Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sa tathā virathaḥ karṇaḥ punarbhīmena nirjitaḥ |
rathamanyaṃ samāsthāya sadyo vivyādha pāṇḍavam || 1 ||
[Analyze grammar]

mahāgajāvivāsādya viṣāṇāgraiḥ parasparam |
śaraiḥ pūrṇāyatotsṛṣṭairanyonyamabhijaghnatuḥ || 2 ||
[Analyze grammar]

atha karṇaḥ śaravrātairbhīmaṃ balavadardayat |
nanāda balavannādaṃ punarvivyādha corasi || 3 ||
[Analyze grammar]

taṃ bhīmo daśabhirbāṇaiḥ pratyavidhyadajihmagaiḥ |
punarvivyādha viṃśatyā śarāṇāṃ nataparvaṇām || 4 ||
[Analyze grammar]

karṇastu navabhirbhīmaṃ viddhvā rājanstanāntare |
dhvajamekena vivyādha sāyakena śitena ha || 5 ||
[Analyze grammar]

sāyakānāṃ tataḥ pārthastriṣaṣṭyā pratyavidhyata |
tottrairiva mahānāgaṃ kaśābhiriva vājinam || 6 ||
[Analyze grammar]

so'tividdho mahārāja pāṇḍavena yaśasvinā |
sṛkviṇī lelihanvīraḥ krodhasaṃraktalocanaḥ || 7 ||
[Analyze grammar]

tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam |
prāhiṇodbhīmasenāya balāyendra ivāśanim || 8 ||
[Analyze grammar]

sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ |
agacchaddārayanbhūmiṃ citrapuṅkhaḥ śilīmukhaḥ || 9 ||
[Analyze grammar]

sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām |
prāhiṇotsūtaputrāya ṣaḍasrāmavicārayan || 10 ||
[Analyze grammar]

tayā jaghānādhiratheḥ sadaśvānsādhuvāhinaḥ |
gadayā bhārataḥ kruddho vajreṇendra ivāsurān || 11 ||
[Analyze grammar]

tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha |
dhvajamādhiratheśchittvā sūtamabhyahanattadā || 12 ||
[Analyze grammar]

hatāśvasūtamutsṛjya rathaṃ sa patitadhvajam |
visphārayandhanuḥ karṇastasthau bhārata durmanāḥ || 13 ||
[Analyze grammar]

tatrādbhutamapaśyāma rādheyasya parākramam |
viratho rathināṃ śreṣṭho vārayāmāsa yadripum || 14 ||
[Analyze grammar]

virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathimāhave |
duryodhanastato rājannabhyabhāṣata durmukham || 15 ||
[Analyze grammar]

eṣa durmukha rādheyo bhīmena virathīkṛtaḥ |
taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham || 16 ||
[Analyze grammar]

duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ |
tvaramāṇo'byayātkarṇaṃ bhīmaṃ cāvārayaccharaiḥ || 17 ||
[Analyze grammar]

durmukhaṃ prekṣya saṃgrāme sūtaputrapadānugam |
vāyuputraḥ prahṛṣṭo'bhūtsṛkkiṇī parilelihan || 18 ||
[Analyze grammar]

tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ |
durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ || 19 ||
[Analyze grammar]

tasminkṣaṇe mahārāja navabhirnataparvabhiḥ |
supuṅkhairdurmukhaṃ bhīmaḥ śarairninye yamakṣayam || 20 ||
[Analyze grammar]

tatastamevādhirathiḥ syandanaṃ durmukhe hate |
āsthitaḥ prababhau rājandīpyamāna ivāṃśumān || 21 ||
[Analyze grammar]

śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam |
dṛṣṭvā karṇo'śrupūrṇākṣo muhūrtaṃ nābhyavartata || 22 ||
[Analyze grammar]

taṃ gatāsumatikramya kṛtvā karṇaḥ pradakṣiṇam |
dīrghamuṣṇaṃ śvasanvīro na kiṃcitpratyapadyata || 23 ||
[Analyze grammar]

tasmiṃstu vivare rājannārācāngārdhravāsasaḥ |
prāhiṇotsūtaputrāya bhīmasenaścaturdaśa || 24 ||
[Analyze grammar]

te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ |
hemacitrā mahārāja dyotayanto diśo daśa || 25 ||
[Analyze grammar]

apibansūtaputrasya śoṇitaṃ raktabhojanāḥ |
kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ || 26 ||
[Analyze grammar]

prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ |
ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ || 27 ||
[Analyze grammar]

taṃ pratyavidhyadrādheyo jāmbūnadavibhūṣitaiḥ |
caturdaśabhiratyugrairnārācairavicārayan || 28 ||
[Analyze grammar]

te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ |
prāviśanmedinīṃ bhīmāḥ krauñcaṃ patrarathā iva || 29 ||
[Analyze grammar]

te vyarocanta nārācāḥ praviśanto vasuṃdharām |
gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ || 30 ||
[Analyze grammar]

sa nirbhinno raṇe bhīmo nārācairmarmabhedibhiḥ |
susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā || 31 ||
[Analyze grammar]

sa bhīmastribhirāyastaḥ sūtaputraṃ patatribhiḥ |
suparṇavegairvivyādha sārathiṃ cāsya saptabhiḥ || 32 ||
[Analyze grammar]

sa vihvalo mahārāja karṇo bhīmabalārditaḥ |
prādravajjavanairaśvai raṇaṃ hitvā mahāyaśāḥ || 33 ||
[Analyze grammar]

bhīmasenastu visphārya cāpaṃ hemapariṣkṛtam |
āhave'tiratho'tiṣṭhajjvalanniva hutāśanaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 109

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: