Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
kiṃ tu jyeṣṭhacatuṣkasya dve'vasthā na bhavanti hi |
kuleśānāmavasthānāṃ lakṣaṇaṃ vada bhairava |
yena vai'nāhataṃ devaṃ jānīmaḥ parameśvara || 1 ||
[Analyze grammar]

śrībhairava uvāca |
kathayāmi varārohe pratyayaṃ tu salakṣaṇam |
tāmavijñāya bhraṣṭatvamavaśyaṃ hitakāriṇi || 2 ||
[Analyze grammar]

akramājñā bhaved yeṣāṃ rabhasājñā prakāśitā |
sāmarthyato'tha dayayā uktakālādavāntare || 3 ||
[Analyze grammar]

tāmasāste samākhyātāstamo'vasthāntarānvitāḥ |
samayāni na manyante gurvājñālopakārakāḥ || 4 ||
[Analyze grammar]

kalidvandvapriyā nityaṃ chidrānveṣaṇatatparāḥ |
guropavādaniratā nirapekṣā muhurmuhuḥ || 5 ||
[Analyze grammar]

apavādaṃ ruṣitvā tu guroryānti parāṅmukhāḥ |
yenāsau nidhanaṃ yāti tatkaroti tamo'nvitaḥ || 6 ||
[Analyze grammar]

mohāviṣṭo na jānāti ātmasambhāvitaḥ kudhīḥ |
ahaṅkāratamolubdhaḥ pūrvajātimanusmaret || 7 ||
[Analyze grammar]

guruṃ vicārayitvā tu śokenāntaritātmanaḥ |
prayāti gṛhasāyojyaṃ tamenākulitekṣaṇaḥ || 8 ||
[Analyze grammar]

tenādhamapadaṃ yāti jīvanneva mṛtastu saḥ |
buddhimanto mahāprājñaḥ svāgamārthaviśāradaḥ || 9 ||
[Analyze grammar]

tataḥ kṣamāpayennāthaṃ tadvidāmnāyapūjanam |
trisaptakaṃ tu maunena sarvopaskaraṇaiḥ saha || 10 ||
[Analyze grammar]

avasthāścopaśāmyante tamo'vasthācatuṣṭayam |
lolupādau tu catvāri kramāddhyevaṃ vyapohayet || 11 ||
[Analyze grammar]

māyayā bhṛtacittastu dāsatvena tu rañjayet |
uktakālārdhamānena rañjito'nugrahedguruḥ || 12 ||
[Analyze grammar]

tīvratve'pi hi sañjāte mandatvaṃ sampravartate |
upadeśopacāreṇa avasthālakṣaṇaṃ bhavet || 13 ||
[Analyze grammar]

rājaso'yaṃ samākhyātaścāhaṅkāraguṇānvitaḥ |
paṇḍito'haṃ subhakto'haṃ vaktāhaṃ bodhako hyaham || 14 ||
[Analyze grammar]

jñānino'haṃ samartho'haṃ vayaṃ sarvaguṇeśvarāḥ |
karoti guruṇā sārdhaṃ vādamajñānacetasaḥ || 15 ||
[Analyze grammar]

idaṃ tattvamidaṃ tattvamāgamoktaṃ na jānatha |
evaṃ'sau rajasālipto yadyātmānaṃ na saṃsmaret || 16 ||
[Analyze grammar]

tadāvasthācatuṣkeṇa lolupādyena gṛhyate |
parastriyaṃ hasennityaṃ dhāvayitvā vilagyate || 17 ||
[Analyze grammar]

sa śṛṅgārī madasrāvī nit yamevaṃ gajo yathā |
ātmānaṃ vikrayitvā tu madyamāṃsaṃ samācaret || 18 ||
[Analyze grammar]

viveko yadi cittasthastadārādhyaṃ samāśrayet |
atha cetpūrvavihitāṃ kramapūjāṃ samācaret || 19 ||
[Analyze grammar]

madhyamasya tataḥ paścādavasthā śubhadāyikā |
uttamaṃ parayā bhaktyā āviṣṭastu sadā guroḥ || 20 ||
[Analyze grammar]

uktakālena cādeśānugrahaḥ samprapāditaḥ |
triśuddhāntarabhāvena yasya bhāvo na cānyathā || 21 ||
[Analyze grammar]

tasya caivottare mārge dakṣiṇāmnāyapūrvakam |
vindate nikhilaṃ jñānaṃ nirahaṅkārī dṛḍhavrataḥ || 22 ||
[Analyze grammar]

udayanti śubhāvasthāḥ prabhāvatyāditaḥ kramāt |
ṣaṭkamārgeti yāḥ proktāḥ śubhāstāścodayanti vai || 23 ||
[Analyze grammar]

prabhābhirañjitātmā vai paśyate bhuvanatrayam |
tārakāntasthamātmānaṃ dedīpyantaṃ suvarcasam || 24 ||
[Analyze grammar]

candrarūpaṃ yadā paśyettārāmaṇḍalamadhyataḥ |
tārāvatī tu sā proktā avasthā siddhidāyikā || 25 ||
[Analyze grammar]

abhyasyantaḥ svarūpeṇa samādhisthaḥ prapaśyati |
ātmabimbapurasthaṃ tu bimbā sāvaśyasiddhidā || 26 ||
[Analyze grammar]

samādhisthaḥ svabimbaṃ tu āsanena samanvitam |
utpatantaṃ yadā paśyettadā sā bimbakhecarī || 27 ||
[Analyze grammar]

dṛṣṭvaitāṃ tu mahāvasthāṃ siddherbhrāntiṃ na kārayet |
avaśyaṃ yāti khecakre hyuktakālaṃ kuleśvari || 28 ||
[Analyze grammar]

eṣāvasthā samāsādya daśāvasthāstyajetpunaḥ |
guṇānutpādayitvā tu anāhatapadaṃ vrajet || 29 ||
[Analyze grammar]

athānyatparamaṃ vakṣYe maṇipūraṃ yathā sthitam |
tathā tvaṃ śṛṇu kalyāṇi kalyāṇānandavardhanam || 30 ||
[Analyze grammar]

sthitaṃ dvādaśabhedena someśādau śikhāntikam |
nābhyudaranitamborujaṅghāṅghrīmanukramāt || 31 ||
[Analyze grammar]

kulanāthamaheśasya saṃsthito maṇipūrakaḥ |
tanucakre samāvṛtya yathāvasthaṃ tathā śṛṇu || 32 ||
[Analyze grammar]

someśodarasaṃsthaṃ tu dvādaśārcisamanvitam |
dvīpakṣetrasamāyuktaṃ tadevānyānvilakṣayet || 33 ||
[Analyze grammar]

lāṅgalī dakṣiṇe kukṣau vāme dārukajaṃ vibhum |
ardhanārīśvaraṃ nābhau svacakraparivāritam || 34 ||
[Analyze grammar]

dakṣiṇena hyumākāntaṃ nitambe vāmato'ṣaḍhim |
ḍiṇḍitriyugalorubhyāṃ jānubhyāṃ mīnameṣakau || 35 ||
[Analyze grammar]

lohitākhyaṃ śikhīnāthaṃ dakṣādau vāmamāśritau |
pīṭhanāthaṃ tathā kṣetraṃ dvīpaṃ dvīpādhipaiḥ saha || 36 ||
[Analyze grammar]

maṇivaddyotayantaṃ tu pūrayantaṃ diśo daśa |
sūryakāntimaṇiprakhyaṃ bhāskareva prapaśyate || 37 ||
[Analyze grammar]

kālasaṅkhyākaraṃ devaṃ kalairdvādaśabhiryutam |
pīṭhanāthaṃ tu dvīpasthaṃ māsamāsāditaḥ kramāt || 38 ||
[Analyze grammar]

pūrayedvarṣasantānaṃ yugamanvantarāṇi ca |
kalpaṃ ceti mahākalpaṃ maṇidvādaśabhiḥ khilam || 39 ||
[Analyze grammar]

yataḥ pūrayedviśvātmā tenedaṃ maṇipūrakam |
śaktimārgaprapannānāṃ bhuktimuktiphalapradam || 40 ||
[Analyze grammar]

ekaikaṃ cintayeccakraṃ nāthājñā hyupadeśataḥ |
bhavanti sarvasiddhīni uttamādhamamadhyamāḥ || 41 ||
[Analyze grammar]

maṇipūraka pādasthaṃ pīṭheśvarasamanvitam |
dvīpadvīpādhipairyuktaṃ māsamekaṃ yadābhyaset || 42 ||
[Analyze grammar]

pādacāri jagatsarvaṃ kṣobhayedavicārataḥ |
pūjādhyānasamādhisthaḥ śaktimārgeṇa yogavit || 43 ||
[Analyze grammar]

ṣaṇmāsena avaśyaṃ hi vatsarāntaṃ na saṃśayaḥ |
anyacchīghragatistasya ātmanaḥ sampravartate || 44 ||
[Analyze grammar]

pāduke pādalepaṃ vā manovegaḥ prajāyate |
evaṃ jānuni abhyāsādbhūtavetālanayakaḥ || 45 ||
[Analyze grammar]

kurute vividhāścaryaṃ kalpasthāyī bhavettu saḥ |
ātmavanto mahotsāha ūrubhyāṃ urageśvaraḥ || 46 ||
[Analyze grammar]

kiṃ tu taddviguṇenaiva kālena prathamāditaḥ |
krameṇa sidhyate sarvamādyantena vilakṣayet || 47 ||
[Analyze grammar]

nitambābhyāsayogena guhyakānāṃ patirbhavet |
yakṣavidyādharāṇaṃ ca pretapaiśācarākṣasām || 48 ||
[Analyze grammar]

krīḍate nāyako bhūtvā pūrvamārgavidhau sthitaḥ |
kukṣimārgagate cakre abhyasantaḥ śriyaṃ labhet || 49 ||
[Analyze grammar]

kinnarendra sagandharvo lokālokeṣu pūjyate |
vāyuvadbhramate so hi sarvatraivamaśaṅkitaḥ || 50 ||
[Analyze grammar]

madhyanābhigate cakre mūlameḍhre yadābhyaset |
śāntipuṣṭivaśākarṣaṃ sarvajñatvaṃ pṛthuśriyam || 51 ||
[Analyze grammar]

sakṛtsaṃsmaraṇādevamabhyasantaḥ khageśvaraḥ |
brahmāṇḍāntaraniḥśeṣaṃ bhramate kāmarūpiṇaḥ || 52 ||
[Analyze grammar]

sāṅkhyajñānavido bhūtvā vicaretsvapuraṃ punah |
atha spaṣṭataraṃ devi śaktityāgaṃ śṛṇuṣva me || 53 ||
[Analyze grammar]

yadetatparamaṃ bījaṃ haṃsākhyaṃ hṛdi saṃsthitam |
vinā tenopalabdhiṃ ca na jānāti kadācana || 54 ||
[Analyze grammar]

tasya rūpatrayaṃ bhadre nādaṃ saṃyogameva ca |
viyogaṃ ceti suśroṇi lakṣaṇīyaṃ prayatnataḥ || 55 ||
[Analyze grammar]

caitanyatritayaṃ cātra ātmaśaktiśivātmakam |
avinābhāvayogena caitanyatritayasthitam || 56 ||
[Analyze grammar]

tenopacaryate bhadre haṃsadevaḥ parāparaḥ |
saṅkoce tu parā śaktirvikāse bhairavaḥ smṛtaḥ || 57 ||
[Analyze grammar]

madhye ātmā sadā tiṣṭhetpūryaṣṭakasamanvitaḥ |
vikāsaścordhvanāḍistu saṅkoco'dhaḥ prakīrtitaḥ || 58 ||
[Analyze grammar]

madhye nābhiriti proktastrayametatsudurlabham |
ūrdhvanāḍīnirodhena adhonāḍīnikuñcanāt || 59 ||
[Analyze grammar]

madhye cittaṃ samādāya mathanaṃ tatra kārayet |
yonimadhyagataṃ liṅgaṃ yonyodarapuṭīkṛtam || 60 ||
[Analyze grammar]

tanmadhye cātmano rūpaṃ lakṣayeta punaḥ punaḥ |
mathanaṃ hyetadākhyātamajñānamalanāśanam || 61 ||
[Analyze grammar]

madhyamanthānayogena jñānāgnirjvalate kila |
jvalite tu tadā vahnau jyotirevaṃ pravardhate || 62 ||
[Analyze grammar]

pravardhanānmahājyoterānandamupajāyate |
mathanādbhagaliṅgābhyāṃ yathānandaḥ prajāyate || 63 ||
[Analyze grammar]

mathanācchivaśaktyostu tathānandaḥ prajāyate |
niścayatvaṃ bhaveddevi śivaśaktyorabhedataḥ || 64 ||
[Analyze grammar]

mathanaṃ hyetadevoktamamṛtotpādakaṃ priye |
tenāmṛtena cātmānaṃ plāvyamānaṃ vicintayet || 65 ||
[Analyze grammar]

eṣā sā paramā vṛttiḥ paratattvamidaṃ smṛtam |
etattatparamaṃ brahma paramānandalakṣaṇam || 66 ||
[Analyze grammar]

tadānandaparānandaṃ śaktityāgamiti smṛtam |
eṣa te maṇipūrastu sarahasyaṃ prakāśitam || 67 ||
[Analyze grammar]

gopitaṃ pūrvatantreṣu kubji tubhyaṃ prakāśitam |
dvīpamārgavibhāgena pīṭhanāthakrameṇa tu || 68 ||
[Analyze grammar]

durlabhaṃ siddhamārgasya kiṃ punastvitareṣu ca |
uktakālena sidhyanti avaśyaṃ nānṛtaṃ vacaḥ || 69 ||
[Analyze grammar]

śṛṇu devi yathāvasthaṃ svādhiṣṭhānaṃ vadāmi te |
kalākalitadehasya yathāsthānaṃ nigadyate || 70 ||
[Analyze grammar]

pūrvamekārṇave ghore tamobhūte jagattraye |
liṅgarūpadharaścāhaṃ parecchāvaśavartinaḥ || 71 ||
[Analyze grammar]

ṣaṇmukhaḥ kālarūpo'haṃ liṅgākāro vyavasthitaḥ |
ṣaṭkalābhirvṛto nityaṃ viśvamadhye ramāmyaham || 72 ||
[Analyze grammar]

ṣaṭkauṣikena yukto'haṃ piṇḍo'haṃ'naṅgavarcasaḥ |
tataḥ pravartitā sṛṣṭirmamecchā tu punaḥ priye || 73 ||
[Analyze grammar]

brahmaviṣṇvādibhiḥ siddhaiḥ pūjitārādhitaḥ stutaḥ |
tato'haṃ varamāpannasteṣu bhāvānuvartinām || 74 ||
[Analyze grammar]

ṣaḍasraṃ caturasraṃ tu ātmānaṃ ca samarpitam |
tena te kāraṇatvena sṛṣṭikṛtkāraṇeśvarāḥ || 75 ||
[Analyze grammar]

hartā kartā svatantrāste madrūpaguṇacetasaḥ |
punaḥ stotraṃ samārabdhaṃ taistu nāthaiḥ punarhyah am || 76 ||
[Analyze grammar]

yāvan'nekavidhānena tāvatteṣāṃ varapradaḥ |
punaḥ santoṣito'tīva varaṃ prārthaya puṣkalam || 77 ||
[Analyze grammar]

tairuktaṃ devadeveśa liṅgedaṃ sarvatomukham |
yena pūjyo bhavāmīha tadvaraṃ dada me prabho || 78 ||
[Analyze grammar]

asya liṅgasya māhātmyaṃ vyāptibhūtaṃ yathāsthitam |
tathā kuru maheśāna jānīmo niścayaṃ yathā || 79 ||
[Analyze grammar]

tatasteṣāṃ mahādevi vyāptimārgaḥ pradarśitaḥ |
vyaktaliṅgaṃ kṛtaṃ paścāt ṣaḍadhvaguṇagocaram || 80 ||
[Analyze grammar]

ṣaḍadhvaropadeśena tanusteṣāṃ pradarśitā |
dviraṇḍena kṛtaṃ dehaṃ śeṣā vaktrāṇi cordhvataḥ || 81 ||
[Analyze grammar]

vāmādikramayogena sañjātāni vidurbudhāḥ |
chagalaṇḍottaraṃ vaktraṃ mahākālordhvataḥ sthitaḥ || 82 ||
[Analyze grammar]

vālivaktraṃ bhavetpūrvaṃ puruṣaṃ jīvarūpiṇam |
bhujaṅgaṃ dakṣine krūraṃ nāgarūpaṃ mahadbhutam || 83 ||
[Analyze grammar]

paścimaṃ tu pinākākhyaṃ nivṛttisthaṃ niyāmakam |
avidyākhyaṃ purā proktaṃ kṣaṇadhvaṃsīvināśakam || 84 ||
[Analyze grammar]

atra madhye trayaṃ śreṣṭhamavināśākṣayāvyayam |
māyā śambhuśca puruṣaṃ kṣīYate na kadācana || 85 ||
[Analyze grammar]

pañcavaktratanūdbhūtaṃ ṣaṭkauṣakulasambhavam |
teṣāṃ pradarśitaṃ rūpaṃ kalādhvaṃ kulanāyakam || 86 ||
[Analyze grammar]

sādhito'haṃ tvayā viṣṇo niścalenāntarātmanā |
bhāvādhiṣṭhānayogena tenedaṃ darśitaṃ mayā || 87 ||
[Analyze grammar]

svādhiṣṭhānaṃ paraṃ yogaṃ praviśya mama sarvathā |
liṅgaṃ praviśya medhāvī yena pūjyo bhaviṣyasi || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 12

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: