Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tadavasthe hate tasminbhūriśravasi kaurave |
yathā bhūyo'bhavadyuddhaṃ tanmamācakṣva saṃjaya || 1 ||
[Analyze grammar]

saṃjaya uvāca |
bhūriśravasi saṃkrānte paralokāya bhārata |
vāsudevaṃ mahābāhurarjunaḥ samacūcudat || 2 ||
[Analyze grammar]

codayāśvānbhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ |
astameti mahābāho tvaramāṇo divākaraḥ || 3 ||
[Analyze grammar]

etaddhi puruṣavyāghra mahadabhyudyataṃ mayā |
kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ || 4 ||
[Analyze grammar]

nāstameti yathā sūryo yathā satyaṃ bhavedvacaḥ |
codayāśvāṃstathā kṛṣṇa yathā hanyāṃ jayadratham || 5 ||
[Analyze grammar]

tataḥ kṛṣṇo mahābāhū rajatapratimānhayān |
hayajñaścodayāmāsa jayadratharathaṃ prati || 6 ||
[Analyze grammar]

taṃ prayāntamamogheṣumutpatadbhirivāśugaiḥ |
tvaramāṇā mahārāja senāmukhyāḥ samāvrajan || 7 ||
[Analyze grammar]

duryodhanaśca karṇaśca vṛṣaseno'tha madrarāṭ |
aśvatthāmā kṛpaścaiva svayameva ca saindhavaḥ || 8 ||
[Analyze grammar]

samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam |
netrābhyāṃ krodhadīptābhyāṃ saṃpraikṣannirdahanniva || 9 ||
[Analyze grammar]

tato duryodhano rājā rādheyaṃ tvarito'bravīt |
arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati || 10 ||
[Analyze grammar]

ayaṃ sa vaikartana yuddhakālo vidarśayasvātmabalaṃ mahātman |
yathā na vadhyeta raṇe'rjunena jayadrathaḥ karṇa tathā kuruṣva || 11 ||
[Analyze grammar]

alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ |
dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati || 12 ||
[Analyze grammar]

saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati |
mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam || 13 ||
[Analyze grammar]

anarjunāyāṃ ca bhuvi muhūrtamapi mānada |
jīvituṃ notsaheranvai bhrātaro'sya sahānugāḥ || 14 ||
[Analyze grammar]

vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām |
vasuṃdharāmimāṃ karṇa bhokṣyāmo hatakaṇṭakām || 15 ||
[Analyze grammar]

daivenopahataḥ pārtho viparītaśca mānada |
kāryākāryamajānanvai pratijñāṃ kṛtavānraṇe || 16 ||
[Analyze grammar]

nūnamātmavināśāya pāṇḍavena kirīṭinā |
pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati || 17 ||
[Analyze grammar]

kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ |
anastaṃgata āditye hanyātsaindhavakaṃ nṛpam || 18 ||
[Analyze grammar]

rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā |
jayadrathaṃ raṇamukhe kathaṃ hanyāddhanaṃjayaḥ || 19 ||
[Analyze grammar]

drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca |
kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ || 20 ||
[Analyze grammar]

yudhyante bahavaḥ śūrā lambate ca divākaraḥ |
śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada || 21 ||
[Analyze grammar]

sa tvaṃ karṇa mayā sārdhaṃ śūraiścānyairmahārathaiḥ |
yudhyasva yatnamāsthāya paraṃ pārthena saṃyuge || 22 ||
[Analyze grammar]

evamuktastu rādheyastava putreṇa māriṣa |
duryodhanamidaṃ vākyaṃ pratyuvāca kurūttamam || 23 ||
[Analyze grammar]

dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā |
bhṛśamudvejitaḥ saṃkhye śarajālairanekaśaḥ || 24 ||
[Analyze grammar]

sthātavyamiti tiṣṭhāmi raṇe saṃprati mānada |
naivāṅgamiṅgati kiṃcinme saṃtaptasya raṇeṣubhiḥ || 25 ||
[Analyze grammar]

yotsyāmi tu tathā rājañśaktyāhaṃ parayā raṇe |
yathā pāṇḍavamukhyo'sau na haniṣyati saindhavam || 26 ||
[Analyze grammar]

na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān |
saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ || 27 ||
[Analyze grammar]

yattu śaktimatā kāryaṃ satataṃ hitakāriṇā |
tatkariṣyāmi kauravya jayo daive pratiṣṭhitaḥ || 28 ||
[Analyze grammar]

adya yotsye'rjunamahaṃ pauruṣaṃ svaṃ vyapāśritaḥ |
tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ || 29 ||
[Analyze grammar]

adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ |
paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam || 30 ||
[Analyze grammar]

karṇakauravayorevaṃ raṇe saṃbhāṣamāṇayoḥ |
arjuno niśitairbāṇairjaghāna tava vāhinīm || 31 ||
[Analyze grammar]

ciccheda tīkṣṇāgramukhaiḥ śūrāṇāmanivartinām |
bhujānparighasaṃkāśānhastihastopamānraṇe || 32 ||
[Analyze grammar]

śirāṃsi ca mahābāhuściccheda niśitaiḥ śaraiḥ |
hastihastānhayagrīvā rathākṣāṃśca samantataḥ || 33 ||
[Analyze grammar]

śoṇitāktānhayārohāngṛhītaprāsatomarān |
kṣuraiściccheda bībhatsurdvidhaikaikaṃ tridhaiva ca || 34 ||
[Analyze grammar]

hayavāraṇamukhyāśca prāpatanta sahasraśaḥ |
dhvajāśchatrāṇi cāpāni cāmarāṇi śirāṃsi ca || 35 ||
[Analyze grammar]

kakṣamagnimivoddhūtaḥ pradahaṃstava vāhinīm |
acireṇa mahīṃ pārthaścakāra rudhirottarām || 36 ||
[Analyze grammar]

hatabhūyiṣṭhayodhaṃ tatkṛtvā tava balaṃ balī |
āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ || 37 ||
[Analyze grammar]

bībhatsurbhīmasenena sātvatena ca rakṣitaḥ |
sa babhau bharataśreṣṭha jvalanniva hutāśanaḥ || 38 ||
[Analyze grammar]

taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ |
nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ || 39 ||
[Analyze grammar]

duryodhanaśca karṇaśca vṛṣaseno'tha madrarāṭ |
aśvatthāmā kṛpaścaiva svayameva ca saindhavaḥ || 40 ||
[Analyze grammar]

saṃrabdhāḥ saindhavasyārthe samāvṛṇvankirīṭinam |
nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ || 41 ||
[Analyze grammar]

saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ |
abhītāḥ paryavartanta vyāditāsyamivāntakam || 42 ||
[Analyze grammar]

saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto'rjunācyutau |
sūryāstamayamicchanto lohitāyati bhāskare || 43 ||
[Analyze grammar]

te bhujairbhogibhogābhairdhanūṃṣyāyamya sāyakān |
mumucuḥ sūryaraśmyābhāñśataśaḥ phalgunaṃ prati || 44 ||
[Analyze grammar]

tānastānasyamānāṃśca kirīṭī yuddhadurmadaḥ |
dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tānraṇe || 45 ||
[Analyze grammar]

siṃhalāṅgūlaketustu darśayañśaktimātmanaḥ |
śāradvatīsuto rājannarjunaṃ pratyavārayat || 46 ||
[Analyze grammar]

sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ |
atiṣṭhadrathamārgeṣu saindhavaṃ paripālayan || 47 ||
[Analyze grammar]

athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ |
mahatā rathavaṃśena sarvataḥ paryavārayan || 48 ||
[Analyze grammar]

visphārayantaścāpāni visṛjantaśca sāyakān |
saindhavaṃ paryarakṣanta śāsanāttanayasya te || 49 ||
[Analyze grammar]

tatra pārthasya śūrasya bāhvorbalamadṛśyata |
iṣūṇāmakṣayatvaṃ ca dhanuṣo gāṇḍivasya ca || 50 ||
[Analyze grammar]

astrairastrāṇi saṃvārya drauṇeḥ śāradvatasya ca |
ekaikaṃ navabhirbāṇaiḥ sarvāneva samarpayat || 51 ||
[Analyze grammar]

taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaśca saptabhiḥ |
duryodhanaśca viṃśatyā karṇaśalyau tribhistribhiḥ || 52 ||
[Analyze grammar]

ta enamabhigarjanto vidhyantaśca punaḥ punaḥ |
vidhunvantaśca cāpāni sarvataḥ paryavārayan || 53 ||
[Analyze grammar]

śliṣṭaṃ tu sarvataścakrū rathamaṇḍalamāśu te |
sūryāstamayamicchantastvaramāṇā mahārathāḥ || 54 ||
[Analyze grammar]

ta enamabhinardanto vidhunvānā dhanūṃṣi ca |
siṣicurmārgaṇairghorairgiriṃ meghā ivāmbubhiḥ || 55 ||
[Analyze grammar]

te mahāstrāṇi divyāni tatra rājanvyadarśayan |
dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ || 56 ||
[Analyze grammar]

hatabhūyiṣṭhayodhaṃ tatkṛtvā tava balaṃ balī |
āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ || 57 ||
[Analyze grammar]

taṃ karṇaḥ saṃyuge rājanpratyavārayadāśugaiḥ |
miṣato bhīmasenasya sātvatasya ca bhārata || 58 ||
[Analyze grammar]

taṃ pārtho daśabhirbāṇaiḥ pratyavidhyadraṇājire |
sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ || 59 ||
[Analyze grammar]

sātvataśca tribhirbāṇaiḥ karṇaṃ vivyādha māriṣa |
bhīmasenastribhiścaiva punaḥ pārthaśca saptabhiḥ || 60 ||
[Analyze grammar]

tānkarṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ |
tadyuddhamabhavadrājankarṇasya bahubhiḥ saha || 61 ||
[Analyze grammar]

tatrādbhutamapaśyāma sūtaputrasya māriṣa |
yadekaḥ samare kruddhastrīnrathānparyavārayat || 62 ||
[Analyze grammar]

phalgunastu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe |
sāyakānāṃ śatenaiva sarvamarmasvatāḍayat || 63 ||
[Analyze grammar]

rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān |
śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata |
tasya tallāghavaṃ dṛṣṭvā nāmṛṣyata raṇe'rjunaḥ || 64 ||
[Analyze grammar]

tataḥ pārtho dhanuśchittvā vivyādhainaṃ stanāntare |
sāyakairnavabhirvīrastvaramāṇo dhanaṃjayaḥ || 65 ||
[Analyze grammar]

vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam |
cikṣepa tvarayā yuktastvarākāle dhanaṃjayaḥ || 66 ||
[Analyze grammar]

tamāpatantaṃ vegena drauṇiściccheda sāyakam |
ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatadbhuvi || 67 ||
[Analyze grammar]

athānyaddhanurādāya sūtaputraḥ pratāpavān |
karṇo'pi dviṣatāṃ hantā chādayāmāsa phalgunam |
sāyakairbahusāhasraiḥ kṛtapratikṛtepsayā || 68 ||
[Analyze grammar]

tau vṛṣāviva nardantau narasiṃhau mahārathau |
sāyakaughapraticchannaṃ cakratuḥ khamajihmagaiḥ |
adṛśyau ca śaraughaistau nighnatāmitaretaram || 69 ||
[Analyze grammar]

pārtho'hamasmi tiṣṭha tvaṃ karṇo'haṃ tiṣṭha phalguna |
ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā || 70 ||
[Analyze grammar]

yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca |
prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame || 71 ||
[Analyze grammar]

praśasyamānau samare siddhacāraṇavātikaiḥ |
ayudhyetāṃ mahārāja parasparavadhaiṣiṇau || 72 ||
[Analyze grammar]

tato duryodhano rājaṃstāvakānabhyabhāṣata |
yattā rakṣata rādheyaṃ nāhatvā samare'rjunam |
nivartiṣyati rādheya iti māmuktavānvṛṣaḥ || 73 ||
[Analyze grammar]

etasminnantare rājandṛṣṭvā karṇasya vikramam |
ākarṇamuktairiṣubhiḥ karṇasya caturo hayān |
anayanmṛtyulokāya caturbhiḥ sāyakottamaiḥ || 74 ||
[Analyze grammar]

sārathiṃ cāsya bhallena rathanīḍādapāharat |
chādayāmāsa ca śaraistava putrasya paśyataḥ || 75 ||
[Analyze grammar]

sa chādyamānaḥ samare hatāśvo hatasārathiḥ |
mohitaḥ śarajālena kartavyaṃ nābhyapadyata || 76 ||
[Analyze grammar]

taṃ tathā virathaṃ dṛṣṭvā rathamāropya svaṃ tadā |
aśvatthāmā mahārāja bhūyo'rjunamayodhayat || 77 ||
[Analyze grammar]

madrarājastu kaunteyamavidhyattriṃśatā śaraiḥ |
śāradvatastu viṃśatyā vāsudevaṃ samārpayat |
dhanaṃjayaṃ dvādaśabhirājaghāna śilīmukhaiḥ || 78 ||
[Analyze grammar]

caturbhiḥ sindhurājaśca vṛṣasenaśca saptabhiḥ |
pṛthakpṛthaṅmahārāja kṛṣṇapārthāvavidhyatām || 79 ||
[Analyze grammar]

tathaiva tānpratyavidhyatkuntīputro dhanaṃjayaḥ |
droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca || 80 ||
[Analyze grammar]

saindhavaṃ daśabhirbhallairvṛṣasenaṃ tribhiḥ śaraiḥ |
śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat || 81 ||
[Analyze grammar]

te pratijñāpratīghātamicchantaḥ savyasācinaḥ |
sahitāstāvakāstūrṇamabhipeturdhanaṃjayam || 82 ||
[Analyze grammar]

athārjunaḥ sarvatodhāramastraṃ prāduścakre trāsayandhārtarāṣṭrān |
taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathairmahārhaiḥ śaravarṣāṇyavarṣan || 83 ||
[Analyze grammar]

tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye |
nāmuhyata prāpya sa rājaputraḥ kirīṭamālī visṛjanpṛṣatkān || 84 ||
[Analyze grammar]

rājyaprepsuḥ savyasācī kurūṇāṃ smarankleśāndvādaśavarṣavṛttān |
gāṇḍīvamuktairiṣubhirmahātmā sarvā diśo vyāvṛṇodaprameyaiḥ || 85 ||
[Analyze grammar]

pradīptolkamabhavaccāntarikṣaṃ deheṣu bhūrīṇyapatanvayāṃsi |
yatpiṅgalajyena kirīṭamālī kruddho ripūnājagavena hanti || 86 ||
[Analyze grammar]

kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarānanīkajit |
hayapravekottamanāgadhūrgatānkurupravīrāniṣubhirnyapātayat || 87 ||
[Analyze grammar]

gadāśca gurvīḥ parighānayasmayānasīṃśca śaktīśca raṇe narādhipāḥ |
mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ || 88 ||
[Analyze grammar]

sa tānudīrṇānsarathāśvavāraṇānpadātisaṃghāṃśca mahādhanurdharaḥ |
vipannasarvāyudhajīvitānraṇe cakāra vīro yamarāṣṭravardhanān || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 120

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: