Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tamāgatamabhiprekṣya śiṣyaṃ vākyamathābravīt |
devaśarmā mahātejā yattacchṛṇu narādhipa || 1 ||
[Analyze grammar]

devaśarmovāca |
kiṃ te vipula dṛṣṭaṃ vai tasminnadya mahāvane |
te tvā jānanti nipuṇa ātmā ca rucireva ca || 2 ||
[Analyze grammar]

vipula uvāca |
brahmarṣe mithunaṃ kiṃ tatke ca te puruṣā vibho |
ye māṃ jānanti tattvena tāṃśca me vaktumarhasi || 3 ||
[Analyze grammar]

devaśarmovāca |
yadvai tanmithunaṃ brahmannahorātraṃ hi viddhi tat |
cakravatparivarteta tatte jānāti duṣkṛtam || 4 ||
[Analyze grammar]

ye ca te puruṣā vipra akṣairdīvyanti hṛṣṭavat |
ṛtūṃstānabhijānīhi te te jānanti duṣkṛtam || 5 ||
[Analyze grammar]

na māṃ kaścidvijānīta iti kṛtvā na viśvaset |
naro rahasi pāpātmā pāpakaṃ karma vai dvija || 6 ||
[Analyze grammar]

kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā |
paśyanti ṛtavaścāpi tathā dinaniśe'pyuta || 7 ||
[Analyze grammar]

te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam |
smārayantastathā prāhuste yathā śrutavānbhavān || 8 ||
[Analyze grammar]

ahorātraṃ vijānāti ṛtavaścāpi nityaśaḥ |
puruṣe pāpakaṃ karma śubhaṃ vā śubhakarmaṇaḥ || 9 ||
[Analyze grammar]

tattvayā mama yatkarma vyabhicārādbhayātmakam |
nākhyātamiti jānantaste tvāmāhustathā dvija || 10 ||
[Analyze grammar]

te caiva hi bhaveyuste lokāḥ pāpakṛto yathā |
kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam || 11 ||
[Analyze grammar]

tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija |
na ca tvaṃ kṛtavānkiṃcidāgaḥ prīto'smi tena te || 12 ||
[Analyze grammar]

yadi tvahaṃ tvā durvṛttamadrākṣaṃ dvijasattama |
śapeyaṃ tvāmahaṃ krodhānna me'trāsti vicāraṇā || 13 ||
[Analyze grammar]

sajjanti puruṣe nāryaḥ puṃsāṃ so'rthaśca puṣkalaḥ |
anyathā rakṣataḥ śāpo'bhaviṣyatte gatiśca sā || 14 ||
[Analyze grammar]

rakṣitā sā tvayā putra mama cāpi niveditā |
ahaṃ te prītimāṃstāta svasti svargaṃ gamiṣyasi || 15 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktvā vipulaṃ prīto devaśarmā mahānṛṣiḥ |
mumoda svargamāsthāya sahabhāryaḥ saśiṣyakaḥ || 16 ||
[Analyze grammar]

idamākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ |
mārkaṇḍeyaḥ purā rājangaṅgākūle kathāntare || 17 ||
[Analyze grammar]

tasmādbravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca |
ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca || 18 ||
[Analyze grammar]

striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ |
dhārayanti mahīṃ rājannimāṃ savanakānanām || 19 ||
[Analyze grammar]

asādhvyaścāpi durvṛttāḥ kulaghnyaḥ pāpaniścayāḥ |
vijñeyā lakṣaṇairduṣṭaiḥ svagātrasahajairnṛpa || 20 ||
[Analyze grammar]

evametāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ |
anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ || 21 ||
[Analyze grammar]

etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ |
nāsāmasti priyo nāma maithune saṃgame nṛbhiḥ || 22 ||
[Analyze grammar]

etāḥ kṛtyāśca kāryāśca kṛtāśca bharatarṣabha |
na caikasminramantyetāḥ puruṣe pāṇḍunandana || 23 ||
[Analyze grammar]

nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara |
khedamāsthāya bhuñjīta dharmamāsthāya caiva hi || 24 ||
[Analyze grammar]

vihanyetānyathā kurvannaraḥ kauravanandana |
sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate || 25 ||
[Analyze grammar]

tenaikena tu rakṣā vai vipulena kṛtā striyāḥ |
nānyaḥ śakto nṛloke'sminrakṣituṃ nṛpa yoṣitaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: