Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
pratyāgatya punarjiṣṇurahansaṃśaptakānbahūn |
vakrānuvakragamanādaṅgāraka iva grahaḥ || 1 ||
[Analyze grammar]

pārthabāṇahatā rājannarāśvarathakuñjarāḥ |
vicelurbabhramurneduḥ peturmamluśca māriṣa || 2 ||
[Analyze grammar]

dhuryaṃ dhuryatarānsūtānrathāṃśca parisaṃkṣipan |
pāṇīnpāṇigataṃ śastraṃ bāhūnapi śirāṃsi ca || 3 ||
[Analyze grammar]

bhallaiḥ kṣurairardhacandrairvatsadantaiśca pāṇḍavaḥ |
cicchedāmitravīrāṇāṃ samare pratiyudhyatām || 4 ||
[Analyze grammar]

vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā |
āpatantyarjunaṃ śūrāḥ śataśo'tha sahasraśaḥ || 5 ||
[Analyze grammar]

teṣāṃ tasya ca tadyuddhamabhavallomaharṣaṇam |
trailokyavijaye yādṛgdaityānāṃ saha vajriṇā || 6 ||
[Analyze grammar]

tamavidhyattribhirbāṇairdandaśūkairivāhibhiḥ |
ugrāyudhastatastasya śiraḥ kāyādapāharat || 7 ||
[Analyze grammar]

te'rjunaṃ sarvataḥ kruddhā nānāśastrairavīvṛṣan |
marudbhiḥ preṣitā meghā himavantamivoṣṇage || 8 ||
[Analyze grammar]

astrairastrāṇi saṃvārya dviṣatāṃ sarvato'rjunaḥ |
samyagastaiḥ śaraiḥ sarvānsahitānahanadbahūn || 9 ||
[Analyze grammar]

chinnatriveṇujaṅgheṣānnihatapārṣṇisārathīn |
saṃchinnaraśmiyoktrākṣānvyanukarṣayugānrathān |
vidhvastasarvasaṃnāhānbāṇaiścakre'rjunastvaran || 10 ||
[Analyze grammar]

te rathāstatra vidhvastāḥ parārdhyā bhāntyanekaśaḥ |
dhanināmiva veśmāni hatānyagnyanilāmbubhiḥ || 11 ||
[Analyze grammar]

dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ |
peturgiryagraveśmāni vajravātāgnibhiryathā || 12 ||
[Analyze grammar]

sārohāsturagāḥ peturbahavo'rjunatāḍitāḥ |
nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ || 13 ||
[Analyze grammar]

narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā |
babhramuścaskhaluḥ peturnedurmamluśca māriṣa || 14 ||
[Analyze grammar]

aṇakaiśca śilādhautairvajrāśaniviṣopamaiḥ |
śarairnijaghnivānpārtho mahendra iva dānavān || 15 ||
[Analyze grammar]

mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ |
sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate || 16 ||
[Analyze grammar]

vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ |
gatāḥ śarīrairvasudhāmūrjitaiḥ karmabhirdivam || 17 ||
[Analyze grammar]

athārjunarathaṃ vīrāstvadīyāḥ samupādravan |
nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ || 18 ||
[Analyze grammar]

uhyamānā rathāśvaiste pattayaśca jighāṃsavaḥ |
samabhyadhāvannasyanto vividhaṃ kṣipramāyudham || 19 ||
[Analyze grammar]

tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ |
vyadhamanniśitairbāṇaiḥ kṣipramarjunamārutaḥ || 20 ||
[Analyze grammar]

sāśvapattidviparathaṃ mahāśastraughamaplavam |
sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā || 21 ||
[Analyze grammar]

athābravīdvāsudevaḥ pārthaṃ kiṃ krīḍase'nagha |
saṃśaptakānpramathyaitāṃstataḥ karṇavadhe tvara || 22 ||
[Analyze grammar]

tathetyuktvārjunaḥ kṣipraṃ śiṣṭānsaṃśaptakāṃstadā |
ākṣipya śastreṇa balāddaityānindra ivāvadhīt || 23 ||
[Analyze grammar]

ādadhatsaṃdadhanneṣūndṛṣṭaḥ kaiścidraṇe'rjunaḥ |
vimuñcanvā śarāñśīghraṃ dṛśyate sma hi kairapi || 24 ||
[Analyze grammar]

āścaryamiti govindo bruvannaśvānacodayat |
haṃsāṃsagaurāste senāṃ haṃsāḥ sara ivāviśan || 25 ||
[Analyze grammar]

tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye |
avekṣamāṇo govindaḥ savyasācinamabravīt || 26 ||
[Analyze grammar]

eṣa pārtha mahāraudro vartate bharatakṣayaḥ |
pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān || 27 ||
[Analyze grammar]

paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām |
mahatāmapaviddhāni kalāpāniṣudhīstathā || 28 ||
[Analyze grammar]

jātarūpamayaiḥ puṅkhaiḥ śarāṃśca nataparvaṇaḥ |
tailadhautāṃśca nārācānnirmuktāniva pannagān || 29 ||
[Analyze grammar]

hastidantatsarūnkhaḍgāñjātarūpapariṣkṛtān |
ākīrṇāṃstomarāṃścāpāṃścitrānhemavibhūṣitān || 30 ||
[Analyze grammar]

varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata |
suvarṇavikṛtānprāsāñśaktīḥ kanakabhūṣitāḥ || 31 ||
[Analyze grammar]

jāmbūnadamayaiḥ paṭṭairbaddhāśca vipulā gadāḥ |
jātarūpamayīścarṣṭīḥ paṭṭiśānhemabhūṣitān || 32 ||
[Analyze grammar]

daṇḍaiḥ kanakacitraiśca vipraviddhānparaśvadhān |
ayaskuśāntānpatitānmusalāni gurūṇi ca || 33 ||
[Analyze grammar]

śataghnīḥ paśya citrāśca vipulānparighāṃstathā |
cakrāṇi cāpaviddhāni mudgarāṃśca bahūnraṇe || 34 ||
[Analyze grammar]

nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ |
jīvanta iva lakṣyante gatasattvāstarasvinaḥ || 35 ||
[Analyze grammar]

gadāvimathitairgātrairmusalairbhinnamastakān |
gajavājirathakṣuṇṇānpaśya yodhānsahasraśaḥ || 36 ||
[Analyze grammar]

manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ |
nistriṃśaiḥ paṭṭiśaiḥ prāsairnakharairlaguḍairapi || 37 ||
[Analyze grammar]

śarīrairbahudhā bhinnaiḥ śoṇitaughapariplutaiḥ |
gatāsubhiramitraghna saṃvṛtā raṇabhūmayaḥ || 38 ||
[Analyze grammar]

bāhubhiścandanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ |
satalatraiḥ sakeyūrairbhāti bhārata medinī || 39 ||
[Analyze grammar]

sāṅgulitrairbhujāgraiśca vipraviddhairalaṃkṛtaiḥ |
hastihastopamaiśchinnairūrubhiśca tarasvinām || 40 ||
[Analyze grammar]

baddhacūḍāmaṇivaraiḥ śirobhiśca sakuṇḍalaiḥ |
nikṛttairvṛṣabhākṣāṇāṃ virājati vasuṃdharā || 41 ||
[Analyze grammar]

kabandhaiḥ śoṇitādigdhaiśchinnagātraśirodharaiḥ |
bhūrbhāti bharataśreṣṭha śāntārcirbhirivāgnibhiḥ || 42 ||
[Analyze grammar]

rathānbahuvidhānbhagnānhemakiṅkiṇinaḥ śubhān |
aśvāṃśca bahudhā paśya śoṇitena pariplutān || 43 ||
[Analyze grammar]

yodhānāṃ ca mahāśaṅkhānpāṇḍurāṃśca prakīrṇakān |
nirastajihvānmātaṅgāñśayānānparvatopamān || 44 ||
[Analyze grammar]

vaijayantīvicitrāṃśca hatāṃśca gajayodhinaḥ |
vāraṇānāṃ paristomānsuyuktāmbarakambalān || 45 ||
[Analyze grammar]

vipāṭitā vicitrāśca rūpacitrāḥ kuthāstathā |
bhinnāśca bahudhā ghaṇṭāḥ patadbhiścūrṇitā gajaiḥ || 46 ||
[Analyze grammar]

vaiḍūryamaṇidaṇḍāṃśca patitānaṅkuśānbhuvi |
baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ || 47 ||
[Analyze grammar]

vicitrānmaṇicitrāṃśca jātarūpapariṣkṛtān |
aśvāstaraparistomānrāṅkavānpatitānbhuvi || 48 ||
[Analyze grammar]

cūḍāmaṇīnnarendrāṇāṃ vicitrāḥ kāñcanasrajaḥ |
chatrāṇi cāpaviddhāni cāmaravyajanāni ca || 49 ||
[Analyze grammar]

candranakṣatrabhāsaiśca vadanaiścārukuṇḍalaiḥ |
kḷptaśmaśrubhiratyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ |
vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām || 50 ||
[Analyze grammar]

sajīvāṃśca narānpaśya kūjamānānsamantataḥ |
upāsyamānānbahubhirnyastaśastrairviśāṃ pate || 51 ||
[Analyze grammar]

jñātibhiḥ sahitaistatra rodamānairmuhurmuhuḥ |
vyutkrāntānaparānyodhāṃśchādayitvā tarasvinaḥ |
punaryuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ || 52 ||
[Analyze grammar]

apare tatra tatraiva paridhāvanti māninaḥ |
jñātibhiḥ patitaiḥ śūrairyācyamānāstathodakam || 53 ||
[Analyze grammar]

jalārthaṃ ca gatāḥ kecinniṣprāṇā bahavo'rjuna |
saṃnivṛttāśca te śūrāstāndṛṣṭvaiva vicetasaḥ || 54 ||
[Analyze grammar]

jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam |
jalaṃ pītvā mṛtānpaśya pibato'nyāṃśca bhārata || 55 ||
[Analyze grammar]

parityajya priyānanye bāndhavānbāndhavapriya |
vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe || 56 ||
[Analyze grammar]

paśyāparānnaraśreṣṭha saṃdaṣṭauṣṭhapuṭānpunaḥ |
bhrukuṭīkuṭilairvaktraiḥ prekṣamāṇānsamantataḥ || 57 ||
[Analyze grammar]

etattavaivānurūpaṃ karmārjuna mahāhave |
divi vā devarājasya tvayā yatkṛtamāhave || 58 ||
[Analyze grammar]

evaṃ tāṃ darśayankṛṣṇo yuddhabhūmiṃ kirīṭine |
gacchannevāśṛṇocchabdaṃ duryodhanabale mahat || 59 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣānbherīpaṇavamiśritān |
rathāśvagajanādāṃśca śastraśabdāṃśca dāruṇān || 60 ||
[Analyze grammar]

praviśya tadbalaṃ kṛṣṇasturagairvātavegibhiḥ |
pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ || 61 ||
[Analyze grammar]

sa hi nānāvidhairbāṇairiṣvāsapravaro yudhi |
nyahanaddviṣatāṃ vrātāngatāsūnantako yathā || 62 ||
[Analyze grammar]

gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ |
bhittvā praharatāṃ śreṣṭho videhāsūṃścakāra saḥ || 63 ||
[Analyze grammar]

śatrupravīrairastāni nānāśastrāṇi sāyakaiḥ |
bhittvā tānahanatpāṇḍyaḥ śatrūñśakra ivāsurān || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: