Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
mantratantraistvayā deva bhrāmitāhaṃ kriyādibhiḥ |
dhyānadhāraṇayogaiśca idānīṃ kathaya sphuṭam || 1 ||
[Analyze grammar]

pūrvatantre tvayā deva sūcitaṃ na prakāśitam |
adhunā śrotumicchāmi ṣaṭpadārthavinirṇayam || 2 ||
[Analyze grammar]

śrībhairava uvāca |
mahānandakaraṃ vākyaṃ mahāścaryakaraṃ param |
gopitaṃ sarvadevānāṃ tathā te kathayāmyaham || 3 ||
[Analyze grammar]

anādinidhaneśānācchivātparamakāraṇāt |
divyājñāyāḥ kramo jātaḥ pāramparyaughasantatiḥ || 4 ||
[Analyze grammar]

akulaṃ ca kulaṃ caiva kulākulavinirṇayam |
adhunā kathayiṣyāmi navadhā nirṇayo yathā || 5 ||
[Analyze grammar]

parasya paramāṃ viddhi yonimādyāṃ mahāmbike |
rūpātītādiyogena pareccheyaṃ caturvidhā || 6 ||
[Analyze grammar]

rūpātītaṃ tu kāmākhyaṃ rūpaṃ pūrṇagirirmahān |
padaṃ jālandharākhyaṃ tu piṇḍamoḍraṃ prakīrtitam || 7 ||
[Analyze grammar]

antimāmṛta sūkṣmā ca susūkṣmādyaṃ catuṣṭayam |
akuleśvaradevasya sambandhaḥ prathamaḥ smṛtaḥ || 8 ||
[Analyze grammar]

rūpātītātparo hinduḥ śaktyādhiṣṭhita bhāsvaraḥ |
tato nādo nirodhaśca ardhacandramanukramāt || 9 ||
[Analyze grammar]

etattatpañcakaṃ proktaṃ jñānaratnamahodayam |
sā yoniḥ paramā jñeyā kriyādhvānamahodadhiḥ || 10 ||
[Analyze grammar]

bindutattvātparo bindurmakārokāra-m-eva ca |
akārastu samākhyātaḥ ṣaṭpadārthavibhedakaḥ || 11 ||
[Analyze grammar]

rūpātpadaṃ samutpannaṃ kālarūpaṃ ṣaḍānanam |
ṣaḍvidhādhvānayogena sṛjate saṃharanti ca || 12 ||
[Analyze grammar]

ādhārādheyayogena ṣaṭpadārthapadena ca |
kurute vividhāṃ sṛṣṭiṃ yena tatkathyate' dhunā || 13 ||
[Analyze grammar]

ātmā dhārayate śaktimātmā haṃsoparisthitaḥ |
haṃsaḥ samīraṇāntasthaḥ sa ca nāḍīpathe sthitaḥ || 14 ||
[Analyze grammar]

nāḍyaḥ piṇḍe sakarmādyaḥ paśurmāyāmalānvitāḥ |
etat ṣaṭkaṃ samākhyātaṃ kulamārgaprabodhakam || 15 ||
[Analyze grammar]

atra jātaṃ jagatsarvaṃ kriyākāraṇagocaram |
parācca śāmbhavaṃ jñānaṃ vijñānānekasaṅkulam || 16 ||
[Analyze grammar]

viśuddhirbodhajananī ṣoḍaśānta-m-adhordhvataḥ |
maṇipūraka śabdasthaṃ daśapañcāvatārakam || 17 ||
[Analyze grammar]

sā tu māyā parā jñeyā caturyonirmahāmbike |
śabdasūtreṇa yenaitāḥ pañcāśa maṇayo mahān || 18 ||
[Analyze grammar]

āpūritāśca mahatā tenedaṃ maṇipūrakam |
asyādhāraṃ tu vijñeyaṃ karṇakubjaṃ mahāpuram || 19 ||
[Analyze grammar]

vijñānaiḥ pañcadaśabhiḥ pūritaṃ bhuktimuktidam |
maṇipūrakamālāyāṃ granthirjātā caturvidhā || 20 ||
[Analyze grammar]

maṇḍalaṃ mantravidyāśca mudrā granthiścaturvidhā |
māyāyantrodare cānyā puṃsāṃ sṛṣṭiranāhatā || 21 ||
[Analyze grammar]

nadate daśadhā sā tu divyānandapradāyikā |
ciṇīti prathamaṃ śabdaṃ ciñcinī tu dvitīyakam || 22 ||
[Analyze grammar]

cīravākī tṛtīyaṃ tu śaṅkhaśabdaṃ caturthakam |
pañcamaṃ tantrinirghoṣaṃ ṣaṣṭhaṃ vaṃśaravastathā || 23 ||
[Analyze grammar]

saptamaṃ kaṃsatālaṃ tu meghaśabdaṃ tu cāṣṭamam |
navamaṃ dāghanirghoṣaṃ daśamaṃ dundubhisvanaḥ || 24 ||
[Analyze grammar]

navaśabdam parityajya daśamaṃ mokṣadaṃ param |
hananena vinā yena vyāhareddaśadhā ravam || 25 ||
[Analyze grammar]

tenaivānāhataṃ jātaṃ karṇakubjādvinirgatam |
daśadhā ravate-d-evamaṣṭapattroparisthitam || 26 ||
[Analyze grammar]

daśadhā guṇadātāraṃ ciccetāhṛdayātmakam |
pramāṇapadayogena kṣobhayitvā navānbahūn || 27 ||
[Analyze grammar]

kalākarmasamāyogātsvādhiṣṭhānaṃ vinirmitam |
śatakoṭisuvistīrṇaṃ bhuvanānekasaṅkulam || 28 ||
[Analyze grammar]

māyākālakalākīrṇamādhāraṃ brahmaṇastu tat |
catuṣkalasamopetaṃ śivaśaktisamanvitam || 29 ||
[Analyze grammar]

ṣaṭprakāramidaṃ kubji svādhiṣṭhānaṃ pṛthakpṛthak |
ṣaṭpadārthavibhāgo'yaṃ durlabhaḥ prakaṭīkṛtaḥ || 30 ||
[Analyze grammar]

kriyātattvārthanirdeśaṃ kubjike'nyatra gopitam |
kulākulamidaṃ ṣaṭkamuttaraṃ te prakāśitam || 31 ||
[Analyze grammar]

dakṣiṇasyāpi ṣaṭkasya sāmprataṃ nirṇayaṃ śṛṇu |
maṇipūrakadevasya tattejo bhāsvarastu yaḥ || 32 ||
[Analyze grammar]

tatra taddakṣiṇaṃ ṣaṭkamājñāpūrvaṃ kulodbhavam |
sṛṣṭimārgakramāyātaṃ śivaśakteḥ kulākulam || 33 ||
[Analyze grammar]

saṃhārapadaṣaṭkasya kulaṃ śaktyāntadakṣiṇam |
gudamādhāramityuktaṃ svādhiṣṭhānaṃ tu liṅgajam || 34 ||
[Analyze grammar]

maṇipūraka nābhisthaṃ hṛdisthaṃ ca anāhatam |
viśuddhiḥ kaṇṭhadeśe tu ājñā netradvayāntare || 35 ||
[Analyze grammar]

viśuddhiḥ ṣoḍaśairbhedairdaśadhā tu anāhatam |
maṇipūraka vijñeyaṃ bhedairdvādaśabhiḥ sthitam || 36 ||
[Analyze grammar]

anekārthaguṇādhāraṃ svādhiṣṭhānaṃ tu ṣaṭkalam |
catuṣkalaṃ tu ādhāramājñābhedadvayaṃ viduḥ || 37 ||
[Analyze grammar]

śrīkubjikā uvāca |
ājñābhedadvayaṃ nātha kathaṃ tatparameśvara |
ācacakṣva prayatnena yena bhrāntirvinaśyati || 38 ||
[Analyze grammar]

śrībhairava uvāca |
lakṣavārasahasraistu vāraṃ vāraṃ punaḥ punaḥ |
eṣa sāṅketiko hyarthaḥ kathyamānaṃ na budhyasi || 39 ||
[Analyze grammar]

śāmbhavaṃ kathitaṃ jñānaṃ sṛṣṭimārgeṇa śaktigam |
icchāśaktisamāyuktamuttaraṃ te prakāśitam || 40 ||
[Analyze grammar]

icchājñānaṃ parityajya śambhuratrāpi dakṣiṇam |
kriyāśaktiradhobhāge saṃyogātpratyayāyate || 41 ||
[Analyze grammar]

ūrdhvaśaktinipātena adhaḥśaktinikuñcanāt |
kurute vividhāṃ sṛṣṭimanekākārarūpiṇīm || 42 ||
[Analyze grammar]

na śivena vinā śaktirna śivaḥ śaktivarjitaḥ |
kriyātattvasya mārgo'yaṃ parecchādhvaṃ tu kevalam || 43 ||
[Analyze grammar]

uttarasya tu mārgasya yacchatuṣkaṃ susūkṣmagam |
kṣobhitaṃ tena cātmānaṃ punaḥ ṣoḍaśadhā kṛtam || 44 ||
[Analyze grammar]

viśuddhaṃ paratattvāntaṃ tenātmānaṃ visarpitam |
catustriṃśatibhedena tasmān'nekavidhākṛtiḥ || 45 ||
[Analyze grammar]

sapratyayaguṇādhāramavasthāguṇadāyakam |
lakṣyate yena suśroṇi tacchṛṇuṣva yathārthataḥ || 46 ||
[Analyze grammar]

muktāphalanibhākāraṃ kvacijjvālācalācalam |
kvacinmarkaṭijālābhaṃ mṛgatṛṣṇeva cāpalam || 47 ||
[Analyze grammar]

rūpātītaṃ ca rūpaṃ ca padapiṇḍaṃ caturvidham |
viśuddhatanudevasya ādyabhedaṃ catuṣṭayam || 48 ||
[Analyze grammar]

sarahasyaṃ prabuddhānāṃ kṣubdhānāṃ tu kriyādhvare |
tasmātpīṭhacatuṣkaṃ tu sañjātaṃ tu kulākulam || 49 ||
[Analyze grammar]

kalābhṛttanudevasya kailāsoparisaṃsthitam |
madhyadeśe tu randhrasthaṃ śrīmadoḍrakuleśvaram || 50 ||
[Analyze grammar]

prathamaṃ pītavarṇaṃ tu saśailavanakānanam |
vanopavanasaṃyuktaṃ hemaprākāramaṇḍitam || 51 ||
[Analyze grammar]

nadīnadasamākīrṇamanekārthasamākulam |
sarvabījasamākīrṇaṃ caturasraṃ samantataḥ || 52 ||
[Analyze grammar]

vajrārgalasamopetaṃ vajrahastā tu mālinī |
tatrādhipatyayogena pīṭhapīṭheśvarīyutam || 53 ||
[Analyze grammar]

tasyaiva dakṣiṇe koṇe candrābhaṃ candravarcasam |
ardhacandra purākāraṃ sari tsarasamākulam || 54 ||
[Analyze grammar]

jalakallolagambhīraṃ ṣaḍrasārṇavasaṅkulam |
vīcītaraṅgakallolaistaṭāsphālanabhīṣaṇaiḥ || 55 ||
[Analyze grammar]

tattvanāthoparisthaṃ tu puraṃ tatpārameśvaram |
himacandraśilābhiśca samantānnicitaṃ tu tam || 56 ||
[Analyze grammar]

prākāreṇa vicitreṇa gopurāṭṭālaśobhitam |
anekaguṇasañchannamanekāścaryasaṅkulam || 57 ||
[Analyze grammar]

tatra tattveśvaraṃ devaṃ devyādhiṣṭhitavigraham |
śyāmavarṇaṃ sutejāḍhyaṃ pāśahastaṃ sulocanam || 58 ||
[Analyze grammar]

ādhāraṃ sarvasṛṣṭestu mahāpīṭhoparisthitam |
kailāsadakṣiṇe śṛṅge anekaguṇasaṅkulam || 59 ||
[Analyze grammar]

śrīmajjālandharaṃ pīṭhaṃ tatrasthaṃ lakṣayetpriye |
kailāsasyottare śṛṅge anekārcisamākulam || 60 ||
[Analyze grammar]

grasantamiva trailokyaṃ sūryakoṭisamaprabham |
piṅgalaṃ dahanāvasthaṃ lelihānaṃ sudāruṇam || 61 ||
[Analyze grammar]

mamāpi devi duṣprekṣyaṃ kiṃ punastvitarairjanaiḥ |
trikoṇapuramadhyasthaṃ vajraprākāramaṇḍitam || 62 ||
[Analyze grammar]

vajrastambhamayaṃ divyaṃ puraṃ vai pārameśvaram |
kālāgnigopurāṭṭālaṃ samantātpariveṣṭitam || 63 ||
[Analyze grammar]

bahurūpasamākīrṇaṃ vidyāguṇavibhūṣitam |
anekāścaryasampannaṃ jīvabhūtaṃ jagattraye || 64 ||
[Analyze grammar]

āpūritamidaṃ yena tena tatpūrṇasaṃjñitam |
saptajihvāsamopetaṃ kālarūpaṃ ṣaḍānanam || 65 ||
[Analyze grammar]

pūrṇamāyā samāyuktaṃ sāñjanaṃ cārurūpiṇam |
śaktihastaṃ mahāvīryaṃ sṛṣṭisaṃhārakārakam || 66 ||
[Analyze grammar]

napuṃsakaguṇāntasthaṃ vyāptibhūtaṃ vinirgatam |
madhyapīṭhasya pūrveṇa cāgraśṛṅge vyavasthitam || 67 ||
[Analyze grammar]

padminīdalasaṅkāśaṃ dhūmravattāmravarcasam |
mahāpracaṇḍadaṇḍaughaiḥ sphālanollālalālasaiḥ || 68 ||
[Analyze grammar]

dhūyamānaṃ samantāttu śoṣayantaṃ carācaram |
ṣaḍasramaṇḍalāntasthaṃ sarvavyāpikuleśvaram || 69 ||
[Analyze grammar]

na tena rahitaṃ kiñcitsṛṣṭisaṃhāragocare |
indranīlanibhaiḥ stambhaiḥ samantānnicitaṃ puram || 70 ||
[Analyze grammar]

prākāragopurāṭṭālaṃ dhvajāekuśadhanurdharam |
pañcabāṇadharaṃ devaṃ kāmadevyā samanvitam || 71 ||
[Analyze grammar]

drāvayantaṃ jagatsarvaṃ śrutirūpaṃ tanūjjhitam |
caturdaśavidhasyāpi nāyako daṇḍadhārakaḥ || 72 ||
[Analyze grammar]

tasyecchāpreritaṃ sarvaṃ kāmādyaṃ sampravartate |
tenedaṃ cāgrakoṭisthaṃ manonmanyordhvasaṃsthitam || 73 ||
[Analyze grammar]

strīpuṃnapuṃsake dve tu pīṭhavyāptau pare viduḥ l |
kāmena kṣubhitaṃ tattvaṃ sthāṇusaṃjñā manonmanam || 74 ||
[Analyze grammar]

manonmanena samanaṃ dvāvetau tu napuṃsakau |
puṭarūpau samākhyātau tasmān'nyo vyāpinaḥ paraḥ || 75 ||
[Analyze grammar]

sā tu māyā parā devī durbhedyā cākṣayāvyayā |
vyāpinī sarvatattvānāmātmādau tvapare'dhvani || 76 ||
[Analyze grammar]

māyaiva sā ṣaḍadhvasya ṣaṭtriṃśānāṃ viśeṣataḥ |
yayā vibhajya cātmānaṃ svarūpe cādhvanirmitam || 77 ||
[Analyze grammar]

ardhakoṭyā adhaḥsthāne nādāntaṃ sanniveśitam |
unmanaḥ samanaścaiva vyāpino dhvanireva ca || 78 ||
[Analyze grammar]

pīṭhacatuṣkametattu sa evānyonyataḥ kramāt |
dhvanernādaḥ samutpannaḥ sa cānekavidhaḥ sthitaḥ || 79 ||
[Analyze grammar]

sūkṣmaścaiva susūkṣmaśca vyaktāvyakto'tha kṛtrimaḥ |
ātmano'pyardhakoṭyante adhaḥsthāne niveśitaḥ || 80 ||
[Analyze grammar]

tasmātsa kurute sṛṣṭimanekākārarūpiṇīm |
sūkṣmanādo guhāvāsī kālāgnau tu susūkṣmagaḥ || 81 ||
[Analyze grammar]

svasthānasthastu avyaktaḥ padānte vyakta-m-āśritaḥ |
kṛtrimaścaiva saṃyogātsa cākāśe vyavasthitaḥ || 82 ||
[Analyze grammar]

tasmādakṣarasantānaṃ vāgvilāsaṃ pravartate |
tena saṅkṣobhya cātmānaṃ avyaktāvyaktarūpiṇam || 83 ||
[Analyze grammar]

nirodhitaṃ tu tenedaṃ sūkṣmabhāvasya sambhavaḥ |
tena nairodhikaṃ nāma golākāraṃ vyavasthitam || 84 ||
[Analyze grammar]

ātmalagnasvarūpeṇa pratimūrti dvitīyakam |
tena saṅkṣobhya cātmānamardhacandravinirmitam || 85 ||
[Analyze grammar]

sravantamamṛtaṃ divyaṃ sarvasya jagataḥ sthitam |
tasya samplāvanātyarthaṃ visargābhiratastu yaḥ || 86 ||
[Analyze grammar]

tatrādityaṃ samutpannaṃ varṇānāṃ prabhumīśvaram |
bindurūpaṃ jagannāthaṃ kriyākālaguṇottaram || 87 ||
[Analyze grammar]

varṇasṛṣṭestu kartāraṃ dedīpyantaṃ suvarcasam |
unmanādicatuṣkasya sañjātedaṃ catuṣkalam || 88 ||
[Analyze grammar]

kṣubhitaṃ kramayogena viśuddhatanu śāmbhavam |
sthitaṃ ṣoḍaśabhedena catuṣkena pṛthakpṛthak || 89 ||
[Analyze grammar]

kulātītaśarīrasya piṇḍamādyaṃ catuṣkalam |
dvādaśāṅgaṃ kuleśasya mastake saṃvyavasthitam || 90 ||
[Analyze grammar]

catuṣkalaṃ dvitīyaṃ tu pīṭharūpaṃ jagāmbike |
nādāntordhvaṃ tu māyādyaṃ vijñeyaṃ tu puṭatrayam || 91 ||
[Analyze grammar]

lalāṭordhvaṃ kuleśasya jñātavyaṃ tu kuleśvari |
tadadhaḥ pañcadhā nādaṃ kṛtrimaṃ mukhamaṇḍale || 92 ||
[Analyze grammar]

nirodhaṃ tatsamaṃ jñeyaṃ candrasūryaṃ tatodare |
evaṃ viśuddhadevena ṣoḍaśāvayavaṃ tanum || 93 ||
[Analyze grammar]

akuleśakuleśānaṃ vibhajya ca niveśitam |
atra yogābhipannānāmavasthāṃ śṛṇu bhāvini || 94 ||
[Analyze grammar]

romāñcaścāśrupātaśca viṣuvaṃ candradarśanam |
pipīlikāparaḥ sparśaḥ sūryaṃ rātrau ca paśyati || 95 ||
[Analyze grammar]

utpatedgaganāmbhobhiḥ śabdānmuñcati dāruṇān |
vāgīśatvaṃ prapadyeta kiṃ tvabaddhapralāpinaḥ || 96 ||
[Analyze grammar]

kṣobhaḥ kṣudhājayo nidrā unmanatvaṃ kṣanātkṣanāt |
sugandhaśca sudīptaśca vācāsiddhiḥ pravartate || 97 ||
[Analyze grammar]

ṣoḍaśaite mahāvasthāḥ pratyakṣānubhaved yadi |
tadā tena tu dehena khecarīkulanandanaḥ || 98 ||
[Analyze grammar]

etatte sarahasyaṃ tu viśuddhaṃ kathitaṃ mayā |
idānīṃ śṛṇu kalyāṇi yathāvasthamanāhatam || 99 ||
[Analyze grammar]

kaṇṭhādhastātkuleśasya udarordhvamavasthitam |
krodhaśarmādibhiḥ siddhaiścakravartidaśānvitaḥ || 100 ||
[Analyze grammar]

ekarudraḥ suśarmā ca granthau nāle vyavasthitaḥ |
krodhājeśādayaḥ siddhāścakravartidale sthitāḥ || 101 ||
[Analyze grammar]

pūrveśagocarāntāste madhye devaḥ sadāśivaḥ |
cāroccāravicāraiśca ebhiḥ sārdhaṃ ramettu saḥ || 102 ||
[Analyze grammar]

rājyakrīḍāmathordhve ca saṃhārātmā jagattrayam |
māṃsādapiśunatvena hyabhilāṣo' dhunā punaḥ || 103 ||
[Analyze grammar]

āpyāyitamano hṛṣṭastuṣṭacittastu vatsalaḥ |
pṛthvīṃ bhramāmi nikhilāṃ vrajāmo girigahvaram || 104 ||
[Analyze grammar]

dravyamāvarjayāmāsa vilasāmo dadāmyaham |
paraṃ vairāgyamāpanno mokṣānveṣaṇatatparaḥ || 105 ||
[Analyze grammar]

gurumanveṣayiṣyāmi yena bhūyo na sambhavaḥ |
sandhinālāntarastho'sau pātālamanukāṅkṣati || 106 ||
[Analyze grammar]

divyasiddho bhaviṣyāmaḥ krīḍāmaḥ kāminījanaiḥ |
madhyadeśāntarastho'sau na kiñcidapi cintayet || 107 ||
[Analyze grammar]

sukhāvastho jitakrodhaḥ sattvāvastho jitendriyaḥ |
tiṣṭhate'nāhato devaścakravartyaṣṭakairvṛtaḥ || 108 ||
[Analyze grammar]

daśadhāvasthite cakre bhāvābhāvasamanvitaḥ |
guruvaktragato devaścakravartisamanvitaḥ || 109 ||
[Analyze grammar]

svabhāvaguṇasaṃyuktaṃ cintayantopadeśataḥ |
abhyasantasya deveśi avasthāḥ sambhavanti hi || 110 ||
[Analyze grammar]

puṃso bhedena jāyante sāttvarājasatāmasāḥ |
uttamo madhyamaśceti kanyasastu tṛtīyakaḥ || 111 ||
[Analyze grammar]

kanyase tāmasāvasthā rājasā sāttvikā punaḥ |
madhyame rajasā yuktaṃ sattvāvasthāditottamaḥ || 112 ||
[Analyze grammar]

yāśca tāḥ śṛṇu kalyāṇi yeṣu yogasya sādhanam |
tamo moho rajaḥ śokaścatuṣkaṃ kanyasādikam || 113 ||
[Analyze grammar]

lolupā rāgavatyā ca kāmukā cāpalāyinī |
madhyamādiṣvavasthaitāḥ kanyase tu dvitīyakā || 114 ||
[Analyze grammar]

prabhāvatī sutārā ca bimbā bimbakhageśvarī |
jyeṣṭhādimadhyame dvisthā tristhā kanyasagocare || 115 ||
[Analyze grammar]

udayanti kramā hyetāḥ samādhiviṣaye sthitāḥ |
antimaikā dvimadhyasthā tridhāvasthā tu kanyase || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 11

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: