Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
athottareṇa pāṇḍūnāṃ senāyāṃ dhvanirutthitaḥ |
rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām || 1 ||
[Analyze grammar]

nivartayitvā tu rathaṃ keśavo'rjunamabravīt |
vāhayanneva turagāngaruḍānilaraṃhasaḥ || 2 ||
[Analyze grammar]

māgadho'thāpyatikrānto dviradena pramāthinā |
bhagadattādanavaraḥ śikṣayā ca balena ca || 3 ||
[Analyze grammar]

enaṃ hatvā nihantāsi punaḥ saṃśaptakāniti |
vākyānte prāpayatpārthaṃ daṇḍadhārāntikaṃ prati || 4 ||
[Analyze grammar]

sa māgadhānāṃ pravaro'ṅkuśagraho graheṣvasahyo vikaco yathā grahaḥ |
sapatnasenāṃ pramamātha dāruṇo mahīṃ samagrāṃ vikaco yathā grahaḥ || 5 ||
[Analyze grammar]

sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādamamitramardanam |
rathāśvamātaṅgagaṇānsahasraśaḥ samāsthito hanti śarairdvipānapi || 6 ||
[Analyze grammar]

rathānadhiṣṭhāya savājisārathīnrathāṃśca padbhistvarito vyapothayat |
dvipāṃśca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat || 7 ||
[Analyze grammar]

narāṃśca kārṣṇāyasavarmabhūṣaṇānnipātya sāśvānapi pattibhiḥ saha |
vyapothayaddantivareṇa śuṣmiṇā saśabdavatsthūlanaḍānyathā tathā || 8 ||
[Analyze grammar]

athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite |
narāśvamātaṅgasahasranāditai rathottamenābhyapataddvipottamam || 9 ||
[Analyze grammar]

tato'rjunaṃ dvādaśabhiḥ śarottamairjanārdanaṃ ṣoḍaśabhiḥ samārdayat |
sa daṇḍadhārasturagāṃstribhistribhistato nanāda prajahāsa cāsakṛt || 10 ||
[Analyze grammar]

tato'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallairdhvajamapyalaṃkṛtam |
punarniyantṝnsaha pādagoptṛbhistatastu cukrodha girivrajeśvaraḥ || 11 ||
[Analyze grammar]

tato'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā |
atīva cukṣobhayiṣurjanārdanaṃ dhanaṃjayaṃ cābhijaghāna tomaraiḥ || 12 ||
[Analyze grammar]

athāsya bāhū dvipahastasaṃnibhau śiraśca pūrṇendunibhānanaṃ tribhiḥ |
kṣuraiḥ praciccheda sahaiva pāṇḍavastato dvipaṃ bāṇaśataiḥ samārdayat || 13 ||
[Analyze grammar]

sa pārthabāṇaistapanīyabhūṣaṇaiḥ samārucatkāñcanavarmabhṛddvipaḥ |
tathā cakāśe niśi parvato yathā davāgninā prajvalitauṣadhidrumaḥ || 14 ||
[Analyze grammar]

sa vedanārto'mbudanisvano nadaṃścalanbhramanpraskhalito''turo dravan |
papāta rugṇaḥ saniyantṛkastathā yathā girirvajranipātacūrṇitaḥ || 15 ||
[Analyze grammar]

himāvadātena suvarṇamālinā himādrikūṭapratimena dantinā |
hate raṇe bhrātari daṇḍa āvrajajjighāṃsurindrāvarajaṃ dhanaṃjayam || 16 ||
[Analyze grammar]

sa tomarairarkakaraprabhaistribhirjanārdanaṃ pañcabhireva cārjunam |
samarpayitvā vinanāda cārdayaṃstato'sya bāhū vicakarta pāṇḍavaḥ || 17 ||
[Analyze grammar]

kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau |
gajātpatantau yugapadvirejaturyathādriśṛṅgātpatitau mahoragau || 18 ||
[Analyze grammar]

athārdhacandreṇa hṛtaṃ kirīṭinā papāta daṇḍasya śiraḥ kṣitiṃ dvipāt |
tacchoṇitābhaṃ nipatadvireje divākaro'stādiva paścimāṃ diśam || 19 ||
[Analyze grammar]

atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ |
bibheda pārthaḥ sa papāta nānadanhimādrikūṭaḥ kuliśāhato yathā || 20 ||
[Analyze grammar]

tato'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam |
tathā kṛtāstena yathaiva tau dvipau tataḥ prabhagnaṃ sumahadriporbalam || 21 ||
[Analyze grammar]

gajā rathāśvāḥ puruṣāśca saṃghaśaḥ parasparaghnāḥ paripeturāhave |
parasparapraskhalitāḥ samāhatā bhṛśaṃ ca tattatkulabhāṣiṇo hatāḥ || 22 ||
[Analyze grammar]

athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan |
abhaiṣma yasmānmaraṇādiva prajāḥ sa vīra diṣṭyā nihatastvayā ripuḥ || 23 ||
[Analyze grammar]

na cetparitrāsya imāñjanānbhayāddviṣadbhirevaṃ balibhiḥ prapīḍitān |
tathābhaviṣyaddviṣatāṃ pramodanaṃ yathā hateṣveṣviha no'riṣu tvayā || 24 ||
[Analyze grammar]

itīva bhūyaśca suhṛdbhirīritā niśamya vācaḥ sumanāstato'rjunaḥ |
yathānurūpaṃ pratipūjya taṃ janaṃ jagāma saṃśaptakasaṃghahā punaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: