Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ |
taṃ hradaṃ pratyapadyanta yatra duryodhano'bhavat || 1 ||
[Analyze grammar]

āsādya ca kuruśreṣṭha tadā dvaipāyanahradam |
stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam |
vāsudevamidaṃ vākyamabravītkurunandanaḥ || 2 ||
[Analyze grammar]

paśyemāṃ dhārtarāṣṭreṇa māyāmapsu prayojitām |
viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam || 3 ||
[Analyze grammar]

daivīṃ māyāmimāṃ kṛtvā salilāntargato hyayam |
nikṛtyā nikṛtiprajño na me jīvanvimokṣyate || 4 ||
[Analyze grammar]

yadyasya samare sāhyaṃ kurute vajrabhṛtsvayam |
tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava || 5 ||
[Analyze grammar]

śrīvāsudeva uvāca |
māyāvina imāṃ māyāṃ māyayā jahi bhārata |
māyāvī māyayā vadhyaḥ satyametadyudhiṣṭhira || 6 ||
[Analyze grammar]

kriyābhyupāyairbahulairmāyāmapsu prayojya ha |
jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam || 7 ||
[Analyze grammar]

kriyābhyupāyairindreṇa nihatā daityadānavāḥ |
kriyābhyupāyairbahubhirbalirbaddho mahātmanā || 8 ||
[Analyze grammar]

kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ |
hiraṇyakaśipuścaiva kriyayaiva niṣūditau |
vṛtraśca nihato rājankriyayaiva na saṃśayaḥ || 9 ||
[Analyze grammar]

tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ |
rāmeṇa nihato rājansānubandhaḥ sahānugaḥ |
kriyayā yogamāsthāya tathā tvamapi vikrama || 10 ||
[Analyze grammar]

kriyābhyupāyairnihato mayā rājanpurātane |
tārakaśca mahādaityo vipracittiśca vīryavān || 11 ||
[Analyze grammar]

vātāpirilvalaścaiva triśirāśca tathā vibho |
sundopasundāvasurau kriyayaiva niṣūditau || 12 ||
[Analyze grammar]

kriyābhyupāyairindreṇa tridivaṃ bhujyate vibho |
kriyā balavatī rājannānyatkiṃcidyudhiṣṭhira || 13 ||
[Analyze grammar]

daityāśca dānavāścaiva rākṣasāḥ pārthivāstathā |
kriyābhyupāyairnihatāḥ kriyāṃ tasmātsamācara || 14 ||
[Analyze grammar]

saṃjaya uvāca |
ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ |
jalasthaṃ taṃ mahārāja tava putraṃ mahābalam |
abhyabhāṣata kaunteyaḥ prahasanniva bhārata || 15 ||
[Analyze grammar]

suyodhana kimartho'yamārambho'psu kṛtastvayā |
sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate || 16 ||
[Analyze grammar]

jalāśayaṃ praviṣṭo'dya vāñchañjīvitamātmanaḥ |
uttiṣṭha rājanyudhyasva sahāsmābhiḥ suyodhana || 17 ||
[Analyze grammar]

sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ |
yastvaṃ saṃstabhya salilaṃ bhīto rājanvyavasthitaḥ || 18 ||
[Analyze grammar]

sarve tvāṃ śūra ityeva janā jalpanti saṃsadi |
vyarthaṃ tadbhavato manye śauryaṃ salilaśāyinaḥ || 19 ||
[Analyze grammar]

uttiṣṭha rājanyudhyasva kṣatriyo'si kulodbhavaḥ |
kauraveyo viśeṣeṇa kule janma ca saṃsmara || 20 ||
[Analyze grammar]

sa kathaṃ kaurave vaṃśe praśaṃsañjanma cātmanaḥ |
yuddhādbhītastatastoyaṃ praviśya pratitiṣṭhasi || 21 ||
[Analyze grammar]

ayuddhamavyavasthānaṃ naiṣa dharmaḥ sanātanaḥ |
anāryajuṣṭamasvargyaṃ raṇe rājanpalāyanam || 22 ||
[Analyze grammar]

kathaṃ pāramagatvā hi yuddhe tvaṃ vai jijīviṣuḥ |
imānnipatitāndṛṣṭvā putrānbhrātṝnpitṝṃstathā || 23 ||
[Analyze grammar]

saṃbandhino vayasyāṃśca mātulānbāndhavāṃstathā |
ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam || 24 ||
[Analyze grammar]

śūramānī na śūrastvaṃ mithyā vadasi bhārata |
śūro'hamiti durbuddhe sarvalokasya śṛṇvataḥ || 25 ||
[Analyze grammar]

na hi śūrāḥ palāyante śatrūndṛṣṭvā kathaṃcana |
brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram || 26 ||
[Analyze grammar]

sa tvamuttiṣṭha yudhyasva vinīya bhayamātmanaḥ |
ghātayitvā sarvasainyaṃ bhrātṝṃścaiva suyodhana || 27 ||
[Analyze grammar]

nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā |
kṣatradharmamapāśritya tvadvidhena suyodhana || 28 ||
[Analyze grammar]

yattatkarṇamupāśritya śakuniṃ cāpi saubalam |
amartya iva saṃmohāttvamātmānaṃ na buddhavān || 29 ||
[Analyze grammar]

tatpāpaṃ sumahatkṛtvā pratiyudhyasva bhārata |
kathaṃ hi tvadvidho mohādrocayeta palāyanam || 30 ||
[Analyze grammar]

kva te tatpauruṣaṃ yātaṃ kva ca mānaḥ suyodhana |
kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat || 31 ||
[Analyze grammar]

kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye |
sa tvamuttiṣṭha yudhyasva kṣatradharmeṇa bhārata || 32 ||
[Analyze grammar]

asmānvā tvaṃ parājitya praśādhi pṛthivīmimām |
atha vā nihato'smābhirbhūmau svapsyasi bhārata || 33 ||
[Analyze grammar]

eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā |
taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha || 34 ||
[Analyze grammar]

duryodhana uvāca |
naitaccitraṃ mahārāja yadbhīḥ prāṇinamāviśet |
na ca prāṇabhayādbhīto vyapayāto'smi bhārata || 35 ||
[Analyze grammar]

arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ |
ekaścāpyagaṇaḥ saṃkhye pratyāśvāsamarocayam || 36 ||
[Analyze grammar]

na prāṇahetorna bhayānna viṣādādviśāṃ pate |
idamambhaḥ praviṣṭo'smi śramāttvidamanuṣṭhitam || 37 ||
[Analyze grammar]

tvaṃ cāśvasihi kaunteya ye cāpyanugatāstava |
ahamutthāya vaḥ sarvānpratiyotsyāmi saṃyuge || 38 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe |
tadidānīṃ samuttiṣṭha yudhyasveha suyodhana || 39 ||
[Analyze grammar]

hatvā vā samare pārthānsphītaṃ rājyamavāpnuhi |
nihato vā raṇe'smābhirvīralokamavāpsyasi || 40 ||
[Analyze grammar]

duryodhana uvāca |
yadarthaṃ rājyamicchāmi kurūṇāṃ kurunandana |
ta ime nihatāḥ sarve bhrātaro me janeśvara || 41 ||
[Analyze grammar]

kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām |
nābhyutsahāmyahaṃ bhoktuṃ vidhavāmiva yoṣitam || 42 ||
[Analyze grammar]

adyāpi tvahamāśaṃse tvāṃ vijetuṃ yudhiṣṭhira |
bhaṅktvā pāñcālapāṇḍūnāmutsāhaṃ bharatarṣabha || 43 ||
[Analyze grammar]

na tvidānīmahaṃ manye kāryaṃ yuddhena karhicit |
droṇe karṇe ca saṃśānte nihate ca pitāmahe || 44 ||
[Analyze grammar]

astvidānīmiyaṃ rājankevalā pṛthivī tava |
asahāyo hi ko rājā rājyamicchetpraśāsitum || 45 ||
[Analyze grammar]

suhṛdastādṛśānhitvā putrānbhrātṝnpitṝnapi |
bhavadbhiśca hṛte rājye ko nu jīveta mādṛśaḥ || 46 ||
[Analyze grammar]

ahaṃ vanaṃ gamiṣyāmi hyajinaiḥ prativāsitaḥ |
ratirhi nāsti me rājye hatapakṣasya bhārata || 47 ||
[Analyze grammar]

hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā |
eṣā te pṛthivī rājanbhuṅkṣvaināṃ vigatajvaraḥ || 48 ||
[Analyze grammar]

vanameva gamiṣyāmi vasāno mṛgacarmaṇī |
na hi me nirjitasyāsti jīvite'dya spṛhā vibho || 49 ||
[Analyze grammar]

gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām |
hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham || 50 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ārtapralāpānmā tāta salilasthaḥ prabhāṣathāḥ |
naitanmanasi me rājanvāśitaṃ śakuneriva || 51 ||
[Analyze grammar]

yadi cāpi samarthaḥ syāstvaṃ dānāya suyodhana |
nāhamiccheyamavaniṃ tvayā dattāṃ praśāsitum || 52 ||
[Analyze grammar]

adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīmimām |
na hi dharmaḥ smṛto rājankṣatriyasya pratigrahaḥ || 53 ||
[Analyze grammar]

tvayā dattāṃ na ceccheyaṃ pṛthivīmakhilāmaham |
tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhāmimām || 54 ||
[Analyze grammar]

anīśvaraśca pṛthivīṃ kathaṃ tvaṃ dātumicchasi |
tvayeyaṃ pṛthivī rājankiṃ na dattā tadaiva hi || 55 ||
[Analyze grammar]

dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ |
vārṣṇeyaṃ prathamaṃ rājanpratyākhyāya mahābalam || 56 ||
[Analyze grammar]

kimidānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ |
abhiyuktastu ko rājā dātumiccheddhi medinīm || 57 ||
[Analyze grammar]

na tvamadya mahīṃ dātumīśaḥ kauravanandana |
ācchettuṃ vā balādrājansa kathaṃ dātumicchasi |
māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām || 58 ||
[Analyze grammar]

sūcyagreṇāpi yadbhūmerapi dhrīyeta bhārata |
tanmātramapi no mahyaṃ na dadāti purā bhavān || 59 ||
[Analyze grammar]

sa kathaṃ pṛthivīmetāṃ pradadāsi viśāṃ pate |
sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim || 60 ||
[Analyze grammar]

evamaiśvaryamāsādya praśāsya pṛthivīmimām |
ko hi mūḍho vyavasyeta śatrordātuṃ vasuṃdharām || 61 ||
[Analyze grammar]

tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase |
pṛthivīṃ dātukāmo'pi jīvitenādya mokṣyase || 62 ||
[Analyze grammar]

asmānvā tvaṃ parājitya praśādhi pṛthivīmimām |
atha vā nihato'smābhirvraja lokānanuttamān || 63 ||
[Analyze grammar]

āvayorjīvato rājanmayi ca tvayi ca dhruvam |
saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati || 64 ||
[Analyze grammar]

jīvitaṃ tava duṣprajña mayi saṃprati vartate |
jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ || 65 ||
[Analyze grammar]

dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ |
āśīviṣairviṣaiścāpi jale cāpi praveśanaiḥ |
tvayā vinikṛtā rājanrājyasya haraṇena ca || 66 ||
[Analyze grammar]

etasmātkāraṇātpāpa jīvitaṃ te na vidyate |
uttiṣṭhottiṣṭha yudhyasva tatte śreyo bhaviṣyati || 67 ||
[Analyze grammar]

saṃjaya uvāca |
evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ |
kīrtayanti sma te vīrāstatra tatra janādhipa || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: