Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
kecidbrahmamayaṃ vṛkṣaṃ kecidbrahmamayaṃ mahat |
kecitpuruṣamavyaktaṃ kecitparamanāmayam |
manyante sarvamapyetadavyaktaprabhavāvyayam || 1 ||
[Analyze grammar]

ucchvāsamātramapi cedyo'ntakāle samo bhavet |
ātmānamupasaṃgamya so'mṛtatvāya kalpate || 2 ||
[Analyze grammar]

nimeṣamātramapi cetsaṃyamyātmānamātmani |
gacchatyātmaprasādena viduṣāṃ prāptimavyayām || 3 ||
[Analyze grammar]

prāṇāyāmairatha prāṇānsaṃyamya sa punaḥ punaḥ |
daśadvādaśabhirvāpi caturviṃśātparaṃ tataḥ || 4 ||
[Analyze grammar]

evaṃ pūrvaṃ prasannātmā labhate yadyadicchati |
avyaktātsattvamudriktamamṛtatvāya kalpate || 5 ||
[Analyze grammar]

sattvātparataraṃ nānyatpraśaṃsantīha tadvidaḥ |
anumānādvijānīmaḥ puruṣaṃ sattvasaṃśrayam |
na śakyamanyathā gantuṃ puruṣaṃ tamatho dvijāḥ || 6 ||
[Analyze grammar]

kṣamā dhṛtirahiṃsā ca samatā satyamārjavam |
jñānaṃ tyāgo'tha saṃnyāsaḥ sāttvikaṃ vṛttamiṣyate || 7 ||
[Analyze grammar]

etenaivānumānena manyante'tha manīṣiṇaḥ |
sattvaṃ ca puruṣaścaikastatra nāsti vicāraṇā || 8 ||
[Analyze grammar]

āhureke ca vidvāṃso ye jñāne supratiṣṭhitāḥ |
kṣetrajñasattvayoraikyamityetannopapadyate || 9 ||
[Analyze grammar]

pṛthagbhūtastato nityamityetadavicāritam |
pṛthagbhāvaśca vijñeyaḥ sahajaścāpi tattvataḥ || 10 ||
[Analyze grammar]

tathaivaikatvanānātvamiṣyate viduṣāṃ nayaḥ |
maśakodumbare tvaikyaṃ pṛthaktvamapi dṛśyate || 11 ||
[Analyze grammar]

matsyo yathānyaḥ syādapsu saṃprayogastathānayoḥ |
saṃbandhastoyabindūnāṃ parṇe kokanadasya ca || 12 ||
[Analyze grammar]

gururuvāca |
ityuktavantaṃ te viprāstadā lokapitāmaham |
punaḥ saṃśayamāpannāḥ papracchurdvijasattamāḥ || 13 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kiṃ svideveha dharmāṇāmanuṣṭheyatamaṃ smṛtam |
vyāhatāmiva paśyāmo dharmasya vividhāṃ gatim || 14 ||
[Analyze grammar]

ūrdhvaṃ dehādvadantyeke naitadastīti cāpare |
kecitsaṃśayitaṃ sarvaṃ niḥsaṃśayamathāpare || 15 ||
[Analyze grammar]

anityaṃ nityamityeke nāstyastītyapi cāpare |
ekarūpaṃ dvidhetyeke vyāmiśramiti cāpare |
ekameke pṛthakcānye bahutvamiti cāpare || 16 ||
[Analyze grammar]

manyante brāhmaṇā evaṃ prājñāstattvārthadarśinaḥ |
jaṭājinadharāścānye muṇḍāḥ kecidasaṃvṛtāḥ || 17 ||
[Analyze grammar]

asnānaṃ kecidicchanti snānamityapi cāpare |
āhāraṃ kecidicchanti keciccānaśane ratāḥ || 18 ||
[Analyze grammar]

karma kecitpraśaṃsanti praśāntimapi cāpare |
deśakālāvubhau kecinnaitadastīti cāpare |
kecinmokṣaṃ praśaṃsanti kecidbhogānpṛthagvidhān || 19 ||
[Analyze grammar]

dhanāni kecidicchanti nirdhanatvaṃ tathāpare |
upāsyasādhanaṃ tveke naitadastīti cāpare || 20 ||
[Analyze grammar]

ahiṃsāniratāścānye keciddhiṃsāparāyaṇāḥ |
puṇyena yaśasetyeke naitadastīti cāpare || 21 ||
[Analyze grammar]

sadbhāvaniratāścānye kecitsaṃśayite sthitāḥ |
duḥkhādanye sukhādanye dhyānamityapare sthitāḥ || 22 ||
[Analyze grammar]

yajñamityapare dhīrāḥ pradānamiti cāpare |
sarvameke praśaṃsanti na sarvamiti cāpare || 23 ||
[Analyze grammar]

tapastvanye praśaṃsanti svādhyāyamapare janāḥ |
jñānaṃ saṃnyāsamityeke svabhāvaṃ bhūtacintakāḥ || 24 ||
[Analyze grammar]

evaṃ vyutthāpite dharme bahudhā vipradhāvati |
niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama || 25 ||
[Analyze grammar]

idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ |
yo hi yasminrato dharme sa taṃ pūjayate sadā || 26 ||
[Analyze grammar]

tatra no vihatā prajñā manaśca bahulīkṛtam |
etadākhyātumicchāmaḥ śreyaḥ kimiti sattama || 27 ||
[Analyze grammar]

ataḥ paraṃ ca yadguhyaṃ tadbhavānvaktumarhati |
sattvakṣetrajñayoścaiva saṃbandhaḥ kena hetunā || 28 ||
[Analyze grammar]

evamuktaḥ sa tairviprairbhagavāṃllokabhāvanaḥ |
tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: