna uvāca |
ko nvasau brāhmaṇaḥ kṛṣṇa kaśca śiṣyo janārdana |
śrotavyaṃ cenmayaitadvai tattvamācakṣva me vibho || 44 ||
[Analyze grammar]

vāsudeva uvāca |
ahaṃ gururmahābāho manaḥ śiṣyaṃ ca viddhi me |
tvatprītyā guhyametacca kathitaṃ me dhanaṃjaya || 45 ||
[Analyze grammar]

mayi cedasti te prītirnityaṃ kurukulodvaha |
adhyātmametacchrutvā tvaṃ samyagācara suvrata || 46 ||
[Analyze grammar]

tatastvaṃ samyagācīrṇe dharme'sminkurunandana |
sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam || 47 ||
[Analyze grammar]

pūrvamapyetadevoktaṃ yuddhakāla upasthite |
mayā tava mahābāho tasmādatra manaḥ kuru || 48 ||
[Analyze grammar]

mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho |
tamahaṃ draṣṭumicchāmi saṃmate tava phalguna || 49 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ |
gacchāvo nagaraṃ kṛṣṇa gajasāhvayamadya vai || 50 ||
[Analyze grammar]

sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram |
samanujñāpya durdharṣaṃ svāṃ purīṃ yātumarhasi || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 50

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: