Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kasyacittvatha kālasya nāradaḥ parameṣṭhijaḥ |
daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param || 1 ||
[Analyze grammar]

tatastaṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ |
ka ijyate dvijaśreṣṭha daive pitrye ca kalpite || 2 ||
[Analyze grammar]

tvayā matimatāṃ śreṣṭha tanme śaṃsa yathāgamam |
kimetatkriyate karma phalaṃ cāsya kimiṣyate || 3 ||
[Analyze grammar]

nārada uvāca |
tvayaitatkathitaṃ pūrvaṃ daivaṃ kartavyamityapi |
daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ || 4 ||
[Analyze grammar]

tatastadbhāvito nityaṃ yaje vaikuṇṭhamavyayam |
tasmācca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ || 5 ||
[Analyze grammar]

mama vai pitaraṃ prītaḥ parameṣṭhyapyajījanat |
ahaṃ saṃkalpajastasya putraḥ prathamakalpitaḥ || 6 ||
[Analyze grammar]

yajāmyahaṃ pitṝnsādho nārāyaṇavidhau kṛte |
evaṃ sa eva bhagavānpitā mātā pitāmahaḥ |
ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ || 7 ||
[Analyze grammar]

śrutiścāpyaparā deva putrānhi pitaro'yajan |
vedaśrutiḥ praṇaṣṭā ca punaradhyāpitā sutaiḥ |
tataste mantradāḥ putrāḥ pitṛtvamupapedire || 8 ||
[Analyze grammar]

nūnaṃ puraitadviditaṃ yuvayorbhāvitātmanoḥ |
putrāśca pitaraścaiva parasparamapūjayan || 9 ||
[Analyze grammar]

trīnpiṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśāniti |
kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā || 10 ||
[Analyze grammar]

naranārāyaṇāvūcatuḥ |
imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām |
govinda ujjahārāśu vārāhaṃ rūpamāśritaḥ || 11 ||
[Analyze grammar]

sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ |
jalakardamaliptāṅgo lokakāryārthamudyataḥ || 12 ||
[Analyze grammar]

prāpte cāhnikakāle sa madhyaṃdinagate ravau |
daṃṣṭrāvilagnānmṛtpiṇḍānvidhūya sahasā prabhuḥ |
sthāpayāmāsa vai pṛthvyāṃ kuśānāstīrya nārada || 13 ||
[Analyze grammar]

sa teṣvātmānamuddiśya pitryaṃ cakre yathāvidhi |
saṃkalpayitvā trīnpiṇḍānsvenaiva vidhinā prabhuḥ || 14 ||
[Analyze grammar]

ātmagātroṣmasaṃbhūtaiḥ snehagarbhaistilairapi |
prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavānsvayam || 15 ||
[Analyze grammar]

maryādāsthāpanārthaṃ ca tato vacanamuktavān |
ahaṃ hi pitaraḥ sraṣṭumudyato lokakṛtsvayam || 16 ||
[Analyze grammar]

tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param |
daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam |
āśritā dharaṇīṃ piṇḍāstasmātpitara eva te || 17 ||
[Analyze grammar]

trayo mūrtivihīnā vai piṇḍamūrtidharāstvime |
bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ || 18 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
ahamevātra vijñeyastriṣu piṇḍeṣu saṃsthitaḥ || 19 ||
[Analyze grammar]

nāsti matto'dhikaḥ kaścitko vābhyarcyo mayā svayam |
ko vā mama pitā loke ahameva pitāmahaḥ || 20 ||
[Analyze grammar]

pitāmahapitā caiva ahamevātra kāraṇam |
ityevamuktvā vacanaṃ devadevo vṛṣākapiḥ || 21 ||
[Analyze grammar]

varāhaparvate vipra dattvā piṇḍānsavistarān |
ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ || 22 ||
[Analyze grammar]

etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ |
labhante satataṃ pūjāṃ vṛṣākapivaco yathā || 23 ||
[Analyze grammar]

ye yajanti pitṝndevāngurūṃścaivātithīṃstathā |
gāścaiva dvijamukhyāṃśca pṛthivīṃ mātaraṃ tathā |
karmaṇā manasā vācā viṣṇumeva yajanti te || 24 ||
[Analyze grammar]

antargataḥ sa bhagavānsarvasattvaśarīragaḥ |
samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ |
mahānmahātmā sarvātmā nārāyaṇa iti śrutaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 333

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: