Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tasminvinihate vīre saindhave savyasācinā |
māmakā yadakurvanta tanmamācakṣva saṃjaya || 1 ||
[Analyze grammar]

saṃjaya uvāca |
saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa |
amarṣavaśamāpannaḥ kṛpaḥ śāradvatastadā || 2 ||
[Analyze grammar]

mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat |
drauṇiścābhyadravatpārthaṃ rathamāsthāya phalgunam || 3 ||
[Analyze grammar]

tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam |
ubhāvubhayatastīkṣṇairviśikhairabhyavarṣatām || 4 ||
[Analyze grammar]

sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ |
pīḍyamānaḥ parāmārtimagamadrathināṃ varaḥ || 5 ||
[Analyze grammar]

so'jighāṃsurguruṃ saṃkhye gurostanayameva ca |
cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ || 6 ||
[Analyze grammar]

astrairastrāṇi saṃvārya drauṇeḥ śāradvatasya ca |
mandavegāniṣūṃstābhyāmajighāṃsuravāsṛjat || 7 ||
[Analyze grammar]

te nātibhṛśamabhyaghnanviśikhā jayacoditāḥ |
bahutvāttu parāmārtiṃ śarāṇāṃ tāvagacchatām || 8 ||
[Analyze grammar]

atha śāradvato rājankaunteyaśarapīḍitaḥ |
avāsīdadrathopasthe mūrcchāmabhijagāma ha || 9 ||
[Analyze grammar]

vihvalaṃ tamabhijñāya bhartāraṃ śarapīḍitam |
hato'yamiti ca jñātvā sārathistamapāvahat || 10 ||
[Analyze grammar]

tasminsanne mahārāja kṛpe śāradvate yudhi |
aśvatthāmāpyapāyāsītpāṇḍaveyādrathāntaram || 11 ||
[Analyze grammar]

dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam |
ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat || 12 ||
[Analyze grammar]

paśyannidaṃ mahāprājñaḥ kṣattā rājānamuktavān |
kulāntakaraṇe pāpe jātamātre suyodhane || 13 ||
[Analyze grammar]

nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ |
asmāddhi kurumukhyānāṃ mahadutpatsyate bhayam || 14 ||
[Analyze grammar]

tadidaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ |
tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam || 15 ||
[Analyze grammar]

dhigastu kṣātramācāraṃ dhigastu balapauruṣam |
ko hi brāhmaṇamācāryamabhidruhyeta mādṛśaḥ || 16 ||
[Analyze grammar]

ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā |
eṣa śete rathopasthe madbāṇairabhipīḍitaḥ || 17 ||
[Analyze grammar]

akāmayānena mayā viśikhairardito bhṛśam |
avāsīdadrathopasthe prāṇānpīḍayatīva me || 18 ||
[Analyze grammar]

śarārditena hi mayā prekṣaṇīyo mahādyutiḥ |
pratyasto bahubhirbāṇairdaśadharmagatena vai || 19 ||
[Analyze grammar]

śocayatyeṣa nipatanbhūyaḥ putravadhāddhi mām |
kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam || 20 ||
[Analyze grammar]

upākṛtya tu vai vidyāmācāryebhyo nararṣabhāḥ |
prayacchantīha ye kāmāndevatvamupayānti te || 21 ||
[Analyze grammar]

ye tu vidyāmupādāya gurubhyaḥ puruṣādhamāḥ |
ghnanti tāneva durvṛttāste vai nirayagāminaḥ || 22 ||
[Analyze grammar]

tadidaṃ narakāyādya kṛtaṃ karma mayā dhruvam |
ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam || 23 ||
[Analyze grammar]

yattatpūrvamupākurvannastraṃ māmabravītkṛpaḥ |
na kathaṃcana kauravya prahartavyaṃ gurāviti || 24 ||
[Analyze grammar]

tadidaṃ vacanaṃ sādhorācāryasya mahātmanaḥ |
nānuṣṭhitaṃ tamevājau viśikhairabhivarṣatā || 25 ||
[Analyze grammar]

namastasmai supūjyāya gautamāyāpalāyine |
dhigastu mama vārṣṇeya yo hyasmai praharāmyaham || 26 ||
[Analyze grammar]

tathā vilapamāne tu savyasācini taṃ prati |
saindhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat || 27 ||
[Analyze grammar]

upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ |
prahasandevakīputramidaṃ vacanamabravīt || 28 ||
[Analyze grammar]

eṣa prayātyādhirathiḥ sātyakeḥ syandanaṃ prati |
na mṛṣyati hataṃ nūnaṃ bhūriśravasamāhave || 29 ||
[Analyze grammar]

yatra yātyeṣa tatra tvaṃ codayāśvāñjanārdana |
mā somadatteḥ padavīṃ gamayetsātyakiṃ vṛṣaḥ || 30 ||
[Analyze grammar]

evamukto mahābāhuḥ keśavaḥ savyasācinā |
pratyuvāca mahātejāḥ kālayuktamidaṃ vacaḥ || 31 ||
[Analyze grammar]

alameṣa mahābāhuḥ karṇāyaiko hi pāṇḍava |
kiṃ punardraupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ || 32 ||
[Analyze grammar]

na ca tāvatkṣamaḥ pārtha karṇena tava saṃgaraḥ |
prajvalantī maholkeva tiṣṭhatyasya hi vāsavī |
tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan || 33 ||
[Analyze grammar]

ataḥ karṇaḥ prayātvatra sātvatasya yathā tathā |
ahaṃ jñāsyāmi kauravya kālamasya durātmanaḥ || 34 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yo'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ |
hate tu bhūriśravasi saindhave ca nipātite || 35 ||
[Analyze grammar]

sātyakiścāpi virathaḥ kaṃ samārūḍhavānratham |
cakrarakṣau ca pāñcālyau tanmamācakṣva saṃjaya || 36 ||
[Analyze grammar]

saṃjaya uvāca |
hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe |
śuśrūṣasva sthiro bhūtvā durācaritamātmanaḥ || 37 ||
[Analyze grammar]

pūrvameva hi kṛṣṇasya manogatamidaṃ prabho |
vijetavyo yathā vīraḥ sātyakiryūpaketunā || 38 ||
[Analyze grammar]

atītānāgataṃ rājansa hi vetti janārdanaḥ |
ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha |
ratho me yujyatāṃ kālyamiti rājanmahābalaḥ || 39 ||
[Analyze grammar]

na hi devā na gandharvā na yakṣoragarākṣasāḥ |
mānavā vā vijetāraḥ kṛṣṇayoḥ santi kecana || 40 ||
[Analyze grammar]

pitāmahapurogāśca devāḥ siddhāśca taṃ viduḥ |
tayoḥ prabhāvamatulaṃ śṛṇu yuddhaṃ ca tadyathā || 41 ||
[Analyze grammar]

sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham |
dadhmau śaṅkhaṃ mahāvegamārṣabheṇātha mādhavaḥ || 42 ||
[Analyze grammar]

dāruko'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam |
rathamanvānayattasmai suparṇocchritaketanam || 43 ||
[Analyze grammar]

sa keśavasyānumate rathaṃ dārukasaṃyutam |
āruroha śineḥ pautro jvalanādityasaṃnibham || 44 ||
[Analyze grammar]

kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ |
hayodagrairmahāvegairhemabhāṇḍavibhūṣitaiḥ || 45 ||
[Analyze grammar]

yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham |
abhyadravata rādheyaṃ pravapansāyakānbahūn || 46 ||
[Analyze grammar]

cakrarakṣāvapi tadā yudhāmanyūttamaujasau |
dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ || 47 ||
[Analyze grammar]

rādheyo'pi mahārāja śaravarṣaṃ samutsṛjan |
abhyadravatsusaṃkruddho raṇe śaineyamacyutam || 48 ||
[Analyze grammar]

naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam |
tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutamityuta || 49 ||
[Analyze grammar]

upāramata tatsainyaṃ sarathāśvanaradvipam |
tayordṛṣṭvā mahārāja karma saṃmūḍhacetanam || 50 ||
[Analyze grammar]

sarve ca samapaśyanta tadyuddhamatimānuṣam |
tayornṛvarayo rājansārathyaṃ dārukasya ca || 51 ||
[Analyze grammar]

gatapratyāgatāvṛttairmaṇḍalaiḥ saṃnivartanaiḥ |
sārathestu rathasthasya kāśyapeyasya vismitāḥ || 52 ||
[Analyze grammar]

nabhastalagatāścaiva devagandharvadānavāḥ |
atīvāvahitā draṣṭuṃ karṇaśaineyayo raṇam || 53 ||
[Analyze grammar]

mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe |
karṇaścāmarasaṃkāśo yuyudhānaśca sātyakiḥ || 54 ||
[Analyze grammar]

anyonyaṃ tau mahārāja śaravarṣairavarṣatām |
pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ || 55 ||
[Analyze grammar]

amṛṣyamāṇo nidhanaṃ kauravyajalasaṃdhayoḥ |
karṇaḥ śokasamāviṣṭo mahoraga iva śvasan || 56 ||
[Analyze grammar]

sa śaineyaṃ raṇe kruddhaḥ pradahanniva cakṣuṣā |
abhyadravata vegena punaḥ punarariṃdamaḥ || 57 ||
[Analyze grammar]

taṃ tu saṃprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata |
mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā || 58 ||
[Analyze grammar]

tau sametya naravyāghrau vyāghrāviva tarasvinau |
anyonyaṃ saṃtatakṣāte raṇe'nupamavikramau || 59 ||
[Analyze grammar]

tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ |
bibheda sarvagātreṣu punaḥ punarariṃdamaḥ || 60 ||
[Analyze grammar]

sārathiṃ cāsya bhallena rathanīḍādapāharat |
aśvāṃśca caturaḥ śvetānnijaghne niśitaiḥ śaraiḥ || 61 ||
[Analyze grammar]

chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ |
cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ || 62 ||
[Analyze grammar]

tato vimanaso rājaṃstāvakāḥ puruṣarṣabhāḥ |
vṛṣasenaḥ karṇasutaḥ śalyo madrādhipastathā || 63 ||
[Analyze grammar]

droṇaputraśca śaineyaṃ sarvataḥ paryavārayan |
tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃcana || 64 ||
[Analyze grammar]

tathā sātyakinā vīre virathe sūtaje kṛte |
hāhākārastato rājansarvasainyeṣu cābhavat || 65 ||
[Analyze grammar]

karṇo'pi vihvalo rājansātvatenārditaḥ śaraiḥ |
duryodhanarathaṃ rājannāruroha viniḥśvasan || 66 ||
[Analyze grammar]

mānayaṃstava putrasya bālyātprabhṛti sauhṛdam |
kṛtāṃ rājyapradānena pratijñāṃ paripālayan || 67 ||
[Analyze grammar]

tathā tu virathe karṇe putrānvai tava pārthiva |
duḥśāsanamukhāñśūrānnāvadhītsātyakirvaśī || 68 ||
[Analyze grammar]

rakṣanpratijñāṃ ca punarbhīmasenakṛtāṃ purā |
virathānvihvalāṃścakre na tu prāṇairvyayojayat || 69 ||
[Analyze grammar]

bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ |
punardyūte ca pārthena vadhaḥ karṇasya saṃśrutaḥ || 70 ||
[Analyze grammar]

vadhe tvakurvanyatnaṃ te tasya karṇamukhāstadā |
nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ || 71 ||
[Analyze grammar]

drauṇiśca kṛtavarmā ca tathaivānye mahārathāḥ |
nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ |
kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam || 72 ||
[Analyze grammar]

kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ |
kṛṣṇo vāpi bhavelloke pārtho vāpi dhanurdharaḥ |
śaineyo vā naravyāghraścaturtho nopalabhyate || 73 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ajayyaṃ rathamāsthāya vāsudevasya sātyakiḥ |
virathaṃ kṛtavānkarṇaṃ vāsudevasamo yuvā || 74 ||
[Analyze grammar]

dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ |
kaccidanyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ || 75 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ kuśalo hyasi bhāṣitum |
asahyaṃ tamahaṃ manye tanmamācakṣva saṃjaya || 76 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājanyathā tasya rathamanyaṃ mahāmatiḥ |
dārukasyānujastūrṇaṃ kalpanāvidhikalpitam || 77 ||
[Analyze grammar]

āyasaiḥ kāñcanaiścāpi paṭṭairnaddhaṃ sakūbaram |
tārāsahasrakhacitaṃ siṃhadhvajapatākinam || 78 ||
[Analyze grammar]

aśvairvātajavairyuktaṃ hemabhāṇḍaparicchadaiḥ |
pāṇḍurairindusaṃkāśaiḥ sarvaśabdātigairdṛḍhaiḥ || 79 ||
[Analyze grammar]

citrakāñcanasaṃnāhairvājimukhyairviśāṃ pate |
ghaṇṭājālākularavaṃ śaktitomaravidyutam || 80 ||
[Analyze grammar]

vṛtaṃ sāṃgrāmikairdravyairbahuśastraparicchadam |
rathaṃ saṃpādayāmāsa meghagambhīranisvanam || 81 ||
[Analyze grammar]

taṃ samāruhya śaineyastava sainyamupādravat |
dāruko'pi yathākāmaṃ prayayau keśavāntikam || 82 ||
[Analyze grammar]

karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ |
citrakāñcanasaṃnāhaiḥ sadaśvairvegavattaraiḥ || 83 ||
[Analyze grammar]

hemakakṣyādhvajopetaṃ kḷptayantrapatākinam |
agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam || 84 ||
[Analyze grammar]

upājahrustamāsthāya karṇo'pyabhyadravadripūn |
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi || 85 ||
[Analyze grammar]

bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam |
ekatriṃśattava sutā bhīmasenena pātitāḥ || 86 ||
[Analyze grammar]

durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam |
śataśo nihatāḥ śūrāḥ sātvatenārjunena ca || 87 ||
[Analyze grammar]

bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa |
evameṣa kṣayo vṛtto rājandurmantrite tava || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 122

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: