Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
kiṃ tu jyeṣṭhacatuṣkasya dve'vasthā na bhavanti hi |
kuleśānāmavasthānāṃ lakṣaṇaṃ vada bhairava |
yena vai'nāhataṃ devaṃ jānīmaḥ parameśvara || 1 ||
[Analyze grammar]

śrībhairava uvāca |
kathayāmi varārohe pratyayaṃ tu salakṣaṇam |
tāmavijñāya bhraṣṭatvamavaśyaṃ hitakāriṇi || 2 ||
[Analyze grammar]

akramājñā bhaved yeṣāṃ rabhasājñā prakāśitā |
sāmarthyato'tha dayayā uktakālādavāntare || 3 ||
[Analyze grammar]

tāmasāste samākhyātāstamo'vasthāntarānvitāḥ |
samayāni na manyante gurvājñālopakārakāḥ || 4 ||
[Analyze grammar]

kalidvandvapriyā nityaṃ chidrānveṣaṇatatparāḥ |
guropavādaniratā nirapekṣā muhurmuhuḥ || 5 ||
[Analyze grammar]

apavādaṃ ruṣitvā tu guroryānti parāṅmukhāḥ |
yenāsau nidhanaṃ yāti tatkaroti tamo'nvitaḥ || 6 ||
[Analyze grammar]

mohāviṣṭo na jānāti ātmasambhāvitaḥ kudhīḥ |
ahaṅkāratamolubdhaḥ pūrvajātimanusmaret || 7 ||
[Analyze grammar]

guruṃ vicārayitvā tu śokenāntaritātmanaḥ |
prayāti gṛhasāyojyaṃ tamenākulitekṣaṇaḥ || 8 ||
[Analyze grammar]

tenādhamapadaṃ yāti jīvanneva mṛtastu saḥ |
buddhimanto mahāprājñaḥ svāgamārthaviśāradaḥ || 9 ||
[Analyze grammar]

tataḥ kṣamāpayennāthaṃ tadvidāmnāyapūjanam |
trisaptakaṃ tu maunena sarvopaskaraṇaiḥ saha || 10 ||
[Analyze grammar]

avasthāścopaśāmyante tamo'vasthācatuṣṭayam |
lolupādau tu catvāri kramāddhyevaṃ vyapohayet || 11 ||
[Analyze grammar]

māyayā bhṛtacittastu dāsatvena tu rañjayet |
uktakālārdhamānena rañjito'nugrahedguruḥ || 12 ||
[Analyze grammar]

tīvratve'pi hi sañjāte mandatvaṃ sampravartate |
upadeśopacāreṇa avasthālakṣaṇaṃ bhavet || 13 ||
[Analyze grammar]

rājaso'yaṃ samākhyātaścāhaṅkāraguṇānvitaḥ |
paṇḍito'haṃ subhakto'haṃ vaktāhaṃ bodhako hyaham || 14 ||
[Analyze grammar]

jñānino'haṃ samartho'haṃ vayaṃ sarvaguṇeśvarāḥ |
karoti guruṇā sārdhaṃ vādamajñānacetasaḥ || 15 ||
[Analyze grammar]

idaṃ tattvamidaṃ tattvamāgamoktaṃ na jānatha |
evaṃ'sau rajasālipto yadyātmānaṃ na saṃsmaret || 16 ||
[Analyze grammar]

tadāvasthācatuṣkeṇa lolupādyena gṛhyate |
parastriyaṃ hasennityaṃ dhāvayitvā vilagyate || 17 ||
[Analyze grammar]

sa śṛṅgārī madasrāvī nit yamevaṃ gajo yathā |
ātmānaṃ vikrayitvā tu madyamāṃsaṃ samācaret || 18 ||
[Analyze grammar]

viveko yadi cittasthastadārādhyaṃ samāśrayet |
atha cetpūrvavihitāṃ kramapūjāṃ samācaret || 19 ||
[Analyze grammar]

madhyamasya tataḥ paścādavasthā śubhadāyikā |
uttamaṃ parayā bhaktyā āviṣṭastu sadā guroḥ || 20 ||
[Analyze grammar]

uktakālena cādeśānugrahaḥ samprapāditaḥ |
triśuddhāntarabhāvena yasya bhāvo na cānyathā || 21 ||
[Analyze grammar]

tasya caivottare mārge dakṣiṇāmnāyapūrvakam |
vindate nikhilaṃ jñānaṃ nirahaṅkārī dṛḍhavrataḥ || 22 ||
[Analyze grammar]

udayanti śubhāvasthāḥ prabhāvatyāditaḥ kramāt |
ṣaṭkamārgeti yāḥ proktāḥ śubhāstāścodayanti vai || 23 ||
[Analyze grammar]

prabhābhirañjitātmā vai paśyate bhuvanatrayam |
tārakāntasthamātmānaṃ dedīpyantaṃ suvarcasam || 24 ||
[Analyze grammar]

candrarūpaṃ yadā paśyettārāmaṇḍalamadhyataḥ |
tārāvatī tu sā proktā avasthā siddhidāyikā || 25 ||
[Analyze grammar]

abhyasyantaḥ svarūpeṇa samādhisthaḥ prapaśyati |
ātmabimbapurasthaṃ tu bimbā sāvaśyasiddhidā || 26 ||
[Analyze grammar]

samādhisthaḥ svabimbaṃ tu āsanena samanvitam |
utpatantaṃ yadā paśyettadā sā bimbakhecarī || 27 ||
[Analyze grammar]

dṛṣṭvaitāṃ tu mahāvasthāṃ siddherbhrāntiṃ na kārayet |
avaśyaṃ yāti khecakre hyuktakālaṃ kuleśvari || 28 ||
[Analyze grammar]

eṣāvasthā samāsādya daśāvasthāstyajetpunaḥ |
guṇānutpādayitvā tu anāhatapadaṃ vrajet || 29 ||
[Analyze grammar]

athānyatparamaṃ vakṣYe maṇipūraṃ yathā sthitam |
tathā tvaṃ śṛṇu kalyāṇi kalyāṇānandavardhanam || 30 ||
[Analyze grammar]

sthitaṃ dvādaśabhedena someśādau śikhāntikam |
nābhyudaranitamborujaṅghāṅghrīmanukramāt || 31 ||
[Analyze grammar]

kulanāthamaheśasya saṃsthito maṇipūrakaḥ |
tanucakre samāvṛtya yathāvasthaṃ tathā śṛṇu || 32 ||
[Analyze grammar]

someśodarasaṃsthaṃ tu dvādaśārcisamanvitam |
dvīpakṣetrasamāyuktaṃ tadevānyānvilakṣayet || 33 ||
[Analyze grammar]

lāṅgalī dakṣiṇe kukṣau vāme dārukajaṃ vibhum |
ardhanārīśvaraṃ nābhau svacakraparivāritam || 34 ||
[Analyze grammar]

dakṣiṇena hyumākāntaṃ nitambe vāmato'ṣaḍhim |
ḍiṇḍitriyugalorubhyāṃ jānubhyāṃ mīnameṣakau || 35 ||
[Analyze grammar]

lohitākhyaṃ śikhīnāthaṃ dakṣādau vāmamāśritau |
pīṭhanāthaṃ tathā kṣetraṃ dvīpaṃ dvīpādhipaiḥ saha || 36 ||
[Analyze grammar]

maṇivaddyotayantaṃ tu pūrayantaṃ diśo daśa |
sūryakāntimaṇiprakhyaṃ bhāskareva prapaśyate || 37 ||
[Analyze grammar]

kālasaṅkhyākaraṃ devaṃ kalairdvādaśabhiryutam |
pīṭhanāthaṃ tu dvīpasthaṃ māsamāsāditaḥ kramāt || 38 ||
[Analyze grammar]

pūrayedvarṣasantānaṃ yugamanvantarāṇi ca |
kalpaṃ ceti mahākalpaṃ maṇidvādaśabhiḥ khilam || 39 ||
[Analyze grammar]

yataḥ pūrayedviśvātmā tenedaṃ maṇipūrakam |
śaktimārgaprapannānāṃ bhuktimuktiphalapradam || 40 ||
[Analyze grammar]

ekaikaṃ cintayeccakraṃ nāthājñā hyupadeśataḥ |
bhavanti sarvasiddhīni uttamādhamamadhyamāḥ || 41 ||
[Analyze grammar]

maṇipūraka pādasthaṃ pīṭheśvarasamanvitam |
dvīpadvīpādhipairyuktaṃ māsamekaṃ yadābhyaset || 42 ||
[Analyze grammar]

pādacāri jagatsarvaṃ kṣobhayedavicārataḥ |
pūjādhyānasamādhisthaḥ śaktimārgeṇa yogavit || 43 ||
[Analyze grammar]

ṣaṇmāsena avaśyaṃ hi vatsarāntaṃ na saṃśayaḥ |
anyacchīghragatistasya ātmanaḥ sampravartate || 44 ||
[Analyze grammar]

pāduke pādalepaṃ vā manovegaḥ prajāyate |
evaṃ jānuni abhyāsādbhūtavetālanayakaḥ || 45 ||
[Analyze grammar]

kurute vividhāścaryaṃ kalpasthāyī bhavettu saḥ |
ātmavanto mahotsāha ūrubhyāṃ urageśvaraḥ || 46 ||
[Analyze grammar]

kiṃ tu taddviguṇenaiva kālena prathamāditaḥ |
krameṇa sidhyate sarvamādyantena vilakṣayet || 47 ||
[Analyze grammar]

nitambābhyāsayogena guhyakānāṃ patirbhavet |
yakṣavidyādharāṇaṃ ca pretapaiśācarākṣasām || 48 ||
[Analyze grammar]

krīḍate nāyako bhūtvā pūrvamārgavidhau sthitaḥ |
kukṣimārgagate cakre abhyasantaḥ śriyaṃ labhet || 49 ||
[Analyze grammar]

kinnarendra sagandharvo lokālokeṣu pūjyate |
vāyuvadbhramate so hi sarvatraivamaśaṅkitaḥ || 50 ||
[Analyze grammar]

madhyanābhigate cakre mūlameḍhre yadābhyaset |
śāntipuṣṭivaśākarṣaṃ sarvajñatvaṃ pṛthuśriyam || 51 ||
[Analyze grammar]

sakṛtsaṃsmaraṇādevamabhyasantaḥ khageśvaraḥ |
brahmāṇḍāntaraniḥśeṣaṃ bhramate kāmarūpiṇaḥ || 52 ||
[Analyze grammar]

sāṅkhyajñānavido bhūtvā vicaretsvapuraṃ punah |
atha spaṣṭataraṃ devi śaktityāgaṃ śṛṇuṣva me || 53 ||
[Analyze grammar]

yadetatparamaṃ bījaṃ haṃsākhyaṃ hṛdi saṃsthitam |
vinā tenopalabdhiṃ ca na jānāti kadācana || 54 ||
[Analyze grammar]

tasya rūpatrayaṃ bhadre nādaṃ saṃyogameva ca |
viyogaṃ ceti suśroṇi lakṣaṇīyaṃ prayatnataḥ || 55 ||
[Analyze grammar]

caitanyatritayaṃ cātra ātmaśaktiśivātmakam |
avinābhāvayogena caitanyatritayasthitam || 56 ||
[Analyze grammar]

tenopacaryate bhadre haṃsadevaḥ parāparaḥ |
saṅkoce tu parā śaktirvikāse bhairavaḥ smṛtaḥ || 57 ||
[Analyze grammar]

madhye ātmā sadā tiṣṭhetpūryaṣṭakasamanvitaḥ |
vikāsaścordhvanāḍistu saṅkoco'dhaḥ prakīrtitaḥ || 58 ||
[Analyze grammar]

madhye nābhiriti proktastrayametatsudurlabham |
ūrdhvanāḍīnirodhena adhonāḍīnikuñcanāt || 59 ||
[Analyze grammar]

madhye cittaṃ samādāya mathanaṃ tatra kārayet |
yonimadhyagataṃ liṅgaṃ yonyodarapuṭīkṛtam || 60 ||
[Analyze grammar]

tanmadhye cātmano rūpaṃ lakṣayeta punaḥ punaḥ |
mathanaṃ hyetadākhyātamajñānamalanāśanam || 61 ||
[Analyze grammar]

madhyamanthānayogena jñānāgnirjvalate kila |
jvalite tu tadā vahnau jyotirevaṃ pravardhate || 62 ||
[Analyze grammar]

pravardhanānmahājyoterānandamupajāyate |
mathanādbhagaliṅgābhyāṃ yathānandaḥ prajāyate || 63 ||
[Analyze grammar]

mathanācchivaśaktyostu tathānandaḥ prajāyate |
niścayatvaṃ bhaveddevi śivaśaktyorabhedataḥ || 64 ||
[Analyze grammar]

mathanaṃ hyetadevoktamamṛtotpādakaṃ priye |
tenāmṛtena cātmānaṃ plāvyamānaṃ vicintayet || 65 ||
[Analyze grammar]

eṣā sā paramā vṛttiḥ paratattvamidaṃ smṛtam |
etattatparamaṃ brahma paramānandalakṣaṇam || 66 ||
[Analyze grammar]

tadānandaparānandaṃ śaktityāgamiti smṛtam |
eṣa te maṇipūrastu sarahasyaṃ prakāśitam || 67 ||
[Analyze grammar]

gopitaṃ pūrvatantreṣu kubji tubhyaṃ prakāśitam |
dvīpamārgavibhāgena pīṭhanāthakrameṇa tu || 68 ||
[Analyze grammar]

durlabhaṃ siddhamārgasya kiṃ punastvitareṣu ca |
uktakālena sidhyanti avaśyaṃ nānṛtaṃ vacaḥ || 69 ||
[Analyze grammar]

śṛṇu devi yathāvasthaṃ svādhiṣṭhānaṃ vadāmi te |
kalākalitadehasya yathāsthānaṃ nigadyate || 70 ||
[Analyze grammar]

pūrvamekārṇave ghore tamobhūte jagattraye |
liṅgarūpadharaścāhaṃ parecchāvaśavartinaḥ || 71 ||
[Analyze grammar]

ṣaṇmukhaḥ kālarūpo'haṃ liṅgākāro vyavasthitaḥ |
ṣaṭkalābhirvṛto nityaṃ viśvamadhye ramāmyaham || 72 ||
[Analyze grammar]

ṣaṭkauṣikena yukto'haṃ piṇḍo'haṃ'naṅgavarcasaḥ |
tataḥ pravartitā sṛṣṭirmamecchā tu punaḥ priye || 73 ||
[Analyze grammar]

brahmaviṣṇvādibhiḥ siddhaiḥ pūjitārādhitaḥ stutaḥ |
tato'haṃ varamāpannasteṣu bhāvānuvartinām || 74 ||
[Analyze grammar]

ṣaḍasraṃ caturasraṃ tu ātmānaṃ ca samarpitam |
tena te kāraṇatvena sṛṣṭikṛtkāraṇeśvarāḥ || 75 ||
[Analyze grammar]

hartā kartā svatantrāste madrūpaguṇacetasaḥ |
punaḥ stotraṃ samārabdhaṃ taistu nāthaiḥ punarhyah am || 76 ||
[Analyze grammar]

yāvan'nekavidhānena tāvatteṣāṃ varapradaḥ |
punaḥ santoṣito'tīva varaṃ prārthaya puṣkalam || 77 ||
[Analyze grammar]

tairuktaṃ devadeveśa liṅgedaṃ sarvatomukham |
yena pūjyo bhavāmīha tadvaraṃ dada me prabho || 78 ||
[Analyze grammar]

asya liṅgasya māhātmyaṃ vyāptibhūtaṃ yathāsthitam |
tathā kuru maheśāna jānīmo niścayaṃ yathā || 79 ||
[Analyze grammar]

tatasteṣāṃ mahādevi vyāptimārgaḥ pradarśitaḥ |
vyaktaliṅgaṃ kṛtaṃ paścāt ṣaḍadhvaguṇagocaram || 80 ||
[Analyze grammar]

ṣaḍadhvaropadeśena tanusteṣāṃ pradarśitā |
dviraṇḍena kṛtaṃ dehaṃ śeṣā vaktrāṇi cordhvataḥ || 81 ||
[Analyze grammar]

vāmādikramayogena sañjātāni vidurbudhāḥ |
chagalaṇḍottaraṃ vaktraṃ mahākālordhvataḥ sthitaḥ || 82 ||
[Analyze grammar]

vālivaktraṃ bhavetpūrvaṃ puruṣaṃ jīvarūpiṇam |
bhujaṅgaṃ dakṣine krūraṃ nāgarūpaṃ mahadbhutam || 83 ||
[Analyze grammar]

paścimaṃ tu pinākākhyaṃ nivṛttisthaṃ niyāmakam |
avidyākhyaṃ purā proktaṃ kṣaṇadhvaṃsīvināśakam || 84 ||
[Analyze grammar]

atra madhye trayaṃ śreṣṭhamavināśākṣayāvyayam |
māyā śambhuśca puruṣaṃ kṣīYate na kadācana || 85 ||
[Analyze grammar]

pañcavaktratanūdbhūtaṃ ṣaṭkauṣakulasambhavam |
teṣāṃ pradarśitaṃ rūpaṃ kalādhvaṃ kulanāyakam || 86 ||
[Analyze grammar]

sādhito'haṃ tvayā viṣṇo niścalenāntarātmanā |
bhāvādhiṣṭhānayogena tenedaṃ darśitaṃ mayā || 87 ||
[Analyze grammar]

svādhiṣṭhānaṃ paraṃ yogaṃ praviśya mama sarvathā |
liṅgaṃ praviśya medhāvī yena pūjyo bhaviṣyasi || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 12

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: