Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yanmūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca |
pitṛdevātithīnāṃ ca tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
ayaṃ hi sarvadharmāṇāṃ dharmaścintyatamo mataḥ |
kīdṛśāya pradeyā syātkanyeti vasudhādhipa || 2 ||
[Analyze grammar]

śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca |
adbhireva pradātavyā kanyā guṇavate vare |
brāhmaṇānāṃ satāmeṣa dharmo nityaṃ yudhiṣṭhira || 3 ||
[Analyze grammar]

āvāhyamāvahedevaṃ yo dadyādanukūlataḥ |
śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ || 4 ||
[Analyze grammar]

ātmābhipretamutsṛjya kanyābhipreta eva yaḥ |
abhipretā ca yā yasya tasmai deyā yudhiṣṭhira |
gāndharvamiti taṃ dharmaṃ prāhurdharmavido janāḥ || 5 ||
[Analyze grammar]

dhanena bahunā krītvā saṃpralobhya ca bāndhavān |
asurāṇāṃ nṛpaitaṃ vai dharmamāhurmanīṣiṇaḥ || 6 ||
[Analyze grammar]

hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt |
prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam || 7 ||
[Analyze grammar]

pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira |
paiśāca āsuraścaiva na kartavyau kathaṃcana || 8 ||
[Analyze grammar]

brāhmaḥ kṣātro'tha gāndharva ete dharmyā nararṣabha |
pṛthagvā yadi vā miśrāḥ kartavyā nātra saṃśayaḥ || 9 ||
[Analyze grammar]

tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu |
vaiśyaḥ svajātiṃ vindeta tāsvapatyaṃ samaṃ bhavet || 10 ||
[Analyze grammar]

brāhmaṇī tu bhavejjyeṣṭhā kṣatriyā kṣatriyasya tu |
ratyarthamapi śūdrā syānnetyāhurapare janāḥ || 11 ||
[Analyze grammar]

apatyajanma śūdrāyāṃ na praśaṃsanti sādhavaḥ |
śūdrāyāṃ janayanvipraḥ prāyaścittī vidhīyate || 12 ||
[Analyze grammar]

triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām |
ekaviṃśativarṣo vā saptavarṣāmavāpnuyāt || 13 ||
[Analyze grammar]

yasyāstu na bhavedbhrātā pitā vā bharatarṣabha |
nopayaccheta tāṃ jātu putrikādharmiṇī hi sā || 14 ||
[Analyze grammar]

trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī |
caturthe tvatha saṃprāpte svayaṃ bhartāramarjayet || 15 ||
[Analyze grammar]

prajano hīyate tasyā ratiśca bharatarṣabha |
ato'nyathā vartamānā bhavedvācyā prajāpateḥ || 16 ||
[Analyze grammar]

asapiṇḍā ca yā māturasagotrā ca yā pituḥ |
ityetāmanugaccheta taṃ dharmaṃ manurabravīt || 17 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śulkamanyena dattaṃ syāddadānītyāha cāparaḥ |
balādanyaḥ prabhāṣeta dhanamanyaḥ pradarśayet || 18 ||
[Analyze grammar]

pāṇigrahītā tvanyaḥ syātkasya kanyā pitāmaha |
tattvaṃ jijñāsamānānāṃ cakṣurbhavatu no bhavān || 19 ||
[Analyze grammar]

bhīṣma uvāca |
yatkiṃcitkarma mānuṣyaṃ saṃsthānāya prakṛṣyate |
mantravanmantritaṃ tasya mṛṣāvādastu pātakaḥ || 20 ||
[Analyze grammar]

bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca |
mṛṣokte daṇḍamarhanti netyāhurapare janāḥ || 21 ||
[Analyze grammar]

na hyakāmena saṃvādaṃ manurevaṃ praśaṃsati |
ayaśasyamadharmyaṃ ca yanmṛṣā dharmakopanam || 22 ||
[Analyze grammar]

naikāntadoṣa ekasmiṃstaddānaṃ nopalabhyate |
dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata || 23 ||
[Analyze grammar]

bandhubhiḥ samanujñāto mantrahomau prayojayet |
tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana || 24 ||
[Analyze grammar]

yastvatra mantrasamayo bhāryāpatyormithaḥ kṛtaḥ |
tamevāhurgarīyāṃsaṃ yaścāsau jñātibhiḥ kṛtaḥ || 25 ||
[Analyze grammar]

devadattāṃ patirbhāryāṃ vetti dharmasya śāsanāt |
sā daivīṃ mānuṣīṃ vācamanṛtāṃ paryudasyati || 26 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kanyāyāṃ prāptaśulkāyāṃ jyāyāṃścedāvrajedvaraḥ |
dharmakāmārthasaṃpanno vācyamatrānṛtaṃ na vā || 27 ||
[Analyze grammar]

tasminnubhayato doṣe kurvañchreyaḥ samācaret |
ayaṃ naḥ sarvadharmāṇāṃ dharmaścintyatamo mataḥ || 28 ||
[Analyze grammar]

tattvaṃ jijñāsamānānāṃ cakṣurbhavatu no bhavān |
tadetatsarvamācakṣva na hi tṛpyāmi kathyatām || 29 ||
[Analyze grammar]

bhīṣma uvāca |
na vai niṣṭhākaraṃ śulkaṃ jñātvāsīttena nāhṛtam |
na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit || 30 ||
[Analyze grammar]

anyairguṇairupetaṃ tu śulkaṃ yācanti bāndhavāḥ |
alaṃkṛtvā vahasveti yo dadyādanukūlataḥ || 31 ||
[Analyze grammar]

tacca tāṃ ca dadātyeva na śulkaṃ vikrayo na saḥ |
pratigṛhya bhaveddeyameṣa dharmaḥ sanātanaḥ || 32 ||
[Analyze grammar]

dāsyāmi bhavate kanyāmiti pūrvaṃ nabhāṣitam |
ye caivāhurye ca nāhurye cāvaśyaṃ vadantyuta || 33 ||
[Analyze grammar]

tasmādā grahaṇātpāṇeryācayanti parasparam |
kanyāvaraḥ purā datto marudbhiriti naḥ śrutam || 34 ||
[Analyze grammar]

nāniṣṭāya pradātavyā kanyā ityṛṣicoditam |
tanmūlaṃ kāmamūlasya prajanasyeti me matiḥ || 35 ||
[Analyze grammar]

samīkṣya ca bahūndoṣānsaṃvāsādvidviṣāṇayoḥ |
yathā niṣṭhākaraṃ śulkaṃ na jātvāsīttathā śṛṇu || 36 ||
[Analyze grammar]

ahaṃ vicitravīryāya dve kanye samudāvaham |
jitvā ca māgadhānsarvānkāśīnatha ca kosalān |
gṛhītapāṇirekāsītprāptaśulkāparābhavat || 37 ||
[Analyze grammar]

pāṇau gṛhītā tatraiva visṛjyā iti me pitā |
abravīditarāṃ kanyāmāvahatsa tu kauravaḥ || 38 ||
[Analyze grammar]

apyanyāmanupapraccha śaṅkamānaḥ piturvacaḥ |
atīva hyasya dharmepsā piturme'bhyadhikābhavat || 39 ||
[Analyze grammar]

tato'hamabruvaṃ rājannācārepsuridaṃ vacaḥ |
ācāraṃ tattvato vettumicchāmīti punaḥ punaḥ || 40 ||
[Analyze grammar]

tato mayaivamukte tu vākye dharmabhṛtāṃ varaḥ |
pitā mama mahārāja bāhlīko vākyamabravīt || 41 ||
[Analyze grammar]

yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā |
lājāntaramupāsīta prāptaśulkā patiṃ vṛtam || 42 ||
[Analyze grammar]

na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam |
yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāttathā || 43 ||
[Analyze grammar]

prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ |
ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ || 44 ||
[Analyze grammar]

na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā |
na hyeva bhāryā kretavyā na vikreyā kathaṃcana || 45 ||
[Analyze grammar]

ye ca krīṇanti dāsīvadye ca vikrīṇate janāḥ |
bhavetteṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām || 46 ||
[Analyze grammar]

asmindharme satyavantaṃ paryapṛcchanta vai janāḥ |
kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ || 47 ||
[Analyze grammar]

pāṇigrahītā cānyaḥ syādatra no dharmasaṃśayaḥ |
tannaśchindhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ |
tattvaṃ jijñāsamānānāṃ cakṣurbhavatu no bhavān || 48 ||
[Analyze grammar]

tānevaṃ bruvataḥ sarvānsatyavānvākyamabravīt |
yatreṣṭaṃ tatra deyā syānnātra kāryā vicāraṇā |
kurvate jīvato'pyevaṃ mṛte naivāsti saṃśayaḥ || 49 ||
[Analyze grammar]

devaraṃ praviśetkanyā tapyedvāpi mahattapaḥ |
tamevānuvratā bhūtvā pāṇigrāhasya nāma sā || 50 ||
[Analyze grammar]

likhantyeva tu keṣāṃcidapareṣāṃ śanairapi |
iti ye saṃvadantyatra ta etaṃ niścayaṃ viduḥ || 51 ||
[Analyze grammar]

tatpāṇigrahaṇātpūrvamuttaraṃ yatra vartate |
sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ || 52 ||
[Analyze grammar]

pāṇigrahaṇamantrāṇāṃ niṣṭhā syātsaptame pade |
pāṇigrāhasya bhāryā syādyasya cādbhiḥ pradīyate || 53 ||
[Analyze grammar]

anukūlāmanuvaṃśāṃ bhrātrā dattāmupāgnikām |
parikramya yathānyāyaṃ bhāryāṃ vindeddvijottamaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: