Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
nahuṣastu tataḥ śrutvā cyavanaṃ taṃ tathāgatam |
tvaritaḥ prayayau tatra sahāmātyapurohitaḥ || 1 ||
[Analyze grammar]

śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ |
ātmānamācacakṣe ca cyavanāya mahātmane || 2 ||
[Analyze grammar]

arcayāmāsa taṃ cāpi tasya rājñaḥ purohitaḥ |
satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate || 3 ||
[Analyze grammar]

nahuṣa uvāca |
karavāṇi priyaṃ kiṃ te tanme vyākhyātumarhasi |
sarvaṃ kartāsmi bhagavanyadyapi syātsuduṣkaram || 4 ||
[Analyze grammar]

cyavana uvāca |
śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ |
mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha || 5 ||
[Analyze grammar]

nahuṣa uvāca |
sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita |
niṣkrayārthaṃ bhagavato yathāha bhṛgunandanaḥ || 6 ||
[Analyze grammar]

cyavana uvāca |
sahasraṃ nāhamarhāmi kiṃ vā tvaṃ manyase nṛpa |
sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru || 7 ||
[Analyze grammar]

nahuṣa uvāca |
sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām |
syādetattu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān || 8 ||
[Analyze grammar]

cyavana uvāca |
nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha |
dīyatāṃ sadṛśaṃ mūlyamamātyaiḥ saha cintaya || 9 ||
[Analyze grammar]

nahuṣa uvāca |
koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita |
yadetadapi naupamyamato bhūyaḥ pradīyatām || 10 ||
[Analyze grammar]

cyavana uvāca |
rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute |
sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya || 11 ||
[Analyze grammar]

nahuṣa uvāca |
ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām |
etanmūlyamahaṃ manye kiṃ vānyanmanyase dvija || 12 ||
[Analyze grammar]

cyavana uvāca |
ardharājyaṃ samagraṃ vā nāhamarhāmi pārthiva |
sadṛśaṃ dīyatāṃ mūlyamṛṣibhiḥ saha cintyatām || 13 ||
[Analyze grammar]

bhīṣma uvāca |
maharṣervacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ |
sa cintayāmāsa tadā sahāmātyapurohitaḥ || 14 ||
[Analyze grammar]

tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ |
nahuṣasya samīpastho gavijāto'bhavanmuniḥ || 15 ||
[Analyze grammar]

sa samābhāṣya rājānamabravīddvijasattamaḥ |
toṣayiṣyāmyahaṃ vipraṃ yathā tuṣṭo bhaviṣyati || 16 ||
[Analyze grammar]

nāhaṃ mithyāvaco brūyāṃ svaireṣvapi kuto'nyathā |
bhavato yadahaṃ brūyāṃ tatkāryamaviśaṅkayā || 17 ||
[Analyze grammar]

nahuṣa uvāca |
bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ |
paritrāyasva māmasmādviṣayaṃ ca kulaṃ ca me || 18 ||
[Analyze grammar]

hanyāddhi bhagavānkruddhastrailokyamapi kevalam |
kiṃ punarmāṃ tapohīnaṃ bāhuvīryaparāyaṇam || 19 ||
[Analyze grammar]

agādhe'mbhasi magnasya sāmātyasya sahartvijaḥ |
plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam || 20 ||
[Analyze grammar]

bhīṣma uvāca |
nahuṣasya vacaḥ śrutvā gavijātaḥ pratāpavān |
uvāca harṣayansarvānamātyānpārthivaṃ ca tam || 21 ||
[Analyze grammar]

anargheyā mahārāja dvijā varṇamahattamāḥ |
gāvaśca pṛthivīpāla gaurmūlyaṃ parikalpyatām || 22 ||
[Analyze grammar]

nahuṣastu tataḥ śrutvā maharṣervacanaṃ nṛpa |
harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ || 23 ||
[Analyze grammar]

abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam |
idaṃ provāca nṛpate vācā saṃtarpayanniva || 24 ||
[Analyze grammar]

uttiṣṭhottiṣṭha viprarṣe gavā krīto'si bhārgava |
etanmūlyamahaṃ manye tava dharmabhṛtāṃ vara || 25 ||
[Analyze grammar]

cyavana uvāca |
uttiṣṭhāmyeṣa rājendra samyakkrīto'smi te'nagha |
gobhistulyaṃ na paśyāmi dhanaṃ kiṃcidihācyuta || 26 ||
[Analyze grammar]

kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva |
gavāṃ praśasyate vīra sarvapāpaharaṃ śivam || 27 ||
[Analyze grammar]

gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate |
annameva sadā gāvo devānāṃ paramaṃ haviḥ || 28 ||
[Analyze grammar]

svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau |
gāvo yajñapraṇetryo vai tathā yajñasya tā mukham || 29 ||
[Analyze grammar]

amṛtaṃ hyakṣayaṃ divyaṃ kṣaranti ca vahanti ca |
amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ || 30 ||
[Analyze grammar]

tejasā vapuṣā caiva gāvo vahnisamā bhuvi |
gāvo hi sumahattejaḥ prāṇināṃ ca sukhapradāḥ || 31 ||
[Analyze grammar]

niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam |
virājayati taṃ deśaṃ pāpmānaṃ cāpakarṣati || 32 ||
[Analyze grammar]

gāvaḥ svargasya sopānaṃ gāvaḥ svarge'pi pūjitāḥ |
gāvaḥ kāmadughā devyo nānyatkiṃcitparaṃ smṛtam || 33 ||
[Analyze grammar]

ityetadgoṣu me proktaṃ māhātmyaṃ pārthivarṣabha |
guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu || 34 ||
[Analyze grammar]

niṣādā ūcuḥ |
darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune |
satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho || 35 ||
[Analyze grammar]

havīṃṣi sarvāṇi yathā hyupabhuṅkte hutāśanaḥ |
evaṃ tvamapi dharmātmanpuruṣāgniḥ pratāpavān || 36 ||
[Analyze grammar]

prasādayāmahe vidvanbhavantaṃ praṇatā vayam |
anugrahārthamasmākamiyaṃ gauḥ pratigṛhyatām || 37 ||
[Analyze grammar]

cyavana uvāca |
kṛpaṇasya ca yaccakṣurmunerāśīviṣasya ca |
naraṃ samūlaṃ dahati kakṣamagniriva jvalan || 38 ||
[Analyze grammar]

pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ |
divaṃ gacchata vai kṣipraṃ matsyairjāloddhṛtaiḥ saha || 39 ||
[Analyze grammar]

bhīṣma uvāca |
tatastasya prasādātte maharṣerbhāvitātmanaḥ |
niṣādāstena vākyena saha matsyairdivaṃ yayuḥ || 40 ||
[Analyze grammar]

tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān |
ārohamāṇāṃstridivaṃ matsyāṃśca bharatarṣabha || 41 ||
[Analyze grammar]

tatastau gavijaścaiva cyavanaśca bhṛgūdvahaḥ |
varābhyāmanurūpābhyāṃ chandayāmāsaturnṛpam || 42 ||
[Analyze grammar]

tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ |
paramityabravītprītastadā bharatasattama || 43 ||
[Analyze grammar]

tato jagrāha dharme sa sthitimindranibho nṛpaḥ |
tatheti coditaḥ prītastāvṛṣī pratyapūjayat || 44 ||
[Analyze grammar]

samāptadīkṣaścyavanastato'gacchatsvamāśramam |
gavijaśca mahātejāḥ svamāśramapadaṃ yayau || 45 ||
[Analyze grammar]

niṣādāśca divaṃ jagmuste ca matsyā janādhipa |
nahuṣo'pi varaṃ labdhvā praviveśa puraṃ svakam || 46 ||
[Analyze grammar]

etatte kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi |
darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira || 47 ||
[Analyze grammar]

mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam |
kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: