Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 8

tataḥ kaliṅgasenāyāḥ smarannanupamaṃ vapuḥ |
ekadā manmathāviṣṭo niśi vatseśvaro 'bhavat || 1 ||
[Analyze grammar]

utthāya khaḍgahastaḥ san gatvaiva praviveśa saḥ |
ekākī mandiraṃ tasyāḥ kṛtātithyādarastayā || 2 ||
[Analyze grammar]

tatra prārthayamānas tāṃ bhāryārthe sa mahīpatiḥ |
parapatnyahamasmīti pratyākhyātastayābravīt || 3 ||
[Analyze grammar]

tṛtīyaṃ puruṣaṃ prāptā yatastvamasi bandhakī |
paradāragato doṣo na me tvadgamane tataḥ || 4 ||
[Analyze grammar]

evaṃ kaliṅgasenā sā rājñoktā pratyuvāca tam |
tvadartham āgatā rājannahaṃ vidyādhareṇa hi || 5 ||
[Analyze grammar]

vyūḍhā madanavegena svairaṃ tvadrūpadhāriṇā |
sa evaikaś ca bhartā me tatkasmādasmi bandhakī || 6 ||
[Analyze grammar]

kiṃ vātikrāntabandhūnāṃ svecchācārahatātmanām |
imāstā vipadaḥ strīṇāṃ kumārīṇāṃ kathaiva kā || 7 ||
[Analyze grammar]

dṛṣṭāśakunayā sakhyā niṣiddhāpi vyasarjayam |
tvatpārśvaṃ yadahaṃ dūtaṃ tasya cedaṃ phalaṃ mama || 8 ||
[Analyze grammar]

tatspṛśyasi balānmāṃ cet prāṇāṃstyakṣyāmy ahaṃ tataḥ |
kā nāma kulajā hi strī bhartṛdrohaṃ kariṣyati || 9 ||
[Analyze grammar]

tathā ca kathayāmy atra tava rājan kathāṃ śṛṇu |
purābhūd indradattākhyaś cedideśamahīpatiḥ || 10 ||
[Analyze grammar]

sa pāpaśodhane tīrthe kīrtyai devakulaṃ mahat |
cakre yaśaḥśarīrārthī śarīraṃ vīkṣya bhaṅguram || 11 ||
[Analyze grammar]

tac ca bhaktirasācchaśvadīkṣituṃ sa yayau nṛpaḥ |
sarvaś ca tīrthasnānāya sadā tatrāyayau janaḥ || 12 ||
[Analyze grammar]

ekadā ca dadarśaikāṃ tīrthasnānārtham āgatām |
sa rājātra vaṇigbhāryāṃ pravāsasthitabhartṛkām || 13 ||
[Analyze grammar]

svacchakāntisudhāsiktāṃ citrarūpavibhūṣaṇām |
jaṅgamām iva kaṃdarparājadhānīṃ manoramām || 14 ||
[Analyze grammar]

tvayāhaṃ vijaye viśvamiti prītyeva pādayoḥ |
āśliṣṭāṃ pañcabāṇasya tūṇīradvayaśobhayā || 15 ||
[Analyze grammar]

sā dṛṣṭaiva manas tasya jahāra nṛpatestathā |
yathānviṣya gṛhaṃ tasyāḥ sa yayau vivaśo niśi || 16 ||
[Analyze grammar]

tāṃ ca prārthayamānaḥ sañjagade sa tayā nṛpaḥ |
rakṣitā tvaṃ na yuktaṃ te paradārābhimarśanam || 17 ||
[Analyze grammar]

haṭhāt spṛśasi vā māṃ ced adharmas te mahān bhavet |
mariṣyāmi ca sadyo 'haṃ na sahiṣye ca dūṣaṇam || 18 ||
[Analyze grammar]

ity ukte 'pi tayā tasmin balaṃ rājñi cikīrṣati |
śīlabhraṃśabhayāttasyāḥ sadyo hṛdayamasphuṭat || 19 ||
[Analyze grammar]

tad dṛṣṭvā sapadi hrītaḥ sa gatvaiva yathāgatam |
dinaistenānutāpena rājā pañcatvamāyayau || 20 ||
[Analyze grammar]

ity ākhyāya kathāmetāṃ sabhayapraśrayānatā |
bhūyaḥ kaliṅgasenā sā vatseśvaramabhāṣata || 21 ||
[Analyze grammar]

tasmādadharme matprāṇaharaṇe mā matiṃ kṛthāḥ |
ihāśritāyā vastuṃ me dehi yāmyanyato 'nyathā || 22 ||
[Analyze grammar]

etatkaliṅgasenātaḥ śrutvā vatseśvaro 'tha saḥ |
vicārya virato bhūtvā dharmajñastām abhāṣata || 23 ||
[Analyze grammar]

rājaputri vasa svecchaṃ bhartrā samam ihādhunā |
nāhaṃ vakṣyāmi te kiṃcididānīṃ mā bhayaṃ kṛthāḥ || 24 ||
[Analyze grammar]

ity uktvaiva gate tasmin svairaṃ rājñi svamandiram |
śrutvā madanavegastannabhaso 'vatatāra saḥ || 25 ||
[Analyze grammar]

priye sādhu kṛtaṃ naivamakariṣyaḥ śubhe yadi |
nābhaviṣyacchubhaṃ yasmānnāsahiṣyata tanmayā || 26 ||
[Analyze grammar]

ity uktvā sāntvayitvā tāṃ niśāṃ nītvā tayā saha |
tatraiva gacchann āgacchann āsīd vidyādharo 'tha saḥ || 27 ||
[Analyze grammar]

kaliṅgasenāpi ca sā patyau vidyādhareśvare |
tatrāsta martyabhāve 'pi divyabhogasukhānvitā || 28 ||
[Analyze grammar]

vatsarājo 'pi taccintāṃ muktvā mantrivacaḥ smaran |
nananda labdhaṃ manvāno devīṃ rājyaṃ sutaṃ tathā || 29 ||
[Analyze grammar]

devī vāsavadattā ca mantrī yaugandharāyaṇaḥ |
abhūtāṃ nirvṛtau siddhe nītikalpalatāphale || 30 ||
[Analyze grammar]

atha gacchatsu divaseṣvāpāṇḍumukhapaṅkajā |
dadhre kaliṅgasenā sā garbhamutpannadohadā || 31 ||
[Analyze grammar]

tuṅgau virejatus tasyāḥ stanāvāśyāmacūcukau |
nidhānakumbhau kāmasya madamudrāṅkitāviva || 32 ||
[Analyze grammar]

tato madanavegastāmupetya patirabhyadhāt |
kaliṅgasene divyānāmasmākaṃ samayo 'sty ayam || 33 ||
[Analyze grammar]

jātaṃ mānuṣagarbhaṃ yan muktvā yāmo vidūrataḥ |
kaṇvāśrame na tatyāja menakā kiṃ śakuntalām || 34 ||
[Analyze grammar]

tvaṃ yadyapyapsarāḥ pūrvaṃ tadapyavinayānnijāt |
śakraśāpena saṃprātā mānuṣyaṃ devi sāṃpratam || 35 ||
[Analyze grammar]

tenaiva bandhakīśabdo jātaḥ sādhvyā apīha te |
tasmādapatyaṃ rakṣestvaṃ sthānaṃ yāsyāmy ahaṃ nijam || 36 ||
[Analyze grammar]

smariṣyasi yadā māṃ ca saṃnidhāsye tadā tava |
evaṃ kaliṅgasenāṃ tāmuktvā sāśruvilocanām || 37 ||
[Analyze grammar]

samāśvāsyātha dattvā ca tasyai tadratnasaṃcayam |
taccittaḥ samayākṛṣṭo yayau vidyādhareśvaraḥ || 38 ||
[Analyze grammar]

kaliṅgasenāpy atrāsīd apatyāśāṃ sakhīm iva |
ālambya vatsarājasya bhujacchāyāmapāśritā || 39 ||
[Analyze grammar]

atrāntare kṛtavatīṃ sāṅgabhartrāptaye tapaḥ |
ādideśa ratiṃ bharyāmanaṅgasyāmbikāpatiḥ || 40 ||
[Analyze grammar]

vatsarājagṛhe jāto dagdhapūrvaḥ sa te patiḥ |
naravāhanadattākhyo 'yonijo madvilaṅghanāt || 41 ||
[Analyze grammar]

madārādhanatastvaṃ tu martyaloke 'py ayonijā |
janiṣyase tatas tena bhartrā sāṅgena yokṣyase || 42 ||
[Analyze grammar]

evam uktvā ratiṃ śaṃbhuḥ prajāpatimathādiśat |
kaliṅgasenā tanayaṃ soṣyate divyasaṃbhavam || 43 ||
[Analyze grammar]

taṃ hṛtvā māyayā tasyāstatsthāne tvamimāṃ ratim |
nirmāya mānuṣīṃ kanyāṃ tyaktadivyatanuṃ kṣipeḥ || 44 ||
[Analyze grammar]

itīśvarājñām ādāya mūrdhni vedhasyatho gate |
kaliṅgasenā prasavaṃ prāpte kāle cakāra sā || 45 ||
[Analyze grammar]

jātamātraṃ sutaṃ tasyā hṛtvaivātra svamāyayā |
ratiṃ tāṃ kanyakāṃ kṛtvā nyadhādvidhiralakṣitam || 46 ||
[Analyze grammar]

sarvaś ca tatra tām eva kanyāṃ jātām alakṣata |
divāpyakāṇḍapratipaccandralekhāmivoditām || 47 ||
[Analyze grammar]

kāntidyotitatadvāsagṛhāṃ nirjitya kurvatīm |
ratnadīpaśikhāśreṇīrlajjitā iva niṣprabhāḥ || 48 ||
[Analyze grammar]

kaliṅgasenā tāṃ dṛṣṭvā jātām asadṛśīṃ sutām |
putrajanmādhikaṃ toṣādutsavaṃ vitatāna sā || 49 ||
[Analyze grammar]

atha vatseśvaro rājā sadevīkaḥ samantrikaḥ |
kanyāṃ kaliṅgasenāyā jātāṃ śuśrāva tādṛśīm || 50 ||
[Analyze grammar]

śrutvā ca sa nṛpo 'kasmāduvāceśvaracoditaḥ |
devīṃ vāsavadattāṃ tāṃ stite yaugandharāyaṇe || 51 ||
[Analyze grammar]

jāne kaliṅgasenaiṣā divyā strī śāpataścyutā |
asyāṃ jātā ca kanyevaṃ divyaivāścaryarūpadhṛk || 52 ||
[Analyze grammar]

tadasau kanyakā tulyā rūpeṇa tanayasya me |
naravāhanadattasya mahādevītvamarhati || 53 ||
[Analyze grammar]

tac chrutvā jagade rājā devyā vāsavadattayā |
mahārāja kim evaṃ tvamakasmādadya bhāṣase || 54 ||
[Analyze grammar]

kuladvayaviśuddho 'yaṃ kva putraste bata kva sā |
kaliṅgasenātanayā bandhakīgarbhasaṃbhavaḥ || 55 ||
[Analyze grammar]

śrutvaitad vimṛśan rājā so 'bravīn na hy ahaṃ svataḥ |
vadāmy etat praviśyāntaḥ ko'pi jalpayatīva mām || 56 ||
[Analyze grammar]

naravāhanadattasya kanyeyaṃ pūrvanirmitā |
bhāryety evaṃ vadantīṃ ca śṛṇomīva giraṃ divaḥ || 57 ||
[Analyze grammar]

kaliṅgasenā kiṃ cāsāv ekapatnī kulodgatā |
pūrvakarmavaśāt tv asyā bandhakīśabdasaṃbhavaḥ || 58 ||
[Analyze grammar]

iti rājñodite prāha mantrī yaugandharāyaṇaḥ |
śrūyate deva yaccakre ratirdagdhe smare tapaḥ || 59 ||
[Analyze grammar]

martyalokāvatīrṇena saśarīreṇa saṃgamaḥ |
martyabhāvagatāyāste svena bhartrā bhaviṣyati || 60 ||
[Analyze grammar]

iti cādādvaraṃ śarvo ratyai svapatimīpsave |
kāmāvatāraś coktaḥ prāgdivyavācā sutas tava || 61 ||
[Analyze grammar]

ratyāvataraṇīyaṃ ca martyabhāve harājñayā |
garbhagrāhikayā cādya mam aivaṃ varṇitaṃ rahaḥ || 62 ||
[Analyze grammar]

mayā kaliṅgasenāyā garbhaḥ prāggarbhaśayyayā |
yukto dṛṣṭastadaivānyadapaśyaṃ tadvivarjitam || 63 ||
[Analyze grammar]

tadāścaryaṃ vilokyāhaṃ tavākhyātum ihāgatā |
iti striyā tayoktaṃ me jātaiṣā pratibhāpi te || 64 ||
[Analyze grammar]

tajjāne māyayā devaiḥ saiṣā ratirayonijā |
kaliṅgasenātanayā garbhacauryeṇa nirmitā || 65 ||
[Analyze grammar]

bhāryā kāmāvatārasya putrasya tava bhūpate |
tathā cātra kathāmetāṃ yakṣasaṃbandhinīṃ śṛṇu || 66 ||
[Analyze grammar]

bhṛtyo vaiśravaṇasyābhūd virūpākṣa iti śrutaḥ |
yakṣo nidhānalakṣāṇāṃ pradhānādhyakṣatāṃ gataḥ || 67 ||
[Analyze grammar]

mathurāyāṃ bahiḥsaṃsthaṃ nidhānaṃ sa ca rakṣitum |
yakṣaṃ niyuktavānekaṃ śilāstambhamivācalam || 68 ||
[Analyze grammar]

tatra taṃ nagarīvāsī kaścitpāśupato dvijaḥ |
nidhānānveṣaṇāyāgāt khanyavādī kadācana || 69 ||
[Analyze grammar]

sa mānuṣavasādīpahasto yāvatparīkṣate |
sthānaṃ tattāvadasyātra karāddīpaḥ papāta saḥ || 70 ||
[Analyze grammar]

lakṣaṇena ca tenātra sthitaṃ nidhimavetya saḥ |
udghāṭayitumārebhe sahānyaiḥ sakhibhirdvijaiḥ || 71 ||
[Analyze grammar]

atha yo 'sau niyukto 'bhūd yakṣo rakṣāvidhau sa tat |
dṛṣṭvā gatvā yathāvastu virūpākṣaṃ vyajijñapat || 72 ||
[Analyze grammar]

gaccha vyāpādaya kṣipraṃ kṣudrāṃs tān khanyavādinaḥ |
ity ādideśa taṃ yakṣaṃ virūpākṣaḥ sa kopanaḥ || 73 ||
[Analyze grammar]

tataḥ sa yakṣo gatvaiva svayuktyā nijaghāna tān |
nidhānavādino viprānasaṃprāptamanorathān || 74 ||
[Analyze grammar]

tad buddhvā dhanadaḥ kruddho virūpākṣam uvāca tam |
brahmahatyā kathaṃ pāpa kāritā sahasā tvayā || 75 ||
[Analyze grammar]

durgato vārtikajano lobhāt kiṃ nāma nācaret |
nivāryate sa vitrāsya vighnaistaistair na hanyate || 76 ||
[Analyze grammar]

ity uktvātha śaśāpainaṃ virūpākṣaṃ dhanādhipaḥ |
martyayonau prajāyasva duṣkṛtācaraṇād iti || 77 ||
[Analyze grammar]

prāptaśāpo 'tha kasyāpi bhūtale brāhmaṇasya saḥ |
virūpākṣaḥ suto jāto brāhmaṇasyāgrahāriṇaḥ || 78 ||
[Analyze grammar]

tato 'sya yakṣiṇī patnī dhanādhyakṣaṃ vyajijñapat |
deva yatra sa bhartā me kṣiptas tatraiva māṃ kṣipa || 79 ||
[Analyze grammar]

prasīda na hi śaknomi viyuktā tena jīvitum |
evaṃ tayā sa vijñaptaḥ sādhvyā vaiśravaṇo 'bhyadhāt || 80 ||
[Analyze grammar]

tasya viprasya sadane jāto bhartā sa te 'naghe |
tasyaiva dāsyā gehe tvaṃ nipatiṣyasyayonijā || 81 ||
[Analyze grammar]

tatra tena samaṃ bhartrā saṃgamaste bhaviṣyati |
tvatprasādātsa śāpaṃ ca tīrtvā matpārśvameṣyati || 82 ||
[Analyze grammar]

iti vaiśravaṇādeśāt sādhvī sā patitā tataḥ |
dāsyās tasyā gṛhadvāri kanyā bhūtvaiva mānuṣī || 83 ||
[Analyze grammar]

akasmāc ca tayā dāsyā kanyā dṛṣṭādbhutākṛtiḥ |
gṛhītvā darśitā cāsya svāmino 'tra dvijanmanaḥ || 84 ||
[Analyze grammar]

divyeyaṃ kanyakā kāpi niḥsaṃdehamayonijā |
ity ātmā mama vaktīhānaya tāṃ tvamaśaṅkitam || 85 ||
[Analyze grammar]

iyaṃ hi mama putrasya manye bhāryātvamarhati |
iti so 'pi dvijo dāsīṃ tāmuvāca nananda ca || 86 ||
[Analyze grammar]

kramādatra vivṛddhā sā kanyā viprātmajaś ca saḥ |
anyonyadarśanābaddhagāḍhasnehau babhūvatuḥ || 87 ||
[Analyze grammar]

tataḥ kṛtavivāhau tau tena vipreṇa daṃpatī |
ajātismaraṇe 'py āstāmuttīrṇavirahāviva || 88 ||
[Analyze grammar]

atha kālena dehānte tayā so 'nugataḥ patiḥ |
tattapaḥkṣatapāpaḥ sanyakṣaḥ svaṃ prāptavān padam || 89 ||
[Analyze grammar]

itīhāvatarantyeva nirāgastvādayonijāḥ |
bhūtale kāraṇavaśāddivyā daivatanirmitāḥ || 90 ||
[Analyze grammar]

kulaṃ kiṃ nṛpate te 'syās tasmād bhārya sutasya te |
kaliṅgasenāputrīyaṃ yathoktaṃ d aivanirmitā || 91 ||
[Analyze grammar]

yaugandharāyaṇenaivam ukte vatseśvaraś ca tat |
devī vāsavadattā ca tatheti hṛdi cakratuḥ || 92 ||
[Analyze grammar]

tatas tasmin gṛhaṃ yāte mantrimukhye sa bhūpatiḥ |
pānādikrīḍayā ninye sabhāryastaddinaṃ sukhī || 93 ||
[Analyze grammar]

tato dineṣu gacchatsu mohabhraṣṭasvakasmṛtiḥ |
kaliṅgasenātanayā sā samaṃ rūpasaṃpadā || 94 ||
[Analyze grammar]

krameṇa vavṛdhe nāmnā kṛtā madanamañcukā |
sutā madanavegasyetyato mātrā janena ca || 95 ||
[Analyze grammar]

nūnaṃ sā śiśriye rūpaṃ sarvānyavarayoṣitām |
anyathā tāḥ puras tasyā virūpā jajñire katham || 96 ||
[Analyze grammar]

śrutvā rūpavatīṃ tāṃ ca kautukātsvayam ekadā |
devi vāsavadattā tāmānināyātmano 'ntikam || 97 ||
[Analyze grammar]

tatra dhātryā mukhāsaktāṃ vatsarājo dadarśa tām |
yaugandharāyaṇādyāś ca varterdīpaśikhām iva || 98 ||
[Analyze grammar]

dṛṣṭvā cādṛṣṭapūrvaṃ tat tasyā netrāmṛtaṃ vapuḥ |
ratir evāvatīrṇeyam iti mene na tatra kaḥ || 99 ||
[Analyze grammar]

tataś cānāyayāṃcakre devyā vāsavadattayā |
naravāhanadatto 'tra jagannetrotsavaḥ sutaḥ || 100 ||
[Analyze grammar]

so 'tra phullamukhāmbhoje dīprāṃ madanamañcukām |
tām apaśyannavāṃ saurīm iva padmākaraḥ prabhām || 101 ||
[Analyze grammar]

sāpi taṃ locanānandaṃ paśyantī vikacānanā |
na tṛptimāyayau bālā cakorīvāmṛtatviṣam || 102 ||
[Analyze grammar]

tataḥprabhṛti tau bālāvapi sthātuṃ na śekatuḥ |
dṛṣṭipāśairivābaddhau pṛthagbhūtāvapi kṣaṇam || 103 ||
[Analyze grammar]

dinairniścitya saṃbandhaṃ devanirmitam eva tu |
vivāhavidhaye buddhiṃ vyadhād vatseśvarastayoḥ || 104 ||
[Analyze grammar]

kaliṅgasenā tad buddhvā nananda ca babandha ca |
naravāhanadatte 'smiñ jāmātṛprītito dhṛtim || 105 ||
[Analyze grammar]

saṃmantrya mantribhiḥ sārdhaṃ tataś cākārayatpṛthak |
vatsarājaḥ svaputrasya tasya svam iva mandiram || 106 ||
[Analyze grammar]

tataḥ saṃbhṛtya saṃbhārān putraṃ rājā sa kālavit |
yauvarājye 'bhyaṣiñcat taṃ dṛṣṭaślāghyaguṇagraham || 107 ||
[Analyze grammar]

pūrvaṃ tasyāpatanmūrdhni pitrorānandabāṣpajam |
tataḥ śrautamahāmantrapūtaṃ sattīrthajaṃ payaḥ || 108 ||
[Analyze grammar]

abhiṣekāmbubhis tasya dhaute vadanapaṅkaje |
citraṃ nirmalatāṃ prāpurmukhāni kukuhām api || 109 ||
[Analyze grammar]

maṅgalyāmālyapuṣpeṣu tasya kṣipteṣu mātṛbhiḥ |
mumoca divyamālyaughavarṣaṃ dyaur api tatkṣanam || 110 ||
[Analyze grammar]

devadundubhinirhrādaspardhayeva jajṛmbhire |
ānandatūryanirghoṣapratiśabdā nabhastale || 111 ||
[Analyze grammar]

praṇanāmābhiṣiktaṃ taṃ yuvarājaṃ na tatra kaḥ |
svaprabhāvād ṛte tenaivonnanāma tadā hi saḥ || 112 ||
[Analyze grammar]

tato vatseśvaras tasya sūnorbālasakhīnsataḥ |
svamantriputrān āhūya sacivatve samādiśat || 113 ||
[Analyze grammar]

yaugandharāyaṇasutaṃ mantritve marubhūtikam |
senāpatye hariśikhaṃ rumaṇvattanayaṃ tataḥ || 114 ||
[Analyze grammar]

vasantakasutaṃ krīḍāsakhitve tu tapantakam |
gomukhaṃ ca pratīhāradhurāyāmityakātmajam || 115 ||
[Analyze grammar]

paurohitye ca pūrvoktāvubhau piṅgalikāsutau |
vaiśvānaraṃ śāntisomaṃ bhrātuḥ putrau purodhasaḥ || 116 ||
[Analyze grammar]

ity ājñapteṣu putrasya sācivye teṣu bhūbhṛtā |
gamanādudabhūd vāṇī puṣpavṛṣṭipuraḥsara || 117 ||
[Analyze grammar]

sarvārthasādhakā ete bhaviṣyantyasya mantriṇaḥ |
śarīrād avibhinno 'sya gomukhastu bhaviṣyati || 118 ||
[Analyze grammar]

ity ukto divyayā vācā hṛṣṭo vatseśvaraś ca saḥ |
sarvān saṃmānayām āsa vastrair ābharaṇaiś ca tān || 119 ||
[Analyze grammar]

anujīviṣu tasmiṃś ca vasu varṣati rājani |
daridraśabdasyaikasya nāsīt tatrārthasaṃgatiḥ || 120 ||
[Analyze grammar]

pavanollāsitākṣiptapatākāpaṭapaṅktibhiḥ |
āhūtair iva sāpūri nartakīcāraṇaiḥ purī || 121 ||
[Analyze grammar]

āgādvaidyādharī sākṣāllakṣmīs tasyaiva bhāvinī |
kaliṅgasenājāmātur utsave 'tra bhaviṣyataḥ || 122 ||
[Analyze grammar]

tato vāsavadattā ca sā ca padmāvatī tathā |
harṣeṇa nanṛtustisro militā iva śaktayaḥ || 123 ||
[Analyze grammar]

mārutāndolitalatāḥ pranṛtyanniva sarvataḥ |
udānataravo 'py atra cetaneṣu kathaiva kā || 124 ||
[Analyze grammar]

tataḥ kṛtābhiṣekaḥ sannāruhya jayakuñjaram |
naravāhanadattaḥ sa yuvarājo viniryayau || 125 ||
[Analyze grammar]

avākīryata cotkṣiptairnetrairnīlasitāruṇaiḥ |
paurastrībhiḥ sa nīlābjalājapadmāñjaliprabhaiḥ || 126 ||
[Analyze grammar]

dṛṣṭvā ca tatpurīpūjyadevatā bandimāgadhaiḥ |
stūyamānaḥ sasacivaḥ sa viveśa svamandiram || 127 ||
[Analyze grammar]

tatra divyāni bhojyāni tathā pānānyupāharat |
kaliṅgasenā tasyādau svavibhūtyadhikāni sā || 128 ||
[Analyze grammar]

dadau tasmai suvastrāṇi divyānyābharaṇāni ca |
samantrisakhibhṛtyāya jāmātṛsnehakātarā || 129 ||
[Analyze grammar]

evaṃ mahotsavenāsāvamṛtāsvādasundaraḥ |
eṣāṃ vatseśvarādīnāṃ sarveṣāṃ vāsaro yayau || 130 ||
[Analyze grammar]

tato niśāyāṃ prāptāyāṃ sutodvāhavimarśinī |
kaliṅgasenā sasmāra tāṃ sā somaprabhāṃ sakhim || 131 ||
[Analyze grammar]

etayā smṛtamātrāṃ tāṃ mayāsurasutāṃ tadā |
bhavyāṃ bhartā mahājñānī jagāda nalakūbaraḥ || 132 ||
[Analyze grammar]

kaliṅgasenā tvāmadya sotsukā smarati priye |
tadgaccha divyamudyānaṃ kuru caitatsutākṛte || 133 ||
[Analyze grammar]

ity uktvā bhāvi bhūtaṃ ca kathayitvā catadgatam |
tadaiva preṣayām āsa patnīṃ somaprabhāṃ patiḥ || 134 ||
[Analyze grammar]

sā cāgatya cirotkaṇṭhākṛtakaṇṭhagrahāṃ sakhīm |
kaliṅgasenāṃ kuśalaṃ pṛṣṭvā somaprabhābravīt || 135 ||
[Analyze grammar]

vidyādhareṇa tāvattvaṃ pariṇītā maharddhinā |
avatīrṇā ratiste ca sutā śārvādanugrahāt || 136 ||
[Analyze grammar]

kāmāvatārasyaiṣā ca vatseśāl labdhajanmanaḥ |
naravāhanadattasya pūrvabhāryā vinirmitā || 137 ||
[Analyze grammar]

vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati |
tasyaiṣānyāvarodhānāṃ mūrdhni mānyā bhaviṣyati || 138 ||
[Analyze grammar]

tvaṃ cāvatīrṇā bhūloke śakraśāpacyutāpsaraḥ |
niṣpannakāryaśeṣā ca śāpamuktimavāpsyasi || 139 ||
[Analyze grammar]

etan me sarvamākhyātaṃ bhartrā jñānavatā sakhi |
tasyāccintā na te kāryā bhāvi sarvaṃ śubhaṃ tava || 140 ||
[Analyze grammar]

ahaṃ ceha karomyeṣā divyaṃ tvattanayākṛte |
udyānaṃ nāsti pātāle na bhūmau yanna vā divi || 141 ||
[Analyze grammar]

ity uktvā divyamudyānaṃ sā nirāya svamāyayā |
kaliṅgasenām āmantrya sotkāṃ somaprabhā yayau || 142 ||
[Analyze grammar]

tato niśi prabhātāyāmakasmānnandanaṃ divaḥ |
bhūmāviva cyutaṃ loko dadarśodyānamatra tat || 143 ||
[Analyze grammar]

buddhvāta rājā vatseśaḥ sabhāryaḥ sacivaiḥ saha |
naravāhanadattaś ca sānugo 'tra samāyayau || 144 ||
[Analyze grammar]

dadṛśuste tamudyānaṃ sadā puṣpaphaladrumam |
nānāmaṇimayastambhabhittibhūbhāgavāpikam || 145 ||
[Analyze grammar]

suvarṇavarṇavihagaṃ divyasaurabhamārutam |
devādeśāvatīrṇaṃ tatsvargāntaram iva kṣitau || 146 ||
[Analyze grammar]

dṛṣṭvā tadadbhutaṃ rājā kimetad iti pṛṣṭavān |
kaliṅgasenām ātithyavyagrāṃ vatseśvarastadā || 147 ||
[Analyze grammar]

sā pratyuvāca sarveṣu śṛnvatsu nṛpatiṃ ca tam |
viśvakarmāvatāro 'sti mayo nāma mahāsuraḥ || 148 ||
[Analyze grammar]

yudhiṣṭhirasya yaś cakre puraṃ ramyaṃ ca vajriṇaḥ |
tasya somaprabhā nāma tanayāsti sakhī mama || 149 ||
[Analyze grammar]

tayā rātrāvihāgatya matsamīpaṃ svamāyayā |
prītyā kṛtamidaṃ divyamudyānaṃ matsutākṛte || 150 ||
[Analyze grammar]

ity uktvā yac ca saskhyāsyā bhūtaṃ bhāvyuditaṃ tayā |
tattayaivoktamity uktvā tadā sarvaṃ śaśaṃsa sā || 151 ||
[Analyze grammar]

tataḥ kaliṅgasenoktiṃ sasaṃvādāmavekṣya tām |
nirastasaṃśayāḥ sarve toṣaṃ tatrātulaṃ yayuḥ || 152 ||
[Analyze grammar]

kaliṅgasenāthithyena nināya divasaṃ ca tam |
udyāne 'traiva vatseśo bhāryāputrādibhiḥ saha || 153 ||
[Analyze grammar]

anyedyurnirgato draṣṭuṃ devaṃ devakule ca saḥ |
dadarśa nṛpatirbahnīḥ suvastrābharaṇāḥ striyaḥ || 154 ||
[Analyze grammar]

kā yūyamiti pṛṣṭāś ca tena tāstaṃ babhāṣire |
vayaṃ vidyāḥ kalāścaitāstvatputrārtham ihāgatāḥ || 155 ||
[Analyze grammar]

gatvā viśāma khastāntarity uktvā tāstiro 'bhavan |
savismayaḥ sa rājāpi vatseśo 'bhyantaraṃ yayau || 156 ||
[Analyze grammar]

tatra vāsavadattāyai devyai mantrigaṇāya ca |
tacchaśaṃsābhyanandaṃste devatānugrahaṃ ca tam || 157 ||
[Analyze grammar]

tato rājanideśena viṇā vāsavadattayā |
naravāhanadatte 'tra praviṣṭe jagṛhe kṣaṇāt || 158 ||
[Analyze grammar]

vādayantīṃ tatas tāṃ ca mātaraṃ vinayena saḥ |
rājaputro 'bravīdvīṇā cyutā sthānādasāviti || 159 ||
[Analyze grammar]

tvaṃ vādaya gṛhāṇaitām iti pitrodite 'tha saḥ |
vīṇām avādayat kurvan gandharvān api vismitān || 160 ||
[Analyze grammar]

evaṃ sarvāsu vidyāsu kalāsu ca parīkṣitaḥ |
pitrā yāvadvṛtastābhiḥ svayaṃ sarvaṃ viveda saḥ || 161 ||
[Analyze grammar]

vīkṣya taṃ saguṇaṃ putraṃ vatseśastām aśikṣayat |
kaliṅgasenātanayāṃ nṛttaṃ madanamañcukām || 162 ||
[Analyze grammar]

yathā yathā pūrṇakalā sābhūttanurivandavī |
naravāhanadattābdhiścakṣubhe sa tathā tathā || 163 ||
[Analyze grammar]

araṃsta tāṃ ca gāyantīṃ nṛtyantīṃ ca vilokayan |
paṭhantīm iva kāmājñāmaṅgādyabhinayair vṛtām || 164 ||
[Analyze grammar]

sāpi kṣaṇamapaśyantī tamudaśruḥ sudhāmayam |
kāntamāsīduṣaḥkāle jalārdr eva kumudvatī || 165 ||
[Analyze grammar]

satataṃ cāsahaḥ sthātuṃ tanmukhālokanaṃ vinā |
naravāhanadatto 'sau tattadudyānamāyayau || 166 ||
[Analyze grammar]

tatra pārśvaṃ tayānīya sutāṃ madanamañcukām |
kaliṅgasenayā prītyā rajyamānaḥ sa tasthivān || 167 ||
[Analyze grammar]

gomukhaś cāsya cittajñaḥ svāmino 'tra cirasthitim |
icchan kaliṅgasenāyai tāṃ tām akathayat kathām || 168 ||
[Analyze grammar]

cittagraṇeṇa tenāsyā rājaputrastutoṣa saḥ |
hṛdayānupraveśo hi prabhoḥ saṃvananaṃ param || 169 ||
[Analyze grammar]

nṛttādiyogyāṃ kurute tasmin madanamañcukām |
tatra svayaṃ ca saṃgītaveśmanyudyānavartini || 170 ||
[Analyze grammar]

naravāhanadattaḥ sa hrepayanvaracāraṇān |
tasyāṃ priyāyāṃ nṛtyantyāṃ sarvātodyānyavādayat || 171 ||
[Analyze grammar]

jigāya cāgatān digbhyo vividhān paṇḍitāṃs tathā |
gajāśvarathaśastrāstracitrapustādikovidaḥ || 172 ||
[Analyze grammar]

evaṃ viharato vidyāsvayaṃvaravṛtasya te |
naravāhanadattasya śaiśave vāsarā yayuḥ || 173 ||
[Analyze grammar]

ekadā cātra yātrāyām udyānaṃ sa priyāsakhaḥ |
yayau nāgavanaṃ nāma rājaputraḥ samantrikaḥ || 174 ||
[Analyze grammar]

tatrābhilāṣiṇī kācidvaṇigbhāryā nirākṛtā |
iyeṣa gomukhaṃ hantuṃ saviṣāhṛtapānakā || 175 ||
[Analyze grammar]

tadviveda ca tatsakhyā mukhādatra sa gomukhaḥ |
nādade pānakaṃ tac ca striya evaṃ nininda ca || 176 ||
[Analyze grammar]

aho dhātrā purā sṛṣṭaṃ sāhasaṃ tadanu striyaḥ |
naitāsāṃ duṣkaraṃ kiṃcin nisargād iha vidyate || 177 ||
[Analyze grammar]

nūnaṃ strī nāma sṛṣṭeyamamṛtena viṣeṇa ca |
anuraktāmṛtaṃ sā hi viraktā viṣam eva ca || 178 ||
[Analyze grammar]

jñāyate kāntavadanā kena pracchannapātakā |
kustrī praphullakamalā gūḍhanakr eva padminī || 179 ||
[Analyze grammar]

divaḥ patati kācittu guṇacakrapracodinī |
bhartṛślāhāsahā sustrī prabhā bhānorivāmalā || 180 ||
[Analyze grammar]

hantyevāśu gṛhītānyā pararaktā gataspṛhā |
pāpā virāgaviṣabhṛdbhartāraṃ bhujagīva sā || 181 ||
[Analyze grammar]

tathā hi kutracidgrāme śatrughna iti ko 'py abhūt |
puruṣas tasya bhāryā ca babhūva vyabhicāriṇī || 182 ||
[Analyze grammar]

sa dadarśaikadā sāyaṃ bhāryāṃ tāṃ jārasaṃgatām |
jaghāna taṃ ca tajjāraṃ khaḍgenāntargṛhasthitam || 183 ||
[Analyze grammar]

rātryapekṣī ca tasthau sa dvāri bhāryāṃ nirudhya tām |
tatkālaṃ ca nivāsārthī tamatra pathiko 'bhyagāt || 184 ||
[Analyze grammar]

dattvā tasyāśrayaṃ yuktyā tenaiva saha taṃ hatam |
pāradārikamādāya rātrau tatrāṭavīṃ yayau || 185 ||
[Analyze grammar]

tatrāndhakūpe yāvatsa śavaṃ kṣipati taṃ tayā |
tāvadāgatayā paścātkṣiptaḥ so 'py atra bhāryayā || 186 ||
[Analyze grammar]

evaṃ kuyoṣitkurute kiṃ kiṃ nāma na sāhasam |
iti strīcaritaṃ bālo 'py anindatso 'tra gomukhaḥ || 187 ||
[Analyze grammar]

tato nāgavane tatra nāgānabhyarcya sa svayam |
naravāhanadatto 'gāt svāvāsaṃ saparicchadaḥ || 188 ||
[Analyze grammar]

tatra jijñāsur anyedyuḥ sacivān gomukhādikān |
jānann api sa papraccha rājanīteḥ samuccayam || 189 ||
[Analyze grammar]

sarvajñastvaṃ tathāpyetadbrūmaḥ pṛṣṭā vayaṃ tvayā |
ity uktvā sāramanyonyaṃ te niścityaivamabruvan || 190 ||
[Analyze grammar]

āruhya nṛpatiḥ pūrvamindriyāśvānvaśīkṛtān |
kāmakrodhādikāñjitvā ripūnābhyantarāṃś ca tān || 191 ||
[Analyze grammar]

jayedātmānamevādau vijayāyānyavidviṣām |
ajitātmā hi vivaśī vaśīkuryātkathaṃ param || 192 ||
[Analyze grammar]

tato jānapadatvādiguṇayuktāṃś ca mantriṇaḥ |
purohitaṃ cātharvajñaṃ kuryād dakṣaṃ taponvitam || 193 ||
[Analyze grammar]

upādhibhirbhaye lobhe dharme kāme parīkṣitān |
yogyeṣv amātyān kāryeṣu yuñjītāntaravittamaḥ || 194 ||
[Analyze grammar]

satyaṃ dveṣaprayuktaṃ vā snehoktaṃ svarthasaṃhatam |
vacasteṣāṃ parīkṣeta mithaḥ kāryeṣu jalpatām || 195 ||
[Analyze grammar]

satye tuṣyed asatye tu yathārhaṃ daṇḍam ācaret |
jijñāseta pṛthak caiṣāṃ cārair ācaritaṃ sadā || 196 ||
[Analyze grammar]

ity anāvṛtadṛk paśyan kāryāṇy utkhāya kaṇṭakān |
upārjya koṣadaṇḍādi sādhayed baddhamūlatām || 197 ||
[Analyze grammar]

utsāhaprabhutāmantraśaktitrayayutas tataḥ |
paradeśajigīṣuḥ syādvicārya svaparāntaram || 198 ||
[Analyze grammar]

āptaiḥ śrutānvitaiḥ prājñairmantraṃ kuryādanāyatam |
tairniścitaṃ svabuddhyā tatsarvāṅgaṃ pariśodhayet || 199 ||
[Analyze grammar]

sāmadānādyupāyajño yogakṣemaṃ prasādhayet |
prayuñjīta tataḥ saṃdhivigrahādīn guṇāṃś ca ṣaṭ || 200 ||
[Analyze grammar]

evaṃ vitandro vidadhatsvadeśaparadeśayoḥ |
cintāṃ rājā jayatyeva na punarjātu jīyate || 201 ||
[Analyze grammar]

ajñastu kāmalobhāndho vṛthā mārgapradarśibhiḥ |
nītvā śvabhreṣu nikṣipya muṣyate dhūrtaceṭakaiḥ || 202 ||
[Analyze grammar]

naivāvakāśaṃ labhate rājñas tasyāntike 'paraḥ |
dhūrtair nibaddhavāṭasya śāler iva kṛṣīvalaiḥ || 203 ||
[Analyze grammar]

antarbhūya rahasyeṣu tair vaśīkriyate hi saḥ |
tataḥ śrīraviśeṣajñātkhinnā tasmātpalāyate || 204 ||
[Analyze grammar]

tasmājjitātmā rājā syādyuktadaṇḍo viśeṣavit |
prajānur āgād evaṃ hi sa bhavedbhājanaṃ śriyaḥ || 205 ||
[Analyze grammar]

pūrvaṃ ca śūrasenākhyo bhṛtyaikapratyayo nṛpaḥ |
sacivaiḥ peṭakaṃ kṛtvā bhujyate sma vaśīkṛtaḥ || 206 ||
[Analyze grammar]

yas tasya sevako rājñastasmai tanmantriṇo 'tra te |
dātuṃ naicchaṃstṛṇam api ditsatyapi ca bhūpatau || 207 ||
[Analyze grammar]

teṣāṃ tu sevako yo 'tra dadustasmai svayaṃ ca te |
te ca vijñapya rājānamanarhāyāpyadāpayan || 208 ||
[Analyze grammar]

tad dṛṣṭvā sa nṛpo buddhvā śanaistaddhūrtapeṭakam |
anyonyaṃ prajñayā yuktyā sacivāṃstānabhedayat || 209 ||
[Analyze grammar]

bhinneṣu teṣu naṣṭeṣu mithaḥ paiśunyakāriṣu |
samyak chaśāsa rājyaṃ tat sa rājānyair avañcitaḥ || 210 ||
[Analyze grammar]

harisiṃhaś ca rājābhūtsāmātyo nītitattvavit |
kṛtabhaktabudhāmātyaḥ sadurgaḥ sārthasaṃcayaḥ || 211 ||
[Analyze grammar]

anuraktāḥ prajāḥ kṛtvā ceṣṭate sma yathā tathā |
cakravartyabhiyukto 'pi na jagāma parābhavam || 212 ||
[Analyze grammar]

evaṃ vicāraś cintā ca sāraṃ rājye 'dhikaṃ nu kim |
ity ādyuktvā yathāsvaṃ te viremurgomukhādayaḥ || 213 ||
[Analyze grammar]

naravāhanadattaśca teṣāṃ śraddhāya tadvacaḥ |
cintye puruṣakartavye 'py acintyaṃ d aivamabhyadhāt || 214 ||
[Analyze grammar]

tataś cotthāya tair eva sākaṃ tāṃ prekṣituṃ yayau |
sa vilambakṛtotkaṇṭhāṃ priyāṃ madanamañcukām || 215 ||
[Analyze grammar]

prāpte tanmandiraṃ tasminn āsanasthe kṛtādarā |
kṣaṇaṃ kaliṅgasenātra gomukhaṃ vismitābravīt || 216 ||
[Analyze grammar]

naravāhanadatte 'tra rājasūtāvanāgate |
utsukā padavīmasya draṣṭuṃ madanamañcukā || 217 ||
[Analyze grammar]

harmyāgrabhūmim ārūḍhā gomukhānugatā mayā |
yāvattāvatpumāneko nabhaso 'trāvatīrṇavān || 218 ||
[Analyze grammar]

sa kirīṭī ca khaḍgī ca māṃ divyākṛtirabravīt |
ahaṃ mānasavegākhyo rājā vidyāhareśvaraḥ || 219 ||
[Analyze grammar]

svaḥstrī surabhidattākhyā tvaṃ ca śāpacyutā bhuvi |
sutā ca tava divyeyametan me viditaṃ kila || 220 ||
[Analyze grammar]

taddehi me sutāmetāṃ saṃbandhaḥ sadṛśo hy ayam |
ity ukte tena sahasā vihasyāhaṃ tam abravam || 221 ||
[Analyze grammar]

naravāhanadatto 'syā bhartā devair vinirmitaḥ |
sarveṣāṃ yo 'tra yuṣmākaṃ cakravartī bhaviṣyati || 222 ||
[Analyze grammar]

ity uktaḥ sa mayotpatya vyoma vidyādharo gataḥ |
matputrīnayanodvegākāṇḍavidyullatopamaḥ || 223 ||
[Analyze grammar]

tac chrutvā gomukho 'vādījjāte 'smin svāminīha naḥ |
rājaputre 'ntarikṣokterbuddhvāmuṃ bhāvinaṃ prabhum || 224 ||
[Analyze grammar]

pāpaṃ vidhātum apy aicchansadyo vidyādharā hi te |
ucchṛṅkhalo niyantāraṃ ka icchedbalinaṃ prabhum || 225 ||
[Analyze grammar]

tato 'yaṃ rakṣitaḥ sākṣādgaṇānādiśya śaṃbhunā |
nāradoktiriyaṃ tātenocyamānā śrutā mayā || 226 ||
[Analyze grammar]

ato vidyādharāḥ saṃpratyete 'smākaṃ virodhinaḥ |
śrutvā kaliṅgasenaitatsvavṛttāntabhiyābravīt || 227 ||
[Analyze grammar]

māyayā tarhi no yāvanmadvanmadanamañcukā |
vañcyate rājaputreṇa kiṃ na tāvadvivāhyate || 228 ||
[Analyze grammar]

etatkaliṅgasenātaḥ śrutvā tāṃ gomukhādayaḥ |
ūcustvay aiva kārye 'smin vatseśaḥ preryatāmiti || 229 ||
[Analyze grammar]

tatas tadgatadhīstasminn udyāne vyāharaddinam |
naravāhanadattastāṃ paśyanmadanamañcukām || 230 ||
[Analyze grammar]

utphullapadmavadanāṃ dalatkuvalayekṣaṇām |
bandhūkakamanīyauṣṭhīṃ mandārastabakastanīm || 231 ||
[Analyze grammar]

śirīṣasukumārāṅgīṃ pañcapuṣpamayīm iva |
ekām eva jagajjetrīṃ smareṇa vihitāmiṣum || 232 ||
[Analyze grammar]

kaliṅgasenāpy anyedyur gatvā vatseśvaraṃ svayam |
sutāvivāhahetostadyathābhīṣṭaṃ vyajijñapat || 233 ||
[Analyze grammar]

vatseśo 'pi visṛjyaitāmāhūya nijamantriṇaḥ |
devyāṃ vāsavadattāyāṃ sthitāyāṃ nijagāda tān || 234 ||
[Analyze grammar]

kaliṅgasenā tvarate sutodvāhāya tatkatham |
kurmo yadbandhakītyetāṃ loko vaktyuttamāmiti || 235 ||
[Analyze grammar]

lokaś ca sarvadā rakṣyastatpravādena kiṃ purā |
rāmabhadreṇa śuddhāpi tyaktā devī na jānakī || 236 ||
[Analyze grammar]

ambā hṛtāpi bhīṣmeṇa yatnādbhrātuḥ kṛte tathā |
pratīpaṃ kiṃ na vā tyaktā vṛtapūrvānyabhartṛkā || 237 ||
[Analyze grammar]

evaṃ kaliṅgasenaiṣā svayaṃvaravṛte mayi |
vyūḍhā madanavegena tenaitāṃ garhate janaḥ || 238 ||
[Analyze grammar]

ato 'syāstanayāmetāṃ gāndharvavidhinā svayam |
naravāhanadatto 'sāv udvahatv anurūpikām || 239 ||
[Analyze grammar]

ity ukte vatsarājena smāha yaugandharāyaṇaḥ |
icchetkaliṅgasenaitadanaucityaṃ kathaṃ prabho || 240 ||
[Analyze grammar]

divyaiṣā hi na sāmānyā sasutetyasakṛdgatam |
mittreṇa caitaduktaṃ me jñāninā brahmarakṣasā || 241 ||
[Analyze grammar]

ity ādi tatra te yāvadvimṛśanti parasparam |
evaṃ māheśvarī tāvadvāṇī prādurabhūd divaḥ || 242 ||
[Analyze grammar]

mannetrānaladagdhasya sṛṣṭasyāta manobhuvaḥ |
naravāhanadattasya may aivaiṣā vinirmitā || 243 ||
[Analyze grammar]

tapastuṣṭena bhāryāsya ratirmadanamañcukā |
etayā sahitaścāyaṃ sarvāntaḥpuramukhyayā || 244 ||
[Analyze grammar]

vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati |
matprasādādvijityārīnity uktvā virarāma vāk || 245 ||
[Analyze grammar]

śrutvaitāṃ bhagavadvāṇīṃ vatseśaḥ saparicchadaḥ |
taṃ praṇamya sudodvāhe sanando niścayaṃ vyadhāt || 246 ||
[Analyze grammar]

atha sa sacivamukhyaṃ pūrvavijñātatattvaṃ narapatirabhinandyāhūya mauhūrtikāṃśca |
śubhaphaladamapṛcchallagnamūcustu te taṃ katipayadinamadhye bhāvinaṃ prāptapūjāḥ || 247 ||
[Analyze grammar]

kālaṃ manāganubhaviṣyati kaṃcidatra putro viyogamanayā saha bhāryayā te |
jānīmahe vayamidaṃ nijaśāstradṛṣṭyā vatseśvareti jagadurgaṇakāḥ punaste || 248 ||
[Analyze grammar]

tataḥ sa sūnor nijavaibhavocitaṃ vivāhasaṃbhāravidhiṃ vyadhān nṛpaḥ |
tathā yathāsya svapurī na kevalaṃ pṛthivyapi kṣobhamagāt tadudyamāt || 249 ||
[Analyze grammar]

prāpte vivāhadivase 'tha kaliṅgasenā pitrā nisṛṣṭanijadivyavibhūṣaṇāyāḥ |
tasyāḥ prasādhanavidhiṃ duhituścakāra somaprabhā patinideśavaśāgatā ca || 250 ||
[Analyze grammar]

kṛtadivyakautukā sā sutarāmatha madanamañcukā vibabhau |
nanvevam eva kāntā candratanuḥ kārtikānugatā || 251 ||
[Analyze grammar]

divyāṅganāś ca tasyā harājñayā śrūyamāṇagītaravāḥ |
tadrūpajitācchannā hrītā iva maṅgalaṃ vidadhuḥ || 252 ||
[Analyze grammar]

bhaktānukampini jayādrisute tvayādya ratyās tapaḥ svayamupetya kṛtaṃ kṛtārtham |
ity ādi divyavaracāraṇavādyamiśra vākyānumeyam api saṃdadhate 'tra gauryāḥ || 253 ||
[Analyze grammar]

atha naravāhanadattaḥ praviveśa sa madanamañcukādhyuṣitam |
kṛtavarakautukaśobhī vividhamahātodyabhṛdvivāhagṛham || 254 ||
[Analyze grammar]

nirvartya tatra bahalodyatavipramattavīvāhamaṅgalavidhiṃ ca vadhūvarau tau |
vedīṃ samāruruhaturjvalitāgnimuccai rājñāṃ śirobhuvamivāmalaratnadīpām || 255 ||
[Analyze grammar]

yadi yugapad ihendumūrtibhānū kanakagiriṃ bhramato 'bhitaḥ kadācit |
bhavati tadupamā tayostadānīṃ jagati vadhūvarayoḥ pradakṣiṇe 'gneḥ || 256 ||
[Analyze grammar]

yathā vivāhotsavatūryanādān apothayan dundubhayo 'ntarikṣe |
tathā vadhūtsāritahomalājāḥ surojjhitāḥ kausumavṛṣṭayo 'tra || 257 ||
[Analyze grammar]

tataḥ kanakarāśibhirmaṇimayaiś ca jāmātaraṃ samarcayadudāradhīḥ kila kaliṅgasenā tathā |
yathātra bubudhe janair api sudurgato 'syāḥ puraḥ sa kāmamalakāpatiḥ kṛpaṇabhūbhṛto 'nye tu ke || 258 ||
[Analyze grammar]

niṣpannatādṛśacirābhimatānurūpapāṇigrahotsavavidhī ca vadhūvarau tau |
abhyantaraṃ viviśatuḥ pramadoparuddhaṃ lokasya mānasamivāmalacitrabhakti || 259 ||
[Analyze grammar]

sadvāhinīparigatair api viśvavandya śauryāś citair api jitāvanatairnarendraiḥ |
sā vārirāśibhirivāśu purī pupūre vatseśvarasya sadupāyanaratnahastaiḥ || 260 ||
[Analyze grammar]

anujīvijanāya so 'pi rājā vyakiraddhema tathā mahotsave 'smin |
yadi paramabhavanna jātarūpā jananīgarbhagatā yathāsya rāṣṭre || 261 ||
[Analyze grammar]

varacāraṇanartakīsamūhair vividhadigantasamāgatais tadātra |
paritaḥ stavanṛttagītavādyair bubudhe tanmaya eva jīvalokaḥ || 262 ||
[Analyze grammar]

vātoddhūtapatākābāhulatā cotsave 'tra kauśāmbī |
sāpi nanarteva purī paurastrīracitamaṇḍanābharaṇā || 263 ||
[Analyze grammar]

evaṃ ca sa pratidinaṃ parivardhamāno nirvartyate sma sucireṇa mahotsavo 'tra |
sarvaḥ sad aiva ca suhṛtsvajano janaś ca hṛṣṭas tataḥ kim api pūrṇamanoratho 'bhūt || 264 ||
[Analyze grammar]

sa ca naravāhanadatto yuvarājo madanamañcukāsahitaḥ |
bhajate sma sucirakāṅkṣitamudayaiṣī jīvalokasukham || 265 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 8

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: