Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sa raṇe vyacaratpārthaḥ prekṣaṇīyo dhanaṃjayaḥ |
yugapaddikṣu sarvāsu citrāṇyastrāṇi darśayan || 1 ||
[Analyze grammar]

madhyaṃdinagataṃ sūryaṃ pratapantamivāmbare |
na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum || 2 ||
[Analyze grammar]

prasṛtāṃstasya gāṇḍīvāccharavrātānmahātmanaḥ |
saṃgrāme samapaśyāma haṃsapaṅktīrivāmbare || 3 ||
[Analyze grammar]

vinivārya sa vīrāṇāmastrairastrāṇi sarvaśaḥ |
darśayanraudramātmānamugre karmaṇi dhiṣṭhitaḥ || 4 ||
[Analyze grammar]

sa tānrathavarānrājannabhyatikrāmadarjunaḥ |
mohayanniva nārācairjayadrathavadhepsayā || 5 ||
[Analyze grammar]

visṛjandikṣu sarvāsu śarānasitasārathiḥ |
sa raṇe vyacarattūrṇaṃ prekṣaṇīyo dhanaṃjayaḥ || 6 ||
[Analyze grammar]

bhramanta iva śūrasya śaravrātā mahātmanaḥ |
adṛśyantāntarikṣasthāḥ śataśo'tha sahasraśaḥ || 7 ||
[Analyze grammar]

ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam |
visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā || 8 ||
[Analyze grammar]

tathā sarvā diśo rājansarvāṃśca rathino raṇe |
ākulīkṛtya kaunteyo jayadrathamupādravat |
vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām || 9 ||
[Analyze grammar]

saindhavastu tathā viddhaḥ śarairgāṇḍīvadhanvanā |
na cakṣame susaṃkruddhastottrārdita iva dvipaḥ || 10 ||
[Analyze grammar]

sa varāhadhvajastūrṇaṃ gārdhrapatrānajihmagān |
āśīviṣasamaprakhyānkarmāraparimārjitān |
mumoca niśitānsaṃkhye sāyakānsavyasācini || 11 ||
[Analyze grammar]

tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhirarjunam |
aṣṭābhirvājino'vidhyaddhvajaṃ caikena patriṇā || 12 ||
[Analyze grammar]

sa vikṣipyārjunastīkṣṇānsaindhavapreṣitāñśarān |
yugapattasya ciccheda śarābhyāṃ saindhavasya ha |
sāratheśca śiraḥ kāyāddhvajaṃ ca samalaṃkṛtam || 13 ||
[Analyze grammar]

sa chinnayaṣṭiḥ sumahāñśīryamāṇaḥ śarāhataḥ |
varāhaḥ sindhurājasya papātāgniśikhopamaḥ || 14 ||
[Analyze grammar]

etasminneva kāle tu drutaṃ gacchati bhāskare |
abravītpāṇḍavaṃ tatra tvaramāṇo janārdanaḥ || 15 ||
[Analyze grammar]

dhanaṃjaya śiraśchindhi saindhavasya durātmanaḥ |
astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ |
śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati || 16 ||
[Analyze grammar]

vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ |
sa kāleneha mahatā saindhavaṃ prāptavānsutam || 17 ||
[Analyze grammar]

jayadrathamamitraghnaṃ taṃ covāca tato nṛpam |
antarhitā tadā vāṇī meghadundubhinisvanā || 18 ||
[Analyze grammar]

tavātmajo'yaṃ martyeṣu kulaśīladamādibhiḥ |
guṇairbhaviṣyati vibho sadṛśo vaṃśayordvayoḥ |
kṣatriyapravaro loke nityaṃ śūrābhisatkṛtaḥ || 19 ||
[Analyze grammar]

śatrubhiryudhyamānasya saṃgrāme tvasya dhanvinaḥ |
śiraśchetsyati saṃkruddhaḥ śatrurnālakṣito bhuvi || 20 ||
[Analyze grammar]

etacchrutvā sindhurājo dhyātvā ciramariṃdama |
jñātīnsarvānuvācedaṃ putrasnehābhipīḍitaḥ || 21 ||
[Analyze grammar]

saṃgrāme yudhyamānasya vahato mahatīṃ dhuram |
dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ |
tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ || 22 ||
[Analyze grammar]

evamuktvā tato rājye sthāpayitvā jayadratham |
vṛddhakṣatro vanaṃ yātastapaśceṣṭaṃ samāsthitaḥ || 23 ||
[Analyze grammar]

so'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam |
samantapañcakādasmādbahirvānaraketana || 24 ||
[Analyze grammar]

tasmājjayadrathasya tvaṃ śiraśchittvā mahāmṛdhe |
divyenāstreṇa ripuhanghoreṇādbhutakarmaṇā || 25 ||
[Analyze grammar]

sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja |
utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata || 26 ||
[Analyze grammar]

atha tvamasya mūrdhānaṃ pātayiṣyasi bhūtale |
tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ || 27 ||
[Analyze grammar]

yathā caitanna jānīyātsa rājā pṛthivīpatiḥ |
tathā kuru kuruśreṣṭha divyamastramupāśritaḥ || 28 ||
[Analyze grammar]

na hyasādhyamakāryaṃ vā vidyate tava kiṃcana |
samasteṣvapi lokeṣu triṣu vāsavanandana || 29 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan |
indrāśanisamasparśaṃ divyamantrābhimantritam || 30 ||
[Analyze grammar]

sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram |
visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ || 31 ||
[Analyze grammar]

sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ |
śakuntamiva vṛkṣāgrātsaindhavasya śiro'harat || 32 ||
[Analyze grammar]

aharattatpunaścaiva śarairūrdhvaṃ dhanaṃjayaḥ |
durhṛdāmapraharṣāya suhṛdāṃ harṣaṇāya ca || 33 ||
[Analyze grammar]

śaraiḥ kadambakīkṛtya kāle tasmiṃśca pāṇḍavaḥ |
samantapañcakādbāhyaṃ śirastadvyaharattataḥ || 34 ||
[Analyze grammar]

etasminneva kāle tu vṛddhakṣatro mahīpatiḥ |
saṃdhyāmupāste tejasvī saṃbandhī tava māriṣa || 35 ||
[Analyze grammar]

upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam |
sindhurājasya mūrdhānamutsaṅge samapātayat || 36 ||
[Analyze grammar]

tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam |
vṛddhakṣatrasya nṛpateralakṣitamariṃdama || 37 ||
[Analyze grammar]

kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ |
uttiṣṭhatastatsahasā śiro'gacchaddharātalam || 38 ||
[Analyze grammar]

tatastasya narendrasya putramūrdhani bhūtalam |
gate tasyāpi śatadhā mūrdhāgacchadariṃdama || 39 ||
[Analyze grammar]

tataḥ sarvāṇi bhūtāni vismayaṃ jagmuruttamam |
vāsudevaśca bībhatsuṃ praśaśaṃsa mahāratham || 40 ||
[Analyze grammar]

tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham |
putrāṇāṃ tava netrebhyo duḥkhādbahvapatajjalam || 41 ||
[Analyze grammar]

bhīmaseno'pi saṃgrāme bodhayanniva pāṇḍavam |
siṃhanādena mahatā pūrayāmāsa rodasī || 42 ||
[Analyze grammar]

taṃ śrutvā tu mahānādaṃ dharmaputro yudhiṣṭhiraḥ |
saindhavaṃ nihataṃ mene phalgunena mahātmanā || 43 ||
[Analyze grammar]

tato vāditraghoṣeṇa svānyodhānabhiharṣayan |
abhyavartata saṃgrāme bhāradvājaṃ yuyutsayā || 44 ||
[Analyze grammar]

tataḥ pravavṛte rājannastaṃ gacchati bhāskare |
droṇasya somakaiḥ sārdhaṃ saṃgrāmo lomaharṣaṇaḥ || 45 ||
[Analyze grammar]

te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ |
saindhave nihate rājannayudhyanta mahārathāḥ || 46 ||
[Analyze grammar]

pāṇḍavāstu jayaṃ labdhvā saindhavaṃ vinihatya ca |
ayodhayaṃstato droṇaṃ jayonmattāstatastataḥ || 47 ||
[Analyze grammar]

arjuno'pi raṇe yodhāṃstāvakānrathasattamān |
ayodhayanmahārāja hatvā saindhavakaṃ nṛpam || 48 ||
[Analyze grammar]

sa devaśatrūniva devarājaḥ kirīṭamālī vyadhamatsamantāt |
yathā tamāṃsyabhyuditastamoghnaḥ pūrvāṃ pratijñāṃ samavāpya vīraḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 121

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: