Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana |
tatra kā pratipattiḥ syāttanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
yāputrakasyāpyarikthasya pratipatsā tadā bhavet || 2 ||
[Analyze grammar]

atha cetsāharecchulkaṃ krītā śulkapradasya sā |
tasyārthe'patyamīheta yena nyāyena śaknuyāt || 3 ||
[Analyze grammar]

na tasyā mantravatkāryaṃ kaścitkurvīta kiṃcana || 4 ||
[Analyze grammar]

svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata |
tattasyānye praśaṃsanti dharmajñā netare janāḥ || 5 ||
[Analyze grammar]

etattu nāpare cakrurna pare jātu sādhavaḥ |
sādhūnāṃ punarācāro garīyo dharmalakṣaṇam || 6 ||
[Analyze grammar]

asminneva prakaraṇe sukraturvākyamabravīt |
naptā videharājasya janakasya mahātmanaḥ || 7 ||
[Analyze grammar]

asadācarite mārge kathaṃ syādanukīrtanam |
anupraśnaḥ saṃśayo vā satāmetadupālabhet || 8 ||
[Analyze grammar]

asadeva hi dharmasya pramādo dharma āsuraḥ |
nānuśuśruma jātvetāmimāṃ pūrveṣu janmasu || 9 ||
[Analyze grammar]

bhāryāpatyorhi saṃbandhaḥ strīpuṃsostulya eva saḥ |
ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
atha kena pramāṇena puṃsāmādīyate dhanam |
putravaddhi pitustasya kanyā bhavitumarhati || 11 ||
[Analyze grammar]

bhīṣma uvāca |
yathaivātmā tathā putraḥ putreṇa duhitā samā |
tasyāmātmani tiṣṭhantyāṃ kathamanyo dhanaṃ haret || 12 ||
[Analyze grammar]

mātuśca yautakaṃ yatsyātkumārībhāga eva saḥ |
dauhitra eva vā rikthamaputrasya piturharet || 13 ||
[Analyze grammar]

dadāti hi sa piṇḍaṃ vai piturmātāmahasya ca |
putradauhitrayorneha viśeṣo dharmataḥ smṛtaḥ || 14 ||
[Analyze grammar]

anyatra jātayā sā hi prajayā putra īhate |
duhitānyatra jātena putreṇāpi viśiṣyate || 15 ||
[Analyze grammar]

dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam |
vikrītāsu ca ye putrā bhavanti pitureva te || 16 ||
[Analyze grammar]

asūyavastvadharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ |
āsurādadhisaṃbhūtā dharmādviṣamavṛttayaḥ || 17 ||
[Analyze grammar]

atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ |
dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu || 18 ||
[Analyze grammar]

yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanamicchati |
kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati || 19 ||
[Analyze grammar]

saptāvare mahāghore niraye kālasāhvaye |
svedaṃ mūtraṃ purīṣaṃ ca tasminpreta upāśnute || 20 ||
[Analyze grammar]

ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat |
alpaṃ vā bahu vā rājanvikrayastāvadeva saḥ || 21 ||
[Analyze grammar]

yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṃcana |
anyeṣāmapi dṛśyante lobhataḥ saṃpravṛttayaḥ || 22 ||
[Analyze grammar]

vaśyāṃ kumārīṃ vihitāṃ ye ca tāmupabhuñjate |
ete pāpasya kartārastamasyandhe'tha śerate || 23 ||
[Analyze grammar]

anyo'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ |
adharmamūlairhi dhanairna tairartho'sti kaścana || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: