Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā |
nṛśaṃsānna vijānāmi teṣāṃ karma ca bhārata || 1 ||
[Analyze grammar]

kaṇṭakānkūpamagniṃ ca varjayanti yathā narāḥ |
tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram || 2 ||
[Analyze grammar]

nṛśaṃso hyadhamo nityaṃ pretya ceha ca bhārata |
tasmādbravīhi kauravya tasya dharmaviniścayam || 3 ||
[Analyze grammar]

bhīṣma uvāca |
spṛhāsyāntarhitā caiva viditārthā ca karmaṇā |
ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ || 4 ||
[Analyze grammar]

dattānukīrtirviṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ |
asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ || 5 ||
[Analyze grammar]

sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇastathā |
vargapraśaṃsī satatamāśramadveṣasaṃkarī || 6 ||
[Analyze grammar]

hiṃsāvihārī satatamaviśeṣaguṇāguṇaḥ |
bahvalīko manasvī ca lubdho'tyarthaṃ nṛśaṃsakṛt || 7 ||
[Analyze grammar]

dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati |
ātmaśīlānumānena na viśvasiti kasyacit || 8 ||
[Analyze grammar]

pareṣāṃ yatra doṣaḥ syāttadguhyaṃ saṃprakāśayet |
samāneṣveva doṣeṣu vṛttyarthamupaghātayet || 9 ||
[Analyze grammar]

tathopakāriṇaṃ caiva manyate vañcitaṃ param |
dattvāpi ca dhanaṃ kāle saṃtapatyupakāriṇe || 10 ||
[Analyze grammar]

bhakṣyaṃ bhojyamatho lehyaṃ yaccānyatsādhu bhojanam |
prekṣamāṇeṣu yo'śnīyānnṛśaṃsa iti taṃ viduḥ || 11 ||
[Analyze grammar]

brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute |
sa pretya labhate svargamiha cānantyamaśnute || 12 ||
[Analyze grammar]

eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ |
sadā vivarjanīyo vai puruṣeṇa bubhūṣatā || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 158

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: