Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yasmiñjayāśā satataṃ putrāṇāṃ mama saṃjaya |
taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano'bravīt |
karṇo vā samare tāta kimakārṣīdataḥ param || 1 ||
[Analyze grammar]

saṃjaya uvāca |
bhīmasenaṃ raṇe dṛṣṭvā jvalantamiva pāvakam |
rathamanyaṃ samāsthāya vidhivatkalpitaṃ punaḥ |
abhyayātpāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ || 2 ||
[Analyze grammar]

kruddhamādhirathiṃ dṛṣṭvā putrāstava viśāṃ pate |
bhīmasenamamanyanta vaivasvatamukhe hutam || 3 ||
[Analyze grammar]

cāpaśabdaṃ mahatkṛtvā talaśabdaṃ ca bhairavam |
abhyavartata rādheyo bhīmasenarathaṃ prati || 4 ||
[Analyze grammar]

punareva tato rājanmahānāsītsudāruṇaḥ |
vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate || 5 ||
[Analyze grammar]

saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau |
anyonyamīkṣāṃ cakrāte dahantāviva locanaiḥ || 6 ||
[Analyze grammar]

krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau |
yuddhe'nyonyaṃ samāsādya tatakṣaturariṃdamau || 7 ||
[Analyze grammar]

vyāghrāviva susaṃrabdhau śyenāviva ca śīghragau |
śarabhāviva saṃkruddhau yuyudhāte parasparam || 8 ||
[Analyze grammar]

tato bhīmaḥ smarankleśānakṣadyūte vane'pi ca |
virāṭanagare caiva prāptaṃ duḥkhamariṃdamaḥ || 9 ||
[Analyze grammar]

rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ |
satataṃ ca parikleśānsaputreṇa tvayā kṛtān || 10 ||
[Analyze grammar]

dagdhumaicchaśca yatkuntīṃ saputrāṃ tvamanāgasam |
kṛṣṇāyāśca parikleśaṃ sabhāmadhye durātmabhiḥ || 11 ||
[Analyze grammar]

patimanyaṃ parīpsasva na santi patayastava |
narakaṃ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ || 12 ||
[Analyze grammar]

samakṣaṃ tava kauravya yadūcuḥ kuravastadā |
dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutāstava || 13 ||
[Analyze grammar]

yaccāpi tānpravrajataḥ kṛṣṇājinanivāsinaḥ |
paruṣāṇyuktavānkarṇaḥ sabhāyāṃ saṃnidhau tava || 14 ||
[Analyze grammar]

tṛṇīkṛtya ca yatpārthāṃstava putro vavalga ha |
viṣamasthānsamastho hi saṃrambhādgatacetasaḥ || 15 ||
[Analyze grammar]

bālyātprabhṛti cārighnastāni duḥkhāni cintayan |
niravidyata dharmātmā jīvitena vṛkodaraḥ || 16 ||
[Analyze grammar]

tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam |
cāpaṃ bharataśārdūlastyaktātmā karṇamabhyayāt || 17 ||
[Analyze grammar]

sa sāyakamayairjālairbhīmaḥ karṇarathaṃ prati |
bhānumadbhiḥ śilādhautairbhānoḥ pracchādayatprabhām || 18 ||
[Analyze grammar]

tataḥ prahasyādhirathistūrṇamasyañśitāñśarān |
vyadhamadbhīmasenasya śarajālāni patribhiḥ || 19 ||
[Analyze grammar]

mahāratho mahābāhurmahāvegairmahābalaḥ |
vivyādhādhirathirbhīmaṃ navabhirniśitaiḥ śaraiḥ || 20 ||
[Analyze grammar]

sa tottrairiva mātaṅgo vāryamāṇaḥ patatribhiḥ |
abhyadhāvadasaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ || 21 ||
[Analyze grammar]

tamāpatantaṃ vegena rabhasaṃ pāṇḍavarṣabham |
karṇaḥ pratyudyayau yoddhuṃ matto mattamiva dvipam || 22 ||
[Analyze grammar]

tataḥ pradhmāpya jalajaṃ bherīśatanināditam |
akṣubhyata balaṃ harṣāduddhūta iva sāgaraḥ || 23 ||
[Analyze grammar]

taduddhūtaṃ balaṃ dṛṣṭva rathanāgāśvapattimat |
bhīmaḥ karṇaṃ samāsādya chādayāmāsa sāyakaiḥ || 24 ||
[Analyze grammar]

aśvānṛśyasavarṇāṃstu haṃsavarṇairhayottamaiḥ |
vyāmiśrayadraṇe karṇaḥ pāṇḍavaṃ chādayañśaraiḥ || 25 ||
[Analyze grammar]

ṛśyavarṇānhayānkarkairmiśrānmārutaraṃhasaḥ |
nirīkṣya tava putrāṇāṃ hāhākṛtamabhūdbalam || 26 ||
[Analyze grammar]

te hayā bahvaśobhanta miśritā vātaraṃhasaḥ |
sitāsitā mahārāja yathā vyomni balāhakāḥ || 27 ||
[Analyze grammar]

saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau |
saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ || 28 ||
[Analyze grammar]

yamarāṣṭropamaṃ ghoramāsīdāyodhanaṃ tayoḥ |
durdarśaṃ bharataśreṣṭha pretarājapuraṃ yathā || 29 ||
[Analyze grammar]

samājamiva taccitraṃ prekṣamāṇā mahārathāḥ |
nālakṣayañjayaṃ vyaktamekaikasya nivāraṇe || 30 ||
[Analyze grammar]

tayoḥ praikṣanta saṃmardaṃ saṃnikṛṣṭamahāstrayoḥ |
tava durmantrite rājansaputrasya viśāṃ pate || 31 ||
[Analyze grammar]

chādayantau hi śatrughnāvanyonyaṃ sāyakaiḥ śitaiḥ |
śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ || 32 ||
[Analyze grammar]

tāvanyonyaṃ jighāṃsantau śaraistīkṣṇairmahārathau |
prekṣaṇīyatarāvāstāṃ vṛṣṭimantāvivāmbudau || 33 ||
[Analyze grammar]

suvarṇavikṛtānbāṇānpramuñcantāvariṃdamau |
bhāsvaraṃ vyoma cakrāte vahnyulkābhiriva prabho || 34 ||
[Analyze grammar]

tābhyāṃ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ |
paṅktyaḥ śaradi mattānāṃ sārasānāmivāmbare || 35 ||
[Analyze grammar]

saṃsaktaṃ sūtaputreṇa dṛṣṭvā bhīmamariṃdamam |
atibhāramamanyetāṃ bhīme kṛṣṇadhanaṃjayau || 36 ||
[Analyze grammar]

tatrādhirathibhīmābhyāṃ śarairmuktairdṛḍhāhatāḥ |
iṣupātamatikramya peturaśvanaradvipāḥ || 37 ||
[Analyze grammar]

patadbhiḥ patitaiścānyairgatāsubhiranekaśaḥ |
kṛto mahānmahārāja putrāṇāṃ te janakṣayaḥ || 38 ||
[Analyze grammar]

manuṣyāśvagajānāṃ ca śarīrairgatajīvitaiḥ |
kṣaṇena bhūmiḥ saṃjajñe saṃvṛtā bharatarṣabha || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 107

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: