Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
saṃśayo me mahāprājña sumahānsāgaropamaḥ |
tanme śṛṇu mahābāho śrutvā cākhyātumarhasi || 1 ||
[Analyze grammar]

kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho |
rāmaṃ dharmabhṛtāṃ śreṣṭhaṃ tanme vyākhyātumarhasi || 2 ||
[Analyze grammar]

kathameṣa samutpanno rāmaḥ satyaparākramaḥ |
kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata || 3 ||
[Analyze grammar]

tadasya saṃbhavaṃ rājannikhilenānukīrtaya |
kauśikācca kathaṃ vaṃśātkṣatrādvai brāhmaṇo'bhavat || 4 ||
[Analyze grammar]

aho prabhāvaḥ sumahānāsīdvai sumahātmanoḥ |
rāmasya ca naravyāghra viśvāmitrasya caiva ha || 5 ||
[Analyze grammar]

kathaṃ putrānatikramya teṣāṃ naptṛṣvathābhavat |
eṣa doṣaḥ sutānhitvā tanme vyākhyātumarhasi || 6 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
cyavanasya ca saṃvādaṃ kuśikasya ca bhārata || 7 ||
[Analyze grammar]

etaṃ doṣaṃ purā dṛṣṭvā bhārgavaścyavanastadā |
āgāminaṃ mahābuddhiḥ svavaṃśe munipuṃgavaḥ || 8 ||
[Analyze grammar]

saṃcintya manasā sarvaṃ guṇadoṣabalābalam |
dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ || 9 ||
[Analyze grammar]

cyavanastamanuprāpya kuśikaṃ vākyamabravīt |
vastumicchā samutpannā tvayā saha mamānagha || 10 ||
[Analyze grammar]

kuśika uvāca |
bhagavansahadharmo'yaṃ paṇḍitairiha dhāryate |
pradānakāle kanyānāmucyate ca sadā budhaiḥ || 11 ||
[Analyze grammar]

yattu tāvadatikrāntaṃ dharmadvāraṃ tapodhana |
tatkāryaṃ prakariṣyāmi tadanujñātumarhasi || 12 ||
[Analyze grammar]

bhīṣma uvāca |
athāsanamupādāya cyavanasya mahāmuneḥ |
kuśiko bhāryayā sārdhamājagāma yato muniḥ || 13 ||
[Analyze grammar]

pragṛhya rājā bhṛṅgāraṃ pādyamasmai nyavedayat |
kārayāmāsa sarvāśca kriyāstasya mahātmanaḥ || 14 ||
[Analyze grammar]

tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi |
pratyagrāhayadavyagro mahātmā niyatavrataḥ || 15 ||
[Analyze grammar]

satkṛtya sa tathā vipramidaṃ vacanamabravīt |
bhagavanparavantau svo brūhi kiṃ karavāvahe || 16 ||
[Analyze grammar]

yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata |
yajñadānāni ca tathā brūhi sarvaṃ dadāmi te || 17 ||
[Analyze grammar]

idaṃ gṛhamidaṃ rājyamidaṃ dharmāsanaṃ ca te |
rājā tvamasi śādhyurvīṃ bhṛtyo'haṃ paravāṃstvayi || 18 ||
[Analyze grammar]

evamukte tato vākye cyavano bhārgavastadā |
kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ || 19 ||
[Analyze grammar]

na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ |
na ca gā na ca te deśānna yajñāñśrūyatāmidam || 20 ||
[Analyze grammar]

niyamaṃ kaṃcidārapsye yuvayoryadi rocate |
paricaryo'smi yattābhyāṃ yuvābhyāmaviśaṅkayā || 21 ||
[Analyze grammar]

evamukte tadā tena daṃpatī tau jaharṣatuḥ |
pratyabrūtāṃ ca tamṛṣimevamastviti bhārata || 22 ||
[Analyze grammar]

atha taṃ kuśiko hṛṣṭaḥ prāveśayadanuttamam |
gṛhoddeśaṃ tatastatra darśanīyamadarśayat || 23 ||
[Analyze grammar]

iyaṃ śayyā bhagavato yathākāmamihoṣyatām |
prayatiṣyāvahe prītimāhartuṃ te tapodhana || 24 ||
[Analyze grammar]

atha sūryo'ticakrāma teṣāṃ saṃvadatāṃ tathā |
atharṣiścodayāmāsa pānamannaṃ tathaiva ca || 25 ||
[Analyze grammar]

tamapṛcchattato rājā kuśikaḥ praṇatastadā |
kimannajātamiṣṭaṃ te kimupasthāpayāmyaham || 26 ||
[Analyze grammar]

tataḥ sa parayā prītyā pratyuvāca janādhipam |
aupapattikamāhāraṃ prayacchasveti bhārata || 27 ||
[Analyze grammar]

tadvacaḥ pūjayitvā tu tathetyāha sa pārthivaḥ |
yathopapannaṃ cāhāraṃ tasmai prādājjanādhipaḥ || 28 ||
[Analyze grammar]

tataḥ sa bhagavānbhuktvā daṃpatī prāha dharmavit |
svaptumicchāmyahaṃ nidrā bādhate māmiti prabho || 29 ||
[Analyze grammar]

tataḥ śayyāgṛhaṃ prāpya bhagavānṛṣisattamaḥ |
saṃviveśa narendrastu sapatnīkaḥ sthito'bhavat || 30 ||
[Analyze grammar]

na prabodhyo'smi saṃsupta ityuvācātha bhārgavaḥ |
saṃvāhitavyau pādau me jāgartavyaṃ ca vāṃ niśi || 31 ||
[Analyze grammar]

aviśaṅkaśca kuśikastathetyāha sa dharmavit |
na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye || 32 ||
[Analyze grammar]

yathādeśaṃ maharṣestu śuśrūṣāparamau tadā |
babhūvaturmahārāja prayatāvatha daṃpatī || 33 ||
[Analyze grammar]

tataḥ sa bhagavānvipraḥ samādiśya narādhipam |
suṣvāpaikena pārśvena divasānekaviṃśatim || 34 ||
[Analyze grammar]

sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana |
paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ || 35 ||
[Analyze grammar]

bhārgavastu samuttasthau svayameva tapodhanaḥ |
akiṃciduktvā tu gṛhānniścakrāma mahātapāḥ || 36 ||
[Analyze grammar]

tamanvagacchatāṃ tau tu kṣudhitau śramakarśitau |
bhāryāpatī muniśreṣṭho na ca tāvavalokayat || 37 ||
[Analyze grammar]

tayostu prekṣatoreva bhārgavāṇāṃ kulodvahaḥ |
antarhito'bhūdrājendra tato rājāpatatkṣitau || 38 ||
[Analyze grammar]

sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ |
punaranveṣaṇe yatnamakarotparamaṃ tadā || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: