Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kathāntaramathāsādya khaḍgayuddhaviśāradaḥ |
nakulaḥ śaratalpasthamidamāha pitāmaham || 1 ||
[Analyze grammar]

dhanuḥ praharaṇaṃ śreṣṭhamiti vādaḥ pitāmaha |
matastu mama dharmajña khaḍga eva susaṃśitaḥ || 2 ||
[Analyze grammar]

viśīrṇe kārmuke rājanprakṣīṇeṣu ca vājiṣu |
khaḍgena śakyate yuddhe sādhvātmā parirakṣitum || 3 ||
[Analyze grammar]

śarāsanadharāṃścaiva gadāśaktidharāṃstathā |
ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum || 4 ||
[Analyze grammar]

atra me saṃśayaścaiva kautūhalamatīva ca |
kiṃ svitpraharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva || 5 ||
[Analyze grammar]

kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā |
pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā mādrīputrasya dhīmataḥ |
sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavacchubham || 7 ||
[Analyze grammar]

tatastasyottaraṃ vākyaṃ svaravarṇopapāditam |
śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate || 8 ||
[Analyze grammar]

uvāca sarvadharmajño dhanurvedasya pāragaḥ |
śaratalpagato bhīṣmo nakulāya mahātmane || 9 ||
[Analyze grammar]

tattvaṃ śṛṇuṣva mādreya yadetatparipṛcchasi |
prabodhito'smi bhavatā dhātumāniva parvataḥ || 10 ||
[Analyze grammar]

salilaikārṇavaṃ tāta purā sarvamabhūdidam |
niṣprakampamanākāśamanirdeśyamahītalam || 11 ||
[Analyze grammar]

tamaḥsaṃvṛtamasparśamatigambhīradarśanam |
niḥśabdaṃ cāprameyaṃ ca tatra jajñe pitāmahaḥ || 12 ||
[Analyze grammar]

so'sṛjadvāyumagniṃ ca bhāskaraṃ cāpi vīryavān |
ākāśamasṛjaccordhvamadho bhūmiṃ ca nairṛtim || 13 ||
[Analyze grammar]

nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā |
saṃvatsarānahorātrānṛtūnatha lavānkṣaṇān || 14 ||
[Analyze grammar]

tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ |
janayāmāsa bhagavānputrānuttamatejasaḥ || 15 ||
[Analyze grammar]

marīcimṛṣimatriṃ ca pulastyaṃ pulahaṃ kratum |
vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhumīśvaram || 16 ||
[Analyze grammar]

prācetasastathā dakṣaḥ kanyāḥ ṣaṣṭimajījanat |
tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire || 17 ||
[Analyze grammar]

tābhyo viśvāni bhūtāni devāḥ pitṛgaṇāstathā |
gandharvāpsarasaścaiva rakṣāṃsi vividhāni ca || 18 ||
[Analyze grammar]

patatrimṛgamīnāśca plavaṃgāśca mahoragāḥ |
nānākṛtibalāścānye jalakṣitivicāriṇaḥ || 19 ||
[Analyze grammar]

audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ |
jajñe tāta tathā sarvaṃ jagatsthāvarajaṅgamam || 20 ||
[Analyze grammar]

bhūtasargamimaṃ kṛtvā sarvalokapitāmahaḥ |
śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ || 21 ||
[Analyze grammar]

tasmindharme sthitā devāḥ sahācāryapurohitāḥ |
ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ || 22 ||
[Analyze grammar]

bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaśca tapodhanaḥ |
vasiṣṭhagautamāgastyāstathā nāradaparvatau || 23 ||
[Analyze grammar]

ṛṣayo vālakhilyāśca prabhāsāḥ sikatāstathā |
ghṛtācāḥ somavāyavyā vaikhānasamarīcipāḥ || 24 ||
[Analyze grammar]

akṛṣṭāścaiva haṃsāśca ṛṣayo'thāgniyonijāḥ |
vānaprasthāḥ pṛśnayaśca sthitā brahmānuśāsane || 25 ||
[Analyze grammar]

dānavendrāstvatikramya tatpitāmahaśāsanam |
dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ || 26 ||
[Analyze grammar]

hiraṇyakaśipuścaiva hiraṇyākṣo virocanaḥ |
śambaro vipracittiśca prahrādo namucirbaliḥ || 27 ||
[Analyze grammar]

ete cānye ca bahavaḥ sagaṇā daityadānavāḥ |
dharmasetumatikramya remire'dharmaniścayāḥ || 28 ||
[Analyze grammar]

sarve sma tulyajātīyā yathā devāstathā vayam |
ityevaṃ hetumāsthāya spardhamānāḥ surarṣibhiḥ || 29 ||
[Analyze grammar]

na priyaṃ nāpyanukrośaṃ cakrurbhūteṣu bhārata |
trīnupāyānatikramya daṇḍena rurudhuḥ prajāḥ |
na jagmuḥ saṃvidaṃ taiśca darpādasurasattamāḥ || 30 ||
[Analyze grammar]

atha vai bhagavānbrahmā brahmarṣibhirupasthitaḥ |
tadā himavataḥ pṛṣṭhe suramye padmatārake || 31 ||
[Analyze grammar]

śatayojanavistāre maṇimuktācayācite |
tasmingirivare putra puṣpitadrumakānane |
tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye || 32 ||
[Analyze grammar]

tato varṣasahasrānte vitānamakarotprabhuḥ |
vidhinā kalpadṛṣṭena yathoktenopapāditam || 33 ||
[Analyze grammar]

ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ |
marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiśca pāvakaiḥ || 34 ||
[Analyze grammar]

kāñcanairyajñabhāṇḍaiśca bhrājiṣṇubhiralaṃkṛtam |
vṛtaṃ devagaṇaiścaiva prababhau yajñamaṇḍalam || 35 ||
[Analyze grammar]

tathā brahmarṣibhiścaiva sadasyairupaśobhitam |
tatra ghoratamaṃ vṛttamṛṣīṇāṃ me pariśrutam || 36 ||
[Analyze grammar]

candramā vimalaṃ vyoma yathābhyuditatārakam |
vidāryāgniṃ tathā bhūtamutthitaṃ śrūyate tataḥ || 37 ||
[Analyze grammar]

nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram |
prāṃśu durdarśanaṃ caivāpyatitejastathaiva ca || 38 ||
[Analyze grammar]

tasminnutpatamāne ca pracacāla vasuṃdharā |
tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ || 39 ||
[Analyze grammar]

peturulkā mahotpātāḥ śākhāśca mumucurdrumāḥ |
aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau |
muhurmuhuśca bhūtāni prāvyathanta bhayāttathā || 40 ||
[Analyze grammar]

tataḥ sutumulaṃ dṛṣṭvā tadadbhutamupasthitam |
maharṣisuragandharvānuvācedaṃ pitāmahaḥ || 41 ||
[Analyze grammar]

mayaitaccintitaṃ bhūtamasirnāmaiṣa vīryavān |
rakṣaṇārthāya lokasya vadhāya ca suradviṣām || 42 ||
[Analyze grammar]

tatastadrūpamutsṛjya babhau nistriṃśa eva saḥ |
vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ || 43 ||
[Analyze grammar]

tatastaṃ śitikaṇṭhāya rudrāyarṣabhaketave |
brahmā dadāvasiṃ dīptamadharmaprativāraṇam || 44 ||
[Analyze grammar]

tataḥ sa bhagavānrudro brahmarṣigaṇasaṃstutaḥ |
pragṛhyāsimameyātmā rūpamanyaccakāra ha || 45 ||
[Analyze grammar]

caturbāhuḥ spṛśanmūrdhnā bhūsthito'pi nabhastalam |
ūrdhvadṛṣṭirmahāliṅgo mukhājjvālāḥ samutsṛjan |
vikurvanbahudhā varṇānnīlapāṇḍuralohitān || 46 ||
[Analyze grammar]

bibhratkṛṣṇājinaṃ vāso hemapravaratārakam |
netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat |
śuśubhāte ca vimale dve netre kṛṣṇapiṅgale || 47 ||
[Analyze grammar]

tato devo mahādevaḥ śūlapāṇirbhagākṣihā |
saṃpragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham || 48 ||
[Analyze grammar]

trikūṭaṃ carma codyamya savidyutamivāmbudam |
cacāra vividhānmārgānmahābalaparākramaḥ |
vidhunvannasimākāśe dānavāntacikīrṣayā || 49 ||
[Analyze grammar]

tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ |
babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata || 50 ||
[Analyze grammar]

tadrūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ |
niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ || 51 ||
[Analyze grammar]

aśmabhiścāpyavarṣanta pradīptaiśca tatholmukaiḥ |
ghoraiḥ praharaṇaiścānyaiḥ śitadhārairayomukhaiḥ || 52 ||
[Analyze grammar]

tatastaddānavānīkaṃ saṃpraṇetāramacyutam |
rudrakhaḍgabaloddhūtaṃ pracacāla mumoha ca || 53 ||
[Analyze grammar]

citraṃ śīghrataratvācca carantamasidhāriṇam |
tamekamasurāḥ sarve sahasramiti menire || 54 ||
[Analyze grammar]

chindanbhindanrujankṛntandārayanpramathannapi |
acaraddaityasaṃgheṣu rudro'gniriva kakṣagaḥ || 55 ||
[Analyze grammar]

asivegaprarugṇāste chinnabāhūruvakṣasaḥ |
saṃprakṛttottamāṅgāśca petururvyāṃ mahāsurāḥ || 56 ||
[Analyze grammar]

apare dānavā bhagnā rudraghātāvapīḍitāḥ |
anyonyamabhinardanto diśaḥ saṃpratipedire || 57 ||
[Analyze grammar]

bhūmiṃ kecitpraviviśuḥ parvatānapare tathā |
apare jagmurākāśamapare'mbhaḥ samāviśan || 58 ||
[Analyze grammar]

tasminmahati saṃvṛtte samare bhṛśadāruṇe |
babhau bhūmiḥ pratibhayā tadā rudhirakardamā || 59 ||
[Analyze grammar]

dānavānāṃ śarīraiśca mahadbhiḥ śoṇitokṣitaiḥ |
samākīrṇā mahābāho śailairiva sakiṃśukaiḥ || 60 ||
[Analyze grammar]

rudhireṇa pariklinnā prababhau vasudhā tadā |
raktārdravasanā śyāmā nārīva madavihvalā || 61 ||
[Analyze grammar]

sa rudro dānavānhatvā kṛtvā dharmottaraṃ jagat |
raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ || 62 ||
[Analyze grammar]

tato maharṣayaḥ sarve sarve devagaṇāstathā |
jayenādbhutakalpena devadevamathārcayan || 63 ||
[Analyze grammar]

tataḥ sa bhagavānrudro dānavakṣatajokṣitam |
asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave || 64 ||
[Analyze grammar]

viṣṇurmarīcaye prādānmarīcirbhagavāṃśca tam |
maharṣibhyo dadau khaḍgamṛṣayo vāsavāya tu || 65 ||
[Analyze grammar]

mahendro lokapālebhyo lokapālāstu putraka |
manave sūryaputrāya daduḥ khaḍgaṃ suvistaram || 66 ||
[Analyze grammar]

ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvamīśvaraḥ |
asinā dharmagarbheṇa pālayasva prajā iti || 67 ||
[Analyze grammar]

dharmasetumatikrāntāḥ sūkṣmasthūlārthakāraṇāt |
vibhajya daṇḍaṃ rakṣyāḥ syurdharmato na yadṛcchayā || 68 ||
[Analyze grammar]

durvācā nigraho daṇḍo hiraṇyabahulastathā |
vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt || 69 ||
[Analyze grammar]

aseretāni rūpāṇi durvācādīni nirdiśet |
asereva pramāṇāni parimāṇavyatikramāt || 70 ||
[Analyze grammar]

adhisṛjyātha putraṃ svaṃ prajānāmadhipaṃ tataḥ |
manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim || 71 ||
[Analyze grammar]

kṣupājjagrāha cekṣvākurikṣvākośca purūravāḥ |
āyuśca tasmāllebhe taṃ nahuṣaśca tato bhuvi || 72 ||
[Analyze grammar]

yayātirnahuṣāccāpi pūrustasmācca labdhavān |
āmūrtarayasastasmāttato bhūmiśayo nṛpaḥ || 73 ||
[Analyze grammar]

bharataścāpi dauḥṣantirlebhe bhūmiśayādasim |
tasmācca lebhe dharmajño rājannaiḍabiḍastathā || 74 ||
[Analyze grammar]

tataścaiḍabiḍāllebhe dhundhumāro janeśvaraḥ |
dhundhumārācca kāmbojo mucukundastato'labhat || 75 ||
[Analyze grammar]

mucukundānmaruttaśca maruttādapi raivataḥ |
raivatādyuvanāśvaśca yuvanāśvāttato raghuḥ || 76 ||
[Analyze grammar]

ikṣvākuvaṃśajastasmāddhariṇāśvaḥ pratāpavān |
hariṇāśvādasiṃ lebhe śunakaḥ śunakādapi || 77 ||
[Analyze grammar]

uśīnaro vai dharmātmā tasmādbhojāḥ sayādavāḥ |
yadubhyaśca śibirlebhe śibeścāpi pratardanaḥ || 78 ||
[Analyze grammar]

pratardanādaṣṭakaśca ruśadaśvo'ṣṭakādapi |
ruśadaśvādbharadvājo droṇastasmātkṛpastataḥ |
tatastvaṃ bhrātṛbhiḥ sārdhaṃ paramāsimavāptavān || 79 ||
[Analyze grammar]

kṛttikāścāsya nakṣatramaseragniśca daivatam |
rohiṇyo gotramasyātha rudraśca gururuttamaḥ || 80 ||
[Analyze grammar]

aseraṣṭau ca nāmāni rahasyāni nibodha me |
pāṇḍaveya sadā yāni kīrtayaṃllabhate jayam || 81 ||
[Analyze grammar]

asirviśasanaḥ khaḍgastīkṣṇavartmā durāsadaḥ |
śrīgarbho vijayaścaiva dharmapālastathaiva ca || 82 ||
[Analyze grammar]

agryaḥ praharaṇānāṃ ca khaḍgo mādravatīsuta |
maheśvarapraṇītaśca purāṇe niścayaṃ gataḥ || 83 ||
[Analyze grammar]

pṛthustūtpādayāmāsa dhanurādyamariṃdama |
teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā || 84 ||
[Analyze grammar]

tadetadārṣaṃ mādreya pramāṇaṃ kartumarhasi |
aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ || 85 ||
[Analyze grammar]

ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ |
aserutpattisaṃsargo yathāvadbharatarṣabha || 86 ||
[Analyze grammar]

sarvathaitadiha śrutvā khaḍgasādhanamuttamam |
labhate puruṣaḥ kīrtiṃ pretya cānantyamaśnute || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 160

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: