Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
evaṃ devi mayāsau tu pūrvaṃ cakradharaḥ sudhīḥ |
liṅge svādhiṣṭhito yena svādhiṣṭhānaṃ tu tena vai || 1 ||
[Analyze grammar]

māyāśāmbhavasaṃsthānaṃ kalādhiṣṭhānaśāsanam |
puruṣāṇusamāyuktaṃ svādhiṣṭhānamato'rthataḥ || 2 ||
[Analyze grammar]

rāgeṇa rañjitātmā vai niyatyā yo niyāmitaḥ |
avidyāprerito gacchetsvargaṃ vā svabhrameva vā || 3 ||
[Analyze grammar]

tritayaṃ śubhamuddiṣṭamaśubhaṃ tu tathā trikam |
ṣaṭkauṣikamidaṃ sthānaṃ vyāptibhūtaṃ mayā tava || 4 ||
[Analyze grammar]

śakte yaṃ tu samākhyātaṃ śāmbhavaṃ paratottare |
kathayiṣyāmi suśroṇi idānīṃ pratyayaṃ śṛṇu || 5 ||
[Analyze grammar]

sādhanaṃ lokavikhyātaṃ ṣaṭsiddhādhiṣṭhitaṃ tu tat |
svādhiṣṭhānaṃ tu liṅgasthaṃ yathā sthānagataṃ śṛṇu || 6 ||
[Analyze grammar]

dviraṇḍena tanustasya chagalaṇḍāditaḥ kramāt |
yatra sthāne sthitā māyā mahākāla mukhāgrataḥ || 7 ||
[Analyze grammar]

vālīśvaraṃ tu randhrasthaṃ bhujaṅga maṇimastake |
pinākinaṃ tu sīmanyāṃ saṃsthitaṃ tu niyāmakam || 8 ||
[Analyze grammar]

atra yogaṃ pravakṣyāmi yogināṃ śubhadāyakam |
yena paśyanti taṃ liṅgaṃ pūrvoktaṃ guṇaśālinam || 9 ||
[Analyze grammar]

dvīpadvīpeśvaraṃ nāthaṃ dvādaśārcisamanvitam |
māsamāsāvadhī'kaikamabhyasanto guṇān labhet || 10 ||
[Analyze grammar]

yuñjantaḥ śriyamāpnoti ṣaḍrasāsvādanaṃ kramāt |
kaṭutiktakaṣāyāmlaṃ kṣāraśca madhurāvadhi || 11 ||
[Analyze grammar]

nāthaṃ dvīpastu dvīpārci dvīpādikramasaṃyutam |
dhyānasthānasamāyogāttannāsti yanna sādhayet || 12 ||
[Analyze grammar]

ṣaḍvaktraṃ cintyamātmānaṃ devīṃ ca guṇalālasām |
mukhena mukhamālagnaṃ hyātmaliṅgoparisthitam || 13 ||
[Analyze grammar]

bhāvānandarasālāḍhyaṃ helādolairvyavasthitam |
liṅgarandhraṃ tu randhrasthaṃ tena mārgeṇa cābhyaset || 14 ||
[Analyze grammar]

vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam |
tasya vai hyātmanaḥ paścāt nit yameva samabhyaset || 15 ||
[Analyze grammar]

ṣaṇmāsena varārohe sphoṭayetparvatānapi |
dvitīye'naṅgarūpo'sau kṣobhayeta varāṅganām || 16 ||
[Analyze grammar]

tatsthāne tiryagālokātkiṃ tu raktāruṇena tu |
martyajān khecarānyakṣān rakṣaḥpaiśācagocarān || 17 ||
[Analyze grammar]

kṣobhayeddhāṭakīśasya puraṃ sādhakapuṅgavaḥ |
tatraiva brahmayogena cakrāvartena cakṣuṣā || 18 ||
[Analyze grammar]

karṣayennikhilān sarvānphalapuṣpāditaḥ kramāt |
martyalokāditaḥ kṛtvā pātālasvargasaṃsthitān || 19 ||
[Analyze grammar]

tṛtīyena tu yogena caturthaṃ stambhane kṣamaḥ |
kiṃ tu pītena tattvākṣaścakṣuṣā paripūrṇadhīḥ || 20 ||
[Analyze grammar]

stambhayedgaganāmbhobhirvimānapavanau mahān |
nāvāgati gajānāṃ ca vājicaurāripannagān || 21 ||
[Analyze grammar]

pañcamena tu yogena tatrasthaḥ kṛṣṇamaṇḍale |
mārayed yasya kruddho'sau yaḥ kruddho mriyate tu saḥ || 22 ||
[Analyze grammar]

sa devāsuratrailokyaṃ dvipadaṃ vā catuṣpadam |
caturdaśavidhasyāpi kruddhaḥ saṃharaṇe kṣamaḥ || 23 ||
[Analyze grammar]

ṣaṣṭhamūrdhvaparaṃ sthānaṃ brahmadvāreti kīrtitam |
aprasiddhena mārgeṇa helādolaikatatparaḥ || 24 ||
[Analyze grammar]

vidyullatāchaṭāṭopaṃ vāraṃ vāraṃ muhurmuhuḥ |
abhyased yāva yogeśi tāvadānandatāṃ vrajet || 25 ||
[Analyze grammar]

tyajetsvābhāvikaṃ sarvaṃ saṃsārapathagocaram |
niḥsaṃjño mṛtavad yogī kāṣṭhavadupalakṣyate || 26 ||
[Analyze grammar]

sāttvikaṃ rājasaṃ bhāvaṃ tāmasaṃ tu yadā bhavet |
trayāvasthagato yogī pūrvaliṅgasamo bhavet || 27 ||
[Analyze grammar]

pūjyate sa suraiḥ sarvaiḥ khecarasthairna cāparaiḥ |
ṣaṭprakāramidaṃ liṅgaṃ yo jānāti sa tattvavit || 28 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ sarahasyaṃ sugopitam |
na deyaṃ duṣṭabuddhīnāṃ jñānacaureṣu śāsanam || 29 ||
[Analyze grammar]

yāvanna sarvabhāvena kāyakleśasahā narāḥ |
tataścedaṃ pradātavyamanyāyānnarakaṃ vrajet || 30 ||
[Analyze grammar]

etatkuleśvaraṃ liṅgaṃ pralayotpattikārakam |
yo jānāti varārohe sa siddho hyatra śāsane || 31 ||
[Analyze grammar]

tasmālliṅgaṃ na nindeta yāvattāvattanau sthitam |
sarveṣāṃ vidyate hyetatkalpanā hyatra kāraṇam || 32 ||
[Analyze grammar]

dvipadaṃ martyajaṃ liṅgaṃ raupyahemamaṇirmayam |
mantramūrtikuleśānamāvāhyāpyatra ropitam || 33 ||
[Analyze grammar]

svādhiṣṭhānaṃ tu tattasya pūjanāttatpadaṃ labhet |
prathamaṃ na hi sarvasya sarvajñatvaṃ prapadyate || 34 ||
[Analyze grammar]

tasmānna nindayelliṅgaṃ tanmūrtiguṇaśālinam |
sarvajñatve'pi samprāpte samayān samprapālayet || 35 ||
[Analyze grammar]

tamorajaḥpraviṣṭānāmahaṅkāravaśānugām |
na teṣāṃ sādhanaṃ siddhirjāyate patanaṃ punaḥ || 36 ||
[Analyze grammar]

śrīkuleśvaradevasya liṅgādhāraṃ śṛṇu priye |
vṛttākāraṃ sarandhraṃ tu caturasraṃ prakīrtitam || 37 ||
[Analyze grammar]

trirandhravalayākāraṃ śṛṅgāṭākṛtivarcasam |
piṇḍikopariliṅgasya jagadyonirmahāmbike || 38 ||
[Analyze grammar]

catuṣkalasamopetaṃ catuṣpīṭhasamanvitam |
catuḥsiddhasamāyuktaṃ jñātvā siddhiphalapradam || 39 ||
[Analyze grammar]

khaḍgīśaḥ prathame vṛtte jalapaṭṭe niveśitaḥ |
bakaścāṅkurarūpeṇa randhrasandhau vyavasthitaḥ || 40 ||
[Analyze grammar]

śvetaḥ praṇālake dvisthaḥ pravāhe saṃvyavasthitaḥ |
bhṛgurmekhalarūpeṇa samantātparimaṇḍalam || 41 ||
[Analyze grammar]

śṛṅgāṭake tu pīṭhāni khātasyāgre vilakṣayet |
o-jā-pū-kā-matatvaṃ tu madhyadakṣiṇavāmataḥ || 42 ||
[Analyze grammar]

agradeśe tu koṭisthaṃ śṛṅgāṭaṃ caturasrakam |
kṛ-tre-dvā-ka-kramādevamādhāraṃ caturaṅgulam || 43 ||
[Analyze grammar]

tatrābhyāsaṃ prakurvīta abhiṣekaguṇānvitaḥ |
ājñālabdhaparo bhaktaścaturmāsātphalaṃ labhet || 44 ||
[Analyze grammar]

jalapaṭṭagataṃ devamādipīṭhasamanvitam |
śuklavarṇaṃ yadā dhyāyecchāntipuṣṭiparaṃ vrajet || 45 ||
[Analyze grammar]

taṃ tyajya bakanāthākhyaṃ dakṣapīṭhagataṃ yadā |
tadā puṣṭiśriyārogyaṃ pūrvābhyāsaphalaṃ labhet || 46 ||
[Analyze grammar]

śvetaṃ praṇālarandhrasthaṃ vāmapīṭhagataṃ yadā |
abhyasetkramayogena vaśyākarṣaṇamāraṇam || 47 ||
[Analyze grammar]

rogavyādhijayaḥ puṣṭiḥ kramātkhecaratāṃ vrajet |
bhṛguṃ kāmasamāyogādabhyasanto guṇān labhet || 48 ||
[Analyze grammar]

śāntipuṣṭivaśākarṣaṃ purakṣobhaṃ pṛthuśriyam |
valīpalitanāśastu vāgīśatvaṃ pravartate || 49 ||
[Analyze grammar]

sañjīvanaṃ mṛtānāṃ ca drumākṛṣṭi jalaplavam |
vātameghanadīnāṃ ca stambhakṛdvācahāriṇaḥ || 50 ||
[Analyze grammar]

vācāsiddhiḥ prabhutvaṃ ca stobhakṛtparvatādiṣu |
stambhayetsarvasainyāni ādhāragatacetasaḥ || 51 ||
[Analyze grammar]

ādhāraṃ kramamityuktaṃ tadvinā sādhanaṃ na hi |
na mokṣo na ca bhuktiśca yāvāmnāyo na veditaḥ || 52 ||
[Analyze grammar]

etadādhāramityuktamājñābhedamataḥ śṛṇu |
yena vijñātamātreṇa sarvajñatvaṃ prapadyate || 53 ||
[Analyze grammar]

kramaṃ śāmbhavamityāhuryasmātsambhavate'khilam |
vācāsiddhestu ādhāraṃ vācayājñā pravartate || 54 ||
[Analyze grammar]

śāmbhavābhyāsamātraṃ tu yatkramātsampravartate |
athāṇurudraśaktisthā bhāvabhūteṣu śāmbhavā || 55 ||
[Analyze grammar]

adhikārātmikā hyeṣā viśuddhiguṇadāyikā |
na mokṣo vidyate teṣāṃ prasādājñā vivarjitā || 56 ||
[Analyze grammar]

prasādaṃ kramamityuktaṃ kramājjñānaṃ tu śāmbhavam |
śāmbhavena samastārthānvetti paśyati cāgrataḥ || 57 ||
[Analyze grammar]

yadā dṛṣṭaḥ samastārtho gurutaḥ śāstrataḥ svataḥ |
tadāsau kramikaḥ proktaḥ kramatulyo'thavā hi saḥ || 58 ||
[Analyze grammar]

ājñābhyāse na muktistu yāvāmnayo na veditaḥ |
sabāhyābhyantaraṃ bhadre ato'rthaṃ toṣayedgurum || 59 ||
[Analyze grammar]

sarvāṅgabhaktiyuktastu triśuddhenāntarātmanā |
bhaktyā cārādhayennāthaṃ tasya sarvaṃ prapadyate || 60 ||
[Analyze grammar]

yā bhaktiḥ sā bhavecchaktiḥ śaktyā sambhavate kramaḥ |
kramātsambhavate vācā vācayājñā pravartate || 61 ||
[Analyze grammar]

yādṛśena tu bhāvena gurudevamupāsayet |
tādṛgbhāvena tasyājñā kiñciccāṃśena saṅkramet || 62 ||
[Analyze grammar]

uparodhaprasaṅgena uktakālādavāntare |
kiñciccājñā bhavettasya bhūtormiguṇasaṅkulā || 63 ||
[Analyze grammar]

paripakvaphalaṃ yadvatsusvādaguṇasaṃyutam |
tadvacchiṣyo'pi kālena samastārthavido bhavet || 64 ||
[Analyze grammar]

rasojjhitaṃ na susvādaṃ yathāmlaphalabhakṣaṇam |
tathā hyapakvaśiṣyāṇāṃ vṛthājñānapariśramaḥ || 65 ||
[Analyze grammar]

sāmarthyenāpi dattājñā bhūtāṃśena samāviśet |
ūrmigrasto hyahaṅkārī ahaṅkārādvinaśyati || 66 ||
[Analyze grammar]

ekapakṣaḥ samākhyātaḥ sāmprataṃ vai'dhikaṃ śṛṇu |
sthūlamārgeṇa sūkṣmatvaṃ kramādevaṃ prajāyate || 67 ||
[Analyze grammar]

bhedo randhraṃ tathā chidramekā saṃjñā yaśasvini |
sabījāśceti nirbījāḥ sthitibhedo dvidhā sthitaḥ || 68 ||
[Analyze grammar]

kūrmānandaṃ ca painākaṃ mahākālaṃ tṛtīyakam |
krodhīśamarghiṇā yuktaṃ vidyā caiva dvitīyakam || 69 ||
[Analyze grammar]

jhaṇṭīśena samāyuktaṃ kulavāgeśvarī smṛtā |
praṇavaṃ kaulikaṃ gṛhya lakulīśādanantaram || 70 ||
[Analyze grammar]

śrīkaṇṭhaṃ coṣmaṇā yuktaṃ lakulīśādimaṃ punaḥ |
upadeśasamāyuktaṃ sarvadaṃ bhṛgu-r-āvadhim || 71 ||
[Analyze grammar]

vajrarandhrāntare yojya kodaṇḍāntaṃ vicintayet |
ślokadvādaśakopetaṃ cakradvādaśakānvitam || 72 ||
[Analyze grammar]

guruvaktrasamopetaṃ dhyātvā vācāṃ prasādhayet |
smaraṇamātrayogena kālakṣepo na cātra vai || 73 ||
[Analyze grammar]

atha cedabhyasedevaṃ vajrakodaṇḍakāntaram |
sarvajñatvaṃ bhavettasya kriyākhyaṃ yāva sundari || 74 ||
[Analyze grammar]

kriyāto' ghaṃ pravarteta vācājñāmoghaśālinī |
vāgīśatvaṃ punaḥ paścādvāgīśaḥ sṛjate'khilam || 75 ||
[Analyze grammar]

jvalantaṃ svena tejena lakulī vāmamārgataḥ |
sa jyeṣṭhaḥ kulasantāne raudraśaktibhirāvṛtaḥ || 76 ||
[Analyze grammar]

trayastriṃśatime tattve hyadhikāro layaḥ pare |
saṃvartaḥ kevalo nāthaḥ sabījo bījavarjitaḥ || 77 ||
[Analyze grammar]

asya randhrāntarasthānamājñādhyānaṃ tu śāmbhavam |
na mantroccāraṇaṃ jñānaṃ na mudrā dhyāna cintanam || 78 ||
[Analyze grammar]

nāyāmo na nirodhaśca granthibhedo na dhāraṇā |
sarvopāyavihīno'sau kiṃ tu sthānavikalpanā || 79 ||
[Analyze grammar]

adhordhvaromasaṃsthāne tatra bhāvaṃ vinikṣipet |
ūrdhvagranthiradhaḥkando madhye kiñcinna vidyate || 80 ||
[Analyze grammar]

tatsthānaṃ śāmbhavaṃ viddhi śambhurandhropalakṣitam |
na kiñciccintayettatra īṣadāropaṇaṃ citau || 81 ||
[Analyze grammar]

evaṃ saṃsmaraṇādeva jñānānandaṃ pravartate |
vācāmātreṇa cānyeṣāṃ kurute pratyayānbahūn || 82 ||
[Analyze grammar]

sakṛtsaṃsmaraṇādevamabhyasantaḥ śriyaṃ labhet |
vijñānāni ca sarvāṇi ṣaṇmāsābhyāsayogataḥ || 83 ||
[Analyze grammar]

catustriṃśapadeśānaṃ vindate vatsarāṣṭakān |
tatsthānaṃ sahajaṃ tasya saṃyogaṃ yadi tasya vai || 84 ||
[Analyze grammar]

bhujaṅgānugrahīśena mantrayuktena tatpriye |
uccaranto hanetsṛṣṭiṃ lakulīśāntakārakaḥ || 85 ||
[Analyze grammar]

bhogaścāsya hi nādānte layaḥ syādvyāpinīpade |
ājñābhedadvayaṃ nāthe hyetattatparamārthataḥ || 86 ||
[Analyze grammar]

śaktimārgagataṃ viddhi śeṣo'nyaccottare punaḥ |
etat ṣaṭkaṃ paraṃ śāktaṃ dakṣiṇaṃ parikīrtitam || 87 ||
[Analyze grammar]

yogiṣaṭkasamāyuktaṃ sadyomelakadāyakam |
tvayā mahyaṃ mayā tubhyaṃ tvayāhaṃ tvaṃ mayā punaḥ || 88 ||
[Analyze grammar]

kathitaṃ tava suśroṇi tvatsaṅgānyeṣu mokṣadam |
paśu pakṣi tathā vṛkṣāstṛṇagulmasarīsṛpam || 89 ||
[Analyze grammar]

vyākhyānaṃ yatra mārgasya mu cyante tānyavaśyataḥ |
yena varṣasahasrāṇi bhaktyā ārādhito hyaham || 90 ||
[Analyze grammar]

janmanyapaścime puṃsāṃ jāyate'daṃ sudurlabham |
cetaścittavihīnānāṃ prasaṅgānmuktidaṃ priye || 91 ||
[Analyze grammar]

kiṃ punaścittayuktānāṃ saṅgādeva na muktidam |
ato'rthaṃ saha saṃyogaṃ khānapānaṃ sahāsanam || 92 ||
[Analyze grammar]

vastramālyopahārāṇi svajuṣṭānyaṃ na dāpayet |
asatsaṅgaṃ na kartavyaṃ satsaṅgaṃ na vivarjayet || 93 ||
[Analyze grammar]

śuddhāśayasamācāraṃ jñānādhāraṃ prapūjayet |
viśuddhaṃ kāñcanaṃ yadvannāgasaṅgādvinaśyati || 94 ||
[Analyze grammar]

evaṃ viśuddhatattvo'pi asatsaṅgādvinaśyati |
yoginīkulagarbhasthaḥ kulavīrāṅgasambhavaḥ || 95 ||
[Analyze grammar]

siddho'sau siddhasantāne ṣaṭpādārthaṃ sa vindati |
etatte kathitaṃ sarvaṃ dakṣiṇedaṃ salakṣaṇam || 96 ||
[Analyze grammar]

yogaṣaṭkaṃ kulādhāraṃ pṛcchasvānyad yadicchasi || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 13

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: