Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
atyadbhutamahaṃ manye bhīmasenasya vikramam |
yatkarṇaṃ yodhayāmāsa samare laghuvikramam || 1 ||
[Analyze grammar]

tridaśānapi codyuktānsarvaśastradharānyudhi |
vārayedyo raṇe karṇaḥ sayakṣāsuramānavān || 2 ||
[Analyze grammar]

sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānamiva śriyā |
nātaratsaṃyuge tāta tanmamācakṣva saṃjaya || 3 ||
[Analyze grammar]

kathaṃ ca yuddhaṃ bhūyo'bhūttayoḥ prāṇadurodare |
atra manye samāyatto jayo vājaya eva vā || 4 ||
[Analyze grammar]

karṇaṃ prāpya raṇe sūta mama putraḥ suyodhanaḥ |
jetumutsahate pārthānsagovindānsasātvatān || 5 ||
[Analyze grammar]

śrutvā tu nirjitaṃ karṇamasakṛdbhīmakarmaṇā |
bhīmasenena samare moha āviśatīva mām || 6 ||
[Analyze grammar]

vinaṣṭānkauravānmanye mama putrasya durnayaiḥ |
na hi karṇo maheṣvāsānpārthāñjeṣyati saṃjaya || 7 ||
[Analyze grammar]

kṛtavānyāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha |
sarvatra pāṇḍavāḥ karṇamajayanta raṇājire || 8 ||
[Analyze grammar]

ajayyāḥ pāṇḍavāstāta devairapi savāsavaiḥ |
na ca tadbudhyate mandaḥ putro duryodhano mama || 9 ||
[Analyze grammar]

dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ |
madhuprepsurivābuddhiḥ prapātaṃ nāvabudhyate || 10 ||
[Analyze grammar]

nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām |
jitānityeva manvānaḥ pāṇḍavānavamanyate || 11 ||
[Analyze grammar]

putrasnehābhibhūtena mayā cāpyakṛtātmanā |
dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ || 12 ||
[Analyze grammar]

śamakāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ |
aśakta iti manvānaiḥ putrairmama nirākṛtaḥ || 13 ||
[Analyze grammar]

tāni duḥkhānyanekāni viprakārāṃśca sarvaśaḥ |
hṛdi kṛtvā mahābāhurbhīmo'yudhyata sūtajam || 14 ||
[Analyze grammar]

tasmānme saṃjaya brūhi karṇabhīmau yathā raṇe |
ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau || 15 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājanyathā vṛttaḥ saṃgrāmaḥ karṇabhīmayoḥ |
parasparavadhaprepsvorvane kuñjarayoriva || 16 ||
[Analyze grammar]

rājanvaikartano bhīmaṃ kruddhaḥ kruddhamariṃdamam |
parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ || 17 ||
[Analyze grammar]

mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ |
āhanadbharataśreṣṭha bhīmaṃ vaikartanaḥ śaraiḥ || 18 ||
[Analyze grammar]

tasyāsyato dhanurbhīmaścakarta niśitaistribhiḥ |
rathanīḍācca yantāraṃ bhallenāpātayatkṣitau || 19 ||
[Analyze grammar]

sa kāṅkṣanbhīmasenasya vadhaṃ vaikartano vṛṣaḥ |
śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat || 20 ||
[Analyze grammar]

pragṛhya ca mahāśaktiṃ kālaśaktimivāparām |
samutkṣipya ca rādheyaḥ saṃdhāya ca mahābalaḥ |
cikṣepa bhīmasenāya jīvitāntakarīmiva || 21 ||
[Analyze grammar]

śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim |
nanāda sumahānādaṃ balavānsūtanandanaḥ |
taṃ ca nādaṃ tataḥ śrutvā putrāste hṛṣitābhavan || 22 ||
[Analyze grammar]

tāṃ karṇabhujanirmuktāmarkavaiśvānaraprabhām |
śaktiṃ viyati ciccheda bhīmaḥ saptabhirāśugaiḥ || 23 ||
[Analyze grammar]

chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām |
mārgamāṇa iva prāṇānsūtaputrasya māriṣa || 24 ||
[Analyze grammar]

prāhiṇonnava saṃrabdhaḥ śarānbarhiṇavāsasaḥ |
svarṇapuṅkhāñśilādhautānyamadaṇḍopamānmṛdhe || 25 ||
[Analyze grammar]

karṇo'pyanyaddhanurgṛhya hemapṛṣṭhaṃ durāsadam |
vikṛṣya ca mahātejā vyasṛjatsāyakānnava || 26 ||
[Analyze grammar]

tānpāṇḍuputraściccheda navabhirnataparvabhiḥ |
vasuṣeṇena nirmuktānnava rājanmahāśarān |
chittvā bhīmo mahārāja nādaṃ siṃha ivānadat || 27 ||
[Analyze grammar]

tau vṛṣāviva nardantau balinau vāśitāntare |
śārdūlāviva cānyonyamatyarthaṃ ca hyagarjatām || 28 ||
[Analyze grammar]

anyonyaṃ prajihīrṣantāvanyonyasyāntaraiṣiṇau |
anyonyamabhivīkṣantau goṣṭheṣviva maharṣabhau || 29 ||
[Analyze grammar]

mahāgajāvivāsādya viṣāṇāgraiḥ parasparam |
śaraiḥ pūrṇāyatotsṛṣṭairanyonyamabhijaghnatuḥ || 30 ||
[Analyze grammar]

nirdahantau mahārāja śaravṛṣṭyā parasparam |
anyonyamabhivīkṣantau kopādvivṛtalocanau || 31 ||
[Analyze grammar]

prahasantau tathānyonyaṃ bhartsayantau muhurmuhuḥ |
śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam || 32 ||
[Analyze grammar]

tasya bhīmaḥ punaścāpaṃ muṣṭau ciccheda māriṣa |
śaṅkhavarṇāṃśca tānaśvānbāṇairninye yamakṣayam || 33 ||
[Analyze grammar]

tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ |
vepamāna iva krodhādvyādideśātha durjayam || 34 ||
[Analyze grammar]

gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ |
jahi tūbarakaṃ kṣipraṃ karṇasya balamādadhat || 35 ||
[Analyze grammar]

evamuktastathetyuktvā tava putrastavātmajam |
abhyadravadbhīmasenaṃ vyāsaktaṃ vikirañśarān || 36 ||
[Analyze grammar]

sa bhīmaṃ navabhirbāṇairaśvānaṣṭabhirardayat |
ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punastaṃ cāpi saptabhiḥ || 37 ||
[Analyze grammar]

bhīmaseno'pi saṃkruddhaḥ sāśvayantāramāśugaiḥ |
durjayaṃ bhinnamarmāṇamanayadyamasādanam || 38 ||
[Analyze grammar]

svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam |
rudannārtastava sutaṃ karṇaścakre pradakṣiṇam || 39 ||
[Analyze grammar]

sa tu taṃ virathaṃ kṛtvā smayannatyantavairiṇam |
samācinodbāṇagaṇaiḥ śataghnīmiva śaṅkubhiḥ || 40 ||
[Analyze grammar]

tathāpyatirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ |
na jahau samare bhīmaṃ kruddharūpaṃ paraṃtapaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 108

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: