Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
kṛtārtho yakṣyamāṇaśca sarvavedāntagaśca yaḥ |
ācāryapitṛbhāryārthaṃ svādhyāyārthamathāpi vā || 1 ||
[Analyze grammar]

ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ |
asvebhyo deyametebhyo dānaṃ vidyāviśeṣataḥ || 2 ||
[Analyze grammar]

anyatra dakṣiṇā yā tu deyā bharatasattama |
anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate || 3 ||
[Analyze grammar]

sarvaratnāni rājā ca yathārhaṃ pratipādayet |
brāhmaṇāścaiva yajñāśca sahānnāḥ sahadakṣiṇāḥ || 4 ||
[Analyze grammar]

yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye |
adhikaṃ vāpi vidyeta sa somaṃ pātumarhati || 5 ||
[Analyze grammar]

yajñaścetpratividdhaḥ syādaṅgenaikena yajvanaḥ |
brāhmaṇasya viśeṣeṇa dhārmike sati rājani || 6 ||
[Analyze grammar]

yo vaiśyaḥ syādbahupaśurhīnakraturasomapaḥ |
kuṭumbāttasya taddravyaṃ yajñārthaṃ pārthivo haret || 7 ||
[Analyze grammar]

āharedveśmataḥ kiṃcitkāmaṃ śūdrasya dravyataḥ |
na hi veśmani śūdrasya kaścidasti parigrahaḥ || 8 ||
[Analyze grammar]

yo'nāhitāgniḥ śatagurayajvā ca sahasraguḥ |
tayorapi kuṭumbābhyāmāharedavicārayan || 9 ||
[Analyze grammar]

adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho |
tathā hyācarato dharmo nṛpateḥ syādathākhilaḥ || 10 ||
[Analyze grammar]

tathaiva saptame bhakte bhaktāni ṣaḍanaśnatā |
aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ |
khalātkṣetrāttathāgārādyato vāpyupapadyate || 11 ||
[Analyze grammar]

ākhyātavyaṃ nṛpasyaitatpṛcchato'pṛcchato'pi vā |
na tasmai dhārayeddaṇḍaṃ rājā dharmeṇa dharmavit || 12 ||
[Analyze grammar]

kṣatriyasya hi bāliśyādbrāhmaṇaḥ kliśyate kṣudhā |
śrutaśīle samājñāya vṛttimasya prakalpayet |
athainaṃ parirakṣeta pitā putramivaurasam || 13 ||
[Analyze grammar]

iṣṭiṃ vaiśvānarīṃ nityaṃ nirvapedabdaparyaye |
avikalpaḥ purādharmo dharmavādaistu kevalam || 14 ||
[Analyze grammar]

viśvaistu devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ |
āpatsu maraṇādbhītairliṅgapratinidhiḥ kṛtaḥ || 15 ||
[Analyze grammar]

prabhuḥ prathamakalpasya yo'nukalpena vartate |
na sāṃparāyikaṃ tasya durmatervidyate phalam || 16 ||
[Analyze grammar]

na brāhmaṇānvedayeta kaścidrājani mānavaḥ |
avīryo vedanādvidyātsuvīryo vīryavattaram || 17 ||
[Analyze grammar]

tasmādrājñā sadā tejo duḥsahaṃ brahmavādinām |
mantā śāstā vidhātā ca brāhmaṇo deva ucyate |
tasminnākuśalaṃ brūyānna śuktāmīrayedgiram || 18 ||
[Analyze grammar]

kṣatriyo bāhuvīryeṇa taratyāpadamātmanaḥ |
dhanena vaiśyaḥ śūdraśca mantrairhomaiśca vai dvijaḥ || 19 ||
[Analyze grammar]

na vai kanyā na yuvatirnāmantro na ca bāliśaḥ |
pariveṣṭāgnihotrasya bhavennāsaṃskṛtastathā |
narake nipatantyete juhvānāḥ sa ca yasya tat || 20 ||
[Analyze grammar]

prājāpatyamadattvāśvamagnyādheyasya dakṣiṇām |
anāhitāgniriti sa procyate dharmadarśibhiḥ || 21 ||
[Analyze grammar]

puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ |
anāptadakṣiṇairyajñairna yajeta kathaṃcana || 22 ||
[Analyze grammar]

prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ |
indriyāṇi yaśaḥ kīrtimāyuścāsyopakṛntati || 23 ||
[Analyze grammar]

udakyā hyāsate ye ca ye ca kecidanagnayaḥ |
kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ || 24 ||
[Analyze grammar]

udapānodake grāme brāhmaṇo vṛṣalīpatiḥ |
uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati || 25 ||
[Analyze grammar]

anāryāṃ śayane bibhradujjhanbibhracca yo dvijām |
abrāhmaṇo manyamānastṛṇeṣvāsīta pṛṣṭhataḥ |
tathā sa śudhyate rājañśṛṇu cātra vaco mama || 26 ||
[Analyze grammar]

yadekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ |
sthānāsanābhyāṃ vicaranvratī saṃstribhirvarṣaiḥ śamayedātmapāpam || 27 ||
[Analyze grammar]

na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle |
na gurvarthe nātmano jīvitārthe pañcānṛtānyāhurapātakāni || 28 ||
[Analyze grammar]

śraddadhānaḥ śubhāṃ vidyāṃ hīnādapi samācaret |
suvarṇamapi cāmedhyādādadīteti dhāraṇā || 29 ||
[Analyze grammar]

strīratnaṃ duṣkulāccāpi viṣādapyamṛtaṃ pibet |
aduṣṭā hi striyo ratnamāpa ityeva dharmataḥ || 30 ||
[Analyze grammar]

gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca |
gṛhṇīyāttu dhanurvaiśyaḥ paritrāṇāya cātmanaḥ || 31 ||
[Analyze grammar]

surāpānaṃ brahmahatyā gurutalpamathāpi vā |
anirdeśyāni manyante prāṇāntānīti dhāraṇā || 32 ||
[Analyze grammar]

suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaśca pātakam |
viharanmadyapānaṃ cāpyagamyāgamanaṃ tathā || 33 ||
[Analyze grammar]

patitaiḥ saṃprayogācca brāhmaṇairyonitastathā |
acireṇa mahārāja tādṛśo vai bhavatyuta || 34 ||
[Analyze grammar]

saṃvatsareṇa patati patitena sahācaran |
yājanādhyāpanādyaunānna tu yānāsanāśanāt || 35 ||
[Analyze grammar]

etāni ca tato'nyāni nirdeśyānīti dhāraṇā |
nirdeśyakena vidhinā kālenāvyasanī bhavet || 36 ||
[Analyze grammar]

annaṃ tiryaṅna hotavyaṃ pretakarmaṇyapātite |
triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām || 37 ||
[Analyze grammar]

amātyānvā gurūnvāpi jahyāddharmeṇa dhārmikaḥ |
prāyaścittamakurvāṇairnaitairarhati saṃvidam || 38 ||
[Analyze grammar]

adharmakārī dharmeṇa tapasā hanti kilbiṣam |
bruvanstena iti stenaṃ tāvatprāpnoti kilbiṣam |
astenaṃ stena ityuktvā dviguṇaṃ pāpamāpnuyāt || 39 ||
[Analyze grammar]

tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī |
yastu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam || 40 ||
[Analyze grammar]

brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet |
varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati || 41 ||
[Analyze grammar]

sahasraṃ tveva varṣāṇāṃ nipātya narake vaset |
tasmānnaivāvagūryāddhi naiva jātu nipātayet || 42 ||
[Analyze grammar]

śoṇitaṃ yāvataḥ pāṃsūnsaṃgṛhṇīyāddvijakṣatāt |
tāvatīḥ sa samā rājannarake parivartate || 43 ||
[Analyze grammar]

bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ |
ātmānaṃ juhuyādvahnau samiddhe tena śudhyati || 44 ||
[Analyze grammar]

surāpo vāruṇīmuṣṇāṃ pītvā pāpādvimucyate |
tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati |
lokāṃśca labhate vipro nānyathā labhate hi saḥ || 45 ||
[Analyze grammar]

gurutalpamadhiṣṭhāya durātmā pāpacetanaḥ |
sūrmīṃ jvalantīmāśliṣya mṛtyunā sa viśudhyati || 46 ||
[Analyze grammar]

atha vā śiśnavṛṣaṇāvādāyāñjalinā svayam |
nairṛtīṃ diśamāsthāya nipatetsa tvajihmagaḥ || 47 ||
[Analyze grammar]

brāhmaṇārthe'pi vā prāṇānsaṃtyajettena śudhyati |
aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ |
agniṣṭomena vā samyagiha pretya ca pūyate || 48 ||
[Analyze grammar]

tathaiva dvādaśa samāḥ kapālī brahmahā bhavet |
brahmacārī caredbhaikṣaṃ svakarmodāharanmuniḥ || 49 ||
[Analyze grammar]

evaṃ vā tapasā yukto brahmahā savanī bhavet |
evaṃ vā garbhamajñātā cātreyīṃ yo'bhigacchati |
dviguṇā brahmahatyā vai ātreyīvyasane bhavet || 50 ||
[Analyze grammar]

surāpo niyatāhāro brahmacārī kṣamācaraḥ |
ūrdhvaṃ tribhyo'tha varṣebhyo yajetāgniṣṭutā param |
ṛṣabhaikasahasraṃ gā dattvā śubhamavāpnuyāt || 51 ||
[Analyze grammar]

vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ |
śūdraṃ hatvābdamevaikamṛṣabhaikādaśāśca gāḥ || 52 ||
[Analyze grammar]

śvabarbarakharānhatvā śaudrameva vrataṃ caret |
mārjāracāṣamaṇḍūkānkākaṃ bhāsaṃ ca mūṣakam || 53 ||
[Analyze grammar]

uktaḥ paśusamo dharmo rājanprāṇinipātanāt |
prāyaścittānyathānyāni pravakṣyāmyanupūrvaśaḥ || 54 ||
[Analyze grammar]

talpe cānyasya caurye ca pṛthaksaṃvatsaraṃ caret |
trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte || 55 ||
[Analyze grammar]

kāle caturthe bhuñjāno brahmacārī vratī bhavet |
sthānāsanābhyāṃ viharettrirahno'bhyuditādapaḥ |
evameva nirācānto yaścāgnīnapavidhyati || 56 ||
[Analyze grammar]

tyajatyakāraṇe yaśca pitaraṃ mātaraṃ tathā |
patitaḥ syātsa kauravya tathā dharmeṣu niścayaḥ || 57 ||
[Analyze grammar]

grāsācchādanamatyarthaṃ dadyāditi nidarśanam |
bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ |
yatpuṃsāṃ paradāreṣu taccaināṃ cārayedvratam || 58 ||
[Analyze grammar]

śreyāṃsaṃ śayane hitvā yā pāpīyāṃsamṛcchati |
śvabhistāṃ khādayedrājā saṃsthāne bahusaṃvṛte || 59 ||
[Analyze grammar]

pumāṃsaṃ bandhayetprājñaḥ śayane tapta āyase |
apyādadhīta dārūṇi tatra dahyeta pāpakṛt || 60 ||
[Analyze grammar]

eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame |
saṃvatsarābhiśastasya duṣṭasya dviguṇo bhavet || 61 ||
[Analyze grammar]

dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ |
kucaraḥ pañca varṣāṇi caredbhaikṣaṃ munivrataḥ || 62 ||
[Analyze grammar]

parivittiḥ parivettā yayā ca parividyate |
pāṇigrāhaśca dharmeṇa sarve te patitāḥ smṛtāḥ || 63 ||
[Analyze grammar]

careyuḥ sarva evaite vīrahā yadvrataṃ caret |
cāndrāyaṇaṃ carenmāsaṃ kṛcchraṃ vā pāpaśuddhaye || 64 ||
[Analyze grammar]

parivettā prayaccheta parivittāya tāṃ snuṣām |
jyeṣṭhena tvabhyanujñāto yavīyānpratyanantaram |
enaso mokṣamāpnoti sā ca tau caiva dharmataḥ || 65 ||
[Analyze grammar]

amānuṣīṣu govarjamanāvṛṣṭirna duṣyati |
adhiṣṭhātāramattāraṃ paśūnāṃ puruṣaṃ viduḥ || 66 ||
[Analyze grammar]

paridhāyordhvavālaṃ tu pātramādāya mṛnmayam |
caretsapta gṛhānbhaikṣaṃ svakarma parikīrtayan || 67 ||
[Analyze grammar]

tatraiva labdhabhojī syāddvādaśāhātsa śudhyati |
caretsaṃvatsaraṃ cāpi tadvrataṃ yannirākṛti || 68 ||
[Analyze grammar]

bhavettu mānuṣeṣvevaṃ prāyaścittamanuttamam |
dānaṃ vādānasakteṣu sarvameva prakalpayet |
anāstikeṣu gomātraṃ prāṇamekaṃ pracakṣate || 69 ||
[Analyze grammar]

śvavarāhamanuṣyāṇāṃ kukkuṭasya kharasya ca |
māṃsaṃ mūtrapurīṣaṃ ca prāśya saṃskāramarhati || 70 ||
[Analyze grammar]

brāhmaṇasya surāpasya gandhamāghrāya somapaḥ |
apastryahaṃ pibeduṣṇāstryahamuṣṇaṃ payaḥ pibet |
tryahamuṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavettryaham || 71 ||
[Analyze grammar]

evametatsamuddiṣṭaṃ prāyaścittaṃ sanātanam |
brāhmaṇasya viśeṣeṇa tattvajñānena jāyate || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 159

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: