Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yathā saṃśaptakaiḥ sārdhamarjunasyābhavadraṇaḥ |
anyeṣāṃ ca madīyānāṃ pāṇḍavaistadbravīhi me || 1 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājanyathāvṛttaṃ saṃgrāmaṃ bruvato mama |
vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam || 2 ||
[Analyze grammar]

pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham |
vyakṣobhayadamitraghno mahāvāta ivārṇavam || 3 ||
[Analyze grammar]

śirāṃsyunmathya vīrāṇāṃ śitairbhallairdhanaṃjayaḥ |
pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca |
saṃtastāra kṣitiṃ kṣipraṃ vinālairnalinairiva || 4 ||
[Analyze grammar]

suvṛttānāyatānpuṣṭāṃścandanāgurubhūṣitān |
sāyudhānsatanutrāṇānpañcāsyoragasaṃnibhān |
bāhūnkṣurairamitrāṇāṃ vicakartārjuno raṇe || 5 ||
[Analyze grammar]

dhuryāndhuryatarānsūtāndhvajāṃścāpāni sāyakān |
pāṇīnaratnīnasakṛdbhallaiściccheda pāṇḍavaḥ || 6 ||
[Analyze grammar]

dvipānhayānrathāṃścaiva sārohānarjuno raṇe |
śarairanekasāhasrai rājanninye yamakṣayam || 7 ||
[Analyze grammar]

taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ |
vāśitārthamabhikruddhā huṃkṛtvā cābhidudruvuḥ |
nighnantamabhijaghnuste śaraiḥ śṛṅgairivarṣabhāḥ || 8 ||
[Analyze grammar]

tasya teṣāṃ ca tadyuddhamabhavallomaharṣaṇam |
trailokyavijaye yādṛgdaityānāṃ saha vajriṇā || 9 ||
[Analyze grammar]

astrairastrāṇi saṃvārya dviṣatāṃ sarvato'rjunaḥ |
iṣubhirbahubhistūrṇaṃ viddhvā prāṇānrarāsa saḥ || 10 ||
[Analyze grammar]

chinnatriveṇucakrākṣānhatayodhāśvasārathīn |
vidhvastāyudhatūṇīrānsamunmathitaketanān || 11 ||
[Analyze grammar]

saṃchinnayoktraraśmīkānvitriveṇūnvikūbarān |
vidhvastabandhurayugānviśastāyudhamaṇḍalān |
rathānviśakalīkurvanmahābhrāṇīva mārutaḥ || 12 ||
[Analyze grammar]

vismāpayanprekṣaṇīyaṃ dviṣātāṃ bhayavardhanam |
mahārathasahasrasya samaṃ karmārjuno'karot || 13 ||
[Analyze grammar]

siddhadevarṣisaṃghāśca cāraṇāścaiva tuṣṭuvuḥ |
devadundubhayo neduḥ puṣpavarṣāṇi cāpatan |
keśavārjunayormūrdhni prāha vākcāśarīriṇī || 14 ||
[Analyze grammar]

candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ |
yau sadā bibhraturvīrau tāvimau keśavārjunau || 15 ||
[Analyze grammar]

brahmeśānāvivājayyau vīrāvekarathe sthitau |
sarvabhūtavarau vīrau naranārāyaṇāvubhau || 16 ||
[Analyze grammar]

ityetanmahadāścaryaṃ dṛṣṭvā śrutvā ca bhārata |
aśvatthāmā susaṃyattaḥ kṛṣṇāvabhyadravadraṇe || 17 ||
[Analyze grammar]

atha pāṇḍavamasyantaṃ yamakālāntakāñśarān |
seṣuṇā pāṇināhūya hasandrauṇirathābravīt || 18 ||
[Analyze grammar]

yadi māṃ manyase vīra prāptamarhamivātithim |
tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me || 19 ||
[Analyze grammar]

evamācāryaputreṇa samāhūto yuyutsayā |
bahu mene'rjuno''tmānamidaṃ cāha janārdanam || 20 ||
[Analyze grammar]

saṃśaptakāśca me vadhyā drauṇirāhvayate ca mām |
yadatrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja || 21 ||
[Analyze grammar]

evamukto'vahatpārthaṃ kṛṣṇo droṇātmajāntikam |
jaitreṇa vidhināhūtaṃ vāyurindramivādhvare || 22 ||
[Analyze grammar]

tamāmantryaikamanasā keśavo drauṇimabravīt |
aśvatthāmansthiro bhūtvā praharāśu sahasva ca || 23 ||
[Analyze grammar]

nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo'yamupajīvinām |
sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau || 24 ||
[Analyze grammar]

yāṃ na saṃkṣamase mohāddivyāṃ pārthasya satkriyām |
tāmāptumicchanyudhyasva sthiro bhūtvādya pāṇḍavam || 25 ||
[Analyze grammar]

ityukto vāsudevena tathetyuktvā dvijottamaḥ |
vivyādha keśavaṃ ṣaṣṭyā nārācairarjunaṃ tribhiḥ || 26 ||
[Analyze grammar]

tasyārjunaḥ susaṃkruddhastribhirbhallaiḥ śarāsanam |
cicchedāthānyadādatta drauṇirghorataraṃ dhanuḥ || 27 ||
[Analyze grammar]

sajyaṃ kṛtvā nimeṣāttadvivyādhārjunakeśavau |
tribhiḥ śarairvāsudevaṃ sahasreṇa ca pāṇḍavam || 28 ||
[Analyze grammar]

tataḥ śarasahasrāṇi prayutānyarbudāni ca |
sasṛje drauṇirāyastaḥ saṃstabhya ca raṇe'rjunam || 29 ||
[Analyze grammar]

iṣudherdhanuṣo jyāyā aṅgulībhyaśca māriṣa |
bāhvoḥ karābhyāmuraso vadanaghrāṇanetrataḥ || 30 ||
[Analyze grammar]

karṇābhyāṃ śiraso'ṅgebhyo lomavartmabhya eva ca |
rathadhvajebhyaśca śarā niṣpeturbrahmavādinaḥ || 31 ||
[Analyze grammar]

śarajālena mahatā viddhvā keśavapāṇḍavau |
nanāda mudito drauṇirmahāmeghaughanisvanaḥ || 32 ||
[Analyze grammar]

tasya nānadataḥ śrutvā pāṇḍavo'cyutamabravīt |
paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati || 33 ||
[Analyze grammar]

vadhaprāptau manyate nau praveśya śaraveśmani |
eṣo'sya hanmi saṃkalpaṃ śikṣayā ca balena ca || 34 ||
[Analyze grammar]

aśvatthāmnaḥ śarānastāṃśchittvaikaikaṃ tridhā tridhā |
vyadhamadbharataśreṣṭho nīhāramiva mārutaḥ || 35 ||
[Analyze grammar]

tataḥ saṃśaptakānbhūyaḥ sāśvasūtarathadvipān |
dhvajapattigaṇānugrairbāṇairvivyādha pāṇḍavaḥ || 36 ||
[Analyze grammar]

ye ye dadṛśire tatra yadyadrūpaṃ yathā yathā |
te te tattaccharairvyāptaṃ menire''tmānameva ca || 37 ||
[Analyze grammar]

te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ |
krośe sāgre sthitānghnanti dvipāṃśca puruṣānraṇe || 38 ||
[Analyze grammar]

bhallaiśchinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām |
chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ || 39 ||
[Analyze grammar]

paścāttu śailavatpetuste gajāḥ saha sādibhiḥ |
vajrivajrapramathitā yathaivādricayāstathā || 40 ||
[Analyze grammar]

gandharvanagarākārānvidhivatkalpitānrathān |
vinītajavanānyuktānāsthitānyuddhadurmadān || 41 ||
[Analyze grammar]

śarairviśakalīkurvannamitrānabhyavīvṛṣat |
alaṃkṛtānaśvasādīnpattīṃścāhandhanaṃjayaḥ || 42 ||
[Analyze grammar]

dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam |
vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ || 43 ||
[Analyze grammar]

punardrauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ |
nirbibheda mahāvegaistvaranvajrīva parvatam || 44 ||
[Analyze grammar]

tamācāryasutaḥ kruddhaḥ sāśvayantāramāśugaiḥ |
yuyutsurnāśakadyoddhuṃ pārthastānantarācchinat || 45 ||
[Analyze grammar]

tataḥ paramasaṃkruddhaḥ kāṇḍakośānavāsṛjat |
aśvatthāmābhirūpāya gṛhānatithaye yathā || 46 ||
[Analyze grammar]

atha saṃśaptakāṃstyaktvā pāṇḍavo drauṇimabhyayāt |
apāṅkteyamiva tyaktvā dātā pāṅkteyamarthinam || 47 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ śukrāṅgirasavarcasoḥ |
nakṣatramabhito vyomni śukrāṅgirasayoriva || 48 ||
[Analyze grammar]

saṃtāpayantāvanyonyaṃ dīptaiḥ śaragabhastibhiḥ |
lokatrāsakarāvāstāṃ vimārgasthau grahāviva || 49 ||
[Analyze grammar]

tato'vidhyadbhruvormadhye nārācenārjuno bhṛśam |
sa tena vibabhau drauṇirūrdhvaraśmiryathā raviḥ || 50 ||
[Analyze grammar]

atha kṛṣṇau śaraśatairaśvatthāmnārditau bhṛśam |
saraśmijālanikarau yugāntārkāvivāsatuḥ || 51 ||
[Analyze grammar]

tato'rjunaḥ sarvatodhāramastramavāsṛjadvāsudevābhiguptaḥ |
drauṇāyaniṃ cābhyahanatpṛṣatkairvajrāgnivaivasvatadaṇḍakalpaiḥ || 52 ||
[Analyze grammar]

sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasvatiraudrakarmā |
bāṇaiḥ sumuktairatitīvravegairyairāhato mṛtyurapi vyatheta || 53 ||
[Analyze grammar]

drauṇeriṣūnarjunaḥ saṃnivārya vyāyacchatastaddviguṇaiḥ supuṅkhaiḥ |
taṃ sāśvasūtadhvajamekavīramāvṛtya saṃśaptakasainyamārchat || 54 ||
[Analyze grammar]

dhanūṃṣi bāṇāniṣudhīrdhanurjyāḥ pāṇīnbhujānpāṇigataṃ ca śastram |
chatrāṇi ketūṃsturagānathaiṣāṃ vastrāṇi mālyānyatha bhūṣaṇāni || 55 ||
[Analyze grammar]

carmāṇi varmāṇi manorathāṃśca priyāṇi sarvāṇi śirāṃsi caiva |
ciccheda pārtho dviṣatāṃ pramuktairbāṇaiḥ sthitānāmaparāṅmukhānām || 56 ||
[Analyze grammar]

sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnairnṛvīraiḥ |
pārtheritairbāṇagaṇairnirastāstaireva sārdhaṃ nṛvarairnipetuḥ || 57 ||
[Analyze grammar]

padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni |
bhallārdhacandrakṣurahiṃsitāni prapetururvyāṃ nṛśirāṃsyajasram || 58 ||
[Analyze grammar]

atha dvipairdevapatidvipābhairdevāridarpolbaṇamanyudarpaiḥ |
kaliṅgavaṅgāṅganiṣādavīrā jighāṃsavaḥ pāṇḍavamabhyadhāvan || 59 ||
[Analyze grammar]

teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karānniyantṝn |
dhvajāḥ patākāśca tataḥ prapeturvajrāhatānīva gireḥ śirāṃsi || 60 ||
[Analyze grammar]

teṣu prarugṇeṣu gurostanūjaṃ bāṇaiḥ kirīṭī navasūryavarṇaiḥ |
pracchādayāmāsa mahābhrajālairvāyuḥ samudyuktamivāṃśumantam || 61 ||
[Analyze grammar]

tato'rjuneṣūniṣubhirnirasya drauṇiḥ śarairarjunavāsudevau |
pracchādayitva divi candrasūryau nanāda so'mbhoda ivātapānte || 62 ||
[Analyze grammar]

tamarjunastāṃśca punastvadīyānabhyarditastairavikṛttaśastraiḥ |
bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvāniṣubhiḥ supuṅkhaiḥ || 63 ||
[Analyze grammar]

nāpyādadatsaṃdadhannaiva muñcanbāṇānraṇe'dṛśyata savyasācī |
hatāṃśca nāgāṃsturagānpadātīnsaṃsyūtadehāndadṛśū rathāṃśca || 64 ||
[Analyze grammar]

saṃdhāya nārācavarāndaśāśu drauṇistvarannekamivotsasarja |
teṣāṃ ca pañcārjunamabhyavidhyanpañcācyutaṃ nirbibhiduḥ sumuktāḥ || 65 ||
[Analyze grammar]

tairāhatau sarvamanuṣyamukhyāvasṛkkṣarantau dhanadendrakalpau |
samāptavidyena yathābhibhūtau hatau svidetau kimu menire'nye || 66 ||
[Analyze grammar]

athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodhametam |
kuryāddhi doṣaṃ samupekṣito'sau kaṣṭo bhavedvyādhirivākriyāvān || 67 ||
[Analyze grammar]

tatheti coktvācyutamapramādī drauṇiṃ prayatnādiṣubhistatakṣa |
chittvāśvaraśmīṃsturagānavidhyatte taṃ raṇādūhuratīva dūram || 68 ||
[Analyze grammar]

āvṛtya neyeṣa punastu yuddhaṃ pārthena sārdhaṃ matimānvimṛśya |
jānañjayaṃ niyataṃ vṛṣṇivīre dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ || 69 ||
[Analyze grammar]

pratīpakāye tu raṇādaśvatthāmni hṛte hayaiḥ |
mantrauṣadhikriyādānairvyādhau dehādivāhṛte || 70 ||
[Analyze grammar]

saṃśaptakānabhimukhau prayātau keśavārjunau |
vātoddhūtapatākena syandanenaughanādinā || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: