Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 7
tataḥ somaprabhāṃ yātāṃ smarantī tāṃ priyāṃ sakhīm |
kaliṅgasenā saṃtyaktanijadeśasvabāndhavā || 1 ||
[Analyze grammar]
sā vilambita vatseśapāṇigrahamahotsavā |
naredrakanyā kauśāmbyāṃ mṛgīvāsīdvanacyutā || 2 ||
[Analyze grammar]
kaliṅgasenāvivāhavilambanavicakṣaṇān |
gaṇakān prati sāsūya iva vatseśvaro 'pi ca || 3 ||
[Analyze grammar]
autsukyavimanāstasmin dine ceto vinodayan |
devyā vāsavadattāyā nivāsabavanaṃ yayau || 4 ||
[Analyze grammar]
tatra sā taṃ patiṃ devī nirvikārā viśeṣataḥ |
upācarat svopacāraiḥ prāṅmantrivaraśikṣitā || 5 ||
[Analyze grammar]
kaliṅgasenāvṛttānte khyāte 'py avikṛtā katham |
devīyamiti sa dhyātvā rājā jijñāsurāha tām || 6 ||
[Analyze grammar]
kaccidevi tvayā jñātaṃ svayaṃvarakṛte mama |
kaliṅgasenā nāmaiṣā rājaputrī yad āgatā || 7 ||
[Analyze grammar]
tac chrutvaivāvibhinnena mukharāgeṇa sābravīt |
jñātaṃ mayātiharṣo me lakṣmīḥ sā hy āgateha naḥ || 8 ||
[Analyze grammar]
vaśage hi mahārāje tatprāptyā tatpitary api |
kaliṅgadatte pṛthvī te sutarāṃ vartate vaśe || 9 ||
[Analyze grammar]
ahaṃ ca tvadvibhūtyaiva sukhitā tvatsukhena ca |
āryaputra tavaitac ca viditaṃ prāgapi sthitam || 10 ||
[Analyze grammar]
tanna dhanyāsmi kiṃ yasyā mama bhartā tvamīdṛśaḥ |
yaṃ rājakanyā vāñchanti vāñchyamānā nṛpāntaraiḥ || 11 ||
[Analyze grammar]
evaṃ vatseśvaraḥ prokto devyā vāsavadattayā |
yaugandharāyaṇaprattaśikṣayāntastutoṣa saḥ || 12 ||
[Analyze grammar]
tay aiva ca sahāsevya pānaṃ tadvāsake niśi |
tasyāṃ suṣvāpa madhye ca prabuddhaḥ samacintayat || 13 ||
[Analyze grammar]
kiṃsvinmahānubhāvetthaṃ devī māmanuvartate |
kaliṅgasenām api yatsapatnīmanumanyate || 14 ||
[Analyze grammar]
kathaṃ vā śaknuyādetāṃ soḍhuṃ saiṣā tapasvinī |
padmāvatīvivāhe 'pi yā daivānna jahāvasṛn || 15 ||
[Analyze grammar]
tadasyāścedaniṣṭaṃ syātsarvanāśastato bhavet |
etadālambanāḥ putraśvaśuryaśvaśurāś ca me || 16 ||
[Analyze grammar]
padmāvatī ca rājyaṃ ca kimabhyadhikamucyate |
ataḥ kaliṅgasenaiṣā pariṇeyā kathaṃ mayā || 17 ||
[Analyze grammar]
evamālocya vatseśo niśānte nirgatas tataḥ |
aparāhṇe yayau devyāḥ padmāvatyāḥ sa mandiram || 18 ||
[Analyze grammar]
sāpyenam āgataṃ dattaśikṣā vāsavadattayā |
tathaivopācarattadvatpṛṣṭāvocattathaiva ca || 19 ||
[Analyze grammar]
tato 'nyedyustayordevyorekaṃ cittaṃ vacaś ca tat |
yaugandharāyaṇāyāsau śaśaṃsa vimṛśannṛpaḥ || 20 ||
[Analyze grammar]
so 'pi taṃ vīkṣya rājānaṃ vicārapatitaṃ śanaiḥ |
kālavedī jagādaivaṃ mantrī yaugandharāyaṇaḥ || 21 ||
[Analyze grammar]
jāne 'haṃ naitadetāvadabhiprāyo 'tra dāruṇaḥ |
devībhyāṃ jīvitatyāgadārḍhyāduktaṃ hi tattathā || 22 ||
[Analyze grammar]
anyāsakte gate ca dyāṃ striyo maraṇaniścitāḥ |
bhavantyadainyagambhīrāḥ sādhvyaḥ sarvatra niḥspṛhāḥ || 23 ||
[Analyze grammar]
asahyaṃ hi puraṃdhrīṇāṃ premṇo gāḍhasya khaṇḍanam |
tathā ca rājaṃs tatraitāṃ śrutasainakathāṃ śṛṇu || 24 ||
[Analyze grammar]
abhūd dakṣiṇabhūmau prāggokarṇākhye pure nṛpaḥ |
śrutasena iti khyātaḥ kulabhūṣāśrutānvitaḥ || 25 ||
[Analyze grammar]
tasya caikābhavac cintā rājñaḥ saṃpūrṇasaṃpadaḥ |
ātmānurūpāṃ bhāryāṃ yat sa na tāvad avāptavān || 26 ||
[Analyze grammar]
ekadā ca nṛpaḥ kurvaścintāṃ tāṃ tatkathāntare |
agniśarmābhidhānena jagade so 'grajanmanā || 27 ||
[Analyze grammar]
āścarye dve mayā dṛṣṭe te rājanvarṇaye śṛṇu |
tīrthayātrāgataḥ pañcatīrthīṃ tām ahamāptavān || 28 ||
[Analyze grammar]
yasyāmapsarasaḥ pañca grāhatvamṛṣiśāpataḥ |
prāptāḥ satīrudaharattirthayātrāgato 'rjunaḥ || 29 ||
[Analyze grammar]
tatra tīrthavare snātvā pañcarātropavāsinām |
nārāyaṇānucaratādāyini snāyināṃ nṛṇām || 30 ||
[Analyze grammar]
yāvadvrajāmi tāvac ca lāṅgalollikhitāvanim |
gāyantaṃ kaṃcidadrākṣaṃ kārṣikaṃ kṣetramadhyagam || 31 ||
[Analyze grammar]
sa pṛṣṭaḥ kārṣiko mārgaṃ mārgāyātena kenacit |
pravrājakena sadvākyaṃ nāśṛṇodgītatatparaḥ || 32 ||
[Analyze grammar]
tataḥ sa tasmai cukrodha parivrāḍ vidhuraṃ bruvan |
so 'pi gītaṃ vimucyātha kārṣikas tam abhāṣata || 33 ||
[Analyze grammar]
aho pravrājako 'si tvaṃ dharmasyāśaṃ na vetsyasi |
mūrkheṇāpi mayā jñātaṃ sāraṃ dharmasya yatpunaḥ || 34 ||
[Analyze grammar]
tac chrutvā kiṃ tvayā jñātam iti tena ca kautukāt |
pravrājakena pṛṣṭaḥ san kārṣikaḥ sa jagāda tam || 35 ||
[Analyze grammar]
ihopaviśa pracchāye śṛṇu yāvad vadāmi te |
asmin pradeśe vidyante brāhmaṇā bhrātaras trayaḥ || 36 ||
[Analyze grammar]
brahmadattaḥ somadatto viśvadattaś ca puṇyakṛt |
teṣāṃ jyeṣṭhau dāravantau kaniṣṭhastvaparigrahaḥ || 37 ||
[Analyze grammar]
sa tayor jyeṣṭhayor ājñāṃ kurvan karmakaro yathā |
mayā sahāsīd akrudhyann ahaṃ teṣāṃ hi kārṣikaḥ || 38 ||
[Analyze grammar]
tau ca jyeṣṭhāvabudhyetāṃ mṛduṃ taṃ buddhivarjitam |
sādhumatyaktasanmārgamṛjumāyāsavarjitam || 39 ||
[Analyze grammar]
ekadā bhrātṛjāyābhyāṃ sakāmābhyāṃ raho 'rthitaḥ |
kaniṣṭho viśvadatto 'tha mātṛvatte nirākarot || 40 ||
[Analyze grammar]
tatas te nijayorbhartrorubhe gatvā mṛṣocatuḥ |
vāñchatyāvāṃ rahasyeṣa kanīyānyuvayoriti || 41 ||
[Analyze grammar]
tena taṃ prati tau jyeṣṭhau sāntaḥkopau babhūvatuḥ |
sadasadvā na vidatuḥ kustrīvacanamohitau || 42 ||
[Analyze grammar]
athaitau bhrātarau jātu viśvadattaṃ tamūcatuḥ |
gaccha tvaṃ kṣetramadhyasthaṃ valmīkaṃ taṃ samīkuru || 43 ||
[Analyze grammar]
tathety āgatya valmīkaṃ kuddālenākhanatsa tam |
mā m aivaṃ kṛṣṇasarpo 'tra vasatītyudito mayā || 44 ||
[Analyze grammar]
tac chrutvāpi sa valmīkam akhanad yad bhavatv iti |
pāpaiṣiṇor apy ādeśaṃ jyeṣṭhabhrātror alaṅghayan || 45 ||
[Analyze grammar]
khanyamānāt tataḥ prāpa kalaśaṃ hemapūritam |
na kṛṣṇasarpaṃ dharmo hi sāṃnidhyaṃ kurute satām || 46 ||
[Analyze grammar]
taṃ ca nītvā sa kalaśaṃ bhrātṛbhyāṃ sarvamarpayat |
nivāryamāṇo 'pi mayā jyeṣṭhābhyāṃ dṛḍhabhaktitaḥ || 47 ||
[Analyze grammar]
tau punastata evāṃśaṃ dattvā prerya ca ghātakān |
tasyācchedayatāṃ pāṇipādaṃ dhanajihīrṣayā || 48 ||
[Analyze grammar]
tathāpi na sa cukrodha nirmanyurbhrātarau prati |
tena satyena tasyātra hastapādamajāyata || 49 ||
[Analyze grammar]
tadāprabhṛti tad dṛṣṭvā tyaktaḥ krodho 'khilo mayā |
tvayā tu tāpasenāpi krodho 'dyāpi na mucyate || 50 ||
[Analyze grammar]
akrodhena jitaḥ svargaḥ paśyaitadadhunaiva bhoḥ |
ity uktvaiva tanuṃ tyaktvā kārṣikaḥ sa divaṃ gataḥ || 51 ||
[Analyze grammar]
ity āścaryaṃ mayā dṛṣṭaṃ dvitīyaṃ śṛṇu bhūpate |
ity uktvā śrutasenaṃ sa nṛpaṃ vipro 'bravītpunaḥ || 52 ||
[Analyze grammar]
tato 'pi tīrthayātrārthaṃ paryaṭannambudhestaṭe |
ahaṃ vasantasenasya rājño rāṣṭramavāptavān || 53 ||
[Analyze grammar]
tatra bhoktuṃ praviṣṭaṃ māṃ rājasattre 'bruvan dvijāḥ |
brahman pathāmunā mā gāḥ sthitā hy atra nṛpātmajā || 54 ||
[Analyze grammar]
vidyuddyotābhidhānā tāṃ paśyedapi muniryadi |
sa kāmaśaranirbhinnaḥ prāpyonmādaṃ na jīvati || 55 ||
[Analyze grammar]
tato 'haṃ pratyavocaṃ tānnaitaccitraṃ sadā hy aham |
paśyāmyaparakandarpaṃ śrutasenamahīpatim || 56 ||
[Analyze grammar]
yātrādau nirgate yasmin rakṣibhir dṛṣṭigocarāt |
utsāryante satīvṛttabhaṅgabhītyā kulāṅganāḥ || 57 ||
[Analyze grammar]
ity uktavantaṃ vijñāya bhāvatkaṃ bhojanāya mām |
nṛpāntikaṃ nītavantau sattrādhipapurohitau || 58 ||
[Analyze grammar]
tatra sā rājatanayā vidyudyotā mayekṣitā |
kāmasyeva jaganmohamantravidyā śarīriṇī || 59 ||
[Analyze grammar]
cirāttaddarśanakṣobhaṃ niyamyāhamacintayam |
asmatprabhoś ced bhāryeyaṃ bhaved rājyaṃ sa vismaret || 60 ||
[Analyze grammar]
tathāpi kathanīyo 'yamudantaḥ svāmine mayā |
unmādinīdevasenavṛttānto hy anyathā bhavet || 61 ||
[Analyze grammar]
devasenasya nṛpateḥ purā rāṣṭre vaṇiksutā |
unmādinītyabhūtkanyā jagadunmādakāriṇī || 62 ||
[Analyze grammar]
āveditāpi sā pitrā na tenāttā mahībhṛtā |
vipraiḥ kulakṣaṇety uktā tasya vyasanarakṣibhiḥ || 63 ||
[Analyze grammar]
pariṇītā tadīyena mantrimukhyena sā tataḥ |
vātāyanāgrād ātmānaṃ rājñe 'smai jātv adarśayat || 64 ||
[Analyze grammar]
tayā bhujaṃgyā rājendro durāddṛṣṭiviṣāhataḥ |
muhurmumūrccha na ratiṃ lebhe nāhāramāharat || 65 ||
[Analyze grammar]
prārthito 'pi a tadbhartṛpramukhaiḥ so 'tha mantribhiḥ |
dhārmikastāṃ na jagrāha tatsaktaś ca jahāvasūn || 66 ||
[Analyze grammar]
tadīdṛśe pramāde 'tra vṛtte drohaḥ kṛto bhavet |
ity ālocya mayoktaṃ te citrametya tato 'dya tat || 67 ||
[Analyze grammar]
śrutvaitatsa dvijāttasmānmadanājñānibhaṃ vacaḥ |
vidyuddyotāhṛtamanāḥ śrutasenanṛpo 'bhavat || 68 ||
[Analyze grammar]
tatkṣaṇaṃ ca visṛjy aiva tatra vipraṃ tam eva saḥ |
tathākarodyathānīya śīghraṃ tāṃ pariṇītavān || 69 ||
[Analyze grammar]
tataḥ sā nṛpates tasya vidyuddyotā nṛpātmajā |
śarīrāvyatiriktāsīdbhāskarasya prabhā yathā || 70 ||
[Analyze grammar]
atha svayaṃvarāyāgāt taṃ nṛpaṃ rūpagarvitā |
kanyakā mātṛdattākhyā mahādhanavaṇiksutā || 71 ||
[Analyze grammar]
adharmabhītyā jagrāha sa rājā tāṃ vaṇiksutām |
vidyuddyotātha tad buddhvā hṛtsphoṭena vyapadyata || 72 ||
[Analyze grammar]
rājāpy āgata tāṃ kāntāṃ paśyann eva tathā gatām |
aṅke kṛtvā sa vilapan sadyaḥ prāṇair vyayujyata || 73 ||
[Analyze grammar]
tato vaṇiksutā vahniṃ mātṛdattā viveśa sā |
itthaṃ praṇaṣṭaṃ sarvaṃ tad api rāṣṭraṃ sarājakam || 74 ||
[Analyze grammar]
ato rājan prakṛṣṭasya bhaṅgaḥ premṇaḥ suduḥsahaḥ |
viśeṣeṇa manasvinyā devyā vāsavadattayā || 75 ||
[Analyze grammar]
tasmātkaliṅgaseṇaiṣā pariṇītā yadi tvayā |
devī vāsavadattā tatprāṇāñjahyānna saṃśayaḥ || 76 ||
[Analyze grammar]
devī padmāvatī tadvattayorekaṃ hi jīvitam |
naravāhanadattaś ca putraste syātkathaṃ tataḥ || 77 ||
[Analyze grammar]
tañca devasya hṛdayaṃ soḍhuṃ jāne na śaknuyāt |
evam ekapade sarvamidaṃ naśyenmahīpate || 78 ||
[Analyze grammar]
devyoryaccoktigāmbhīryaṃ tadeva kathayatyalam |
hṛdayaṃ jīvitatyāgagāḍhaniścitaniḥspṛham || 79 ||
[Analyze grammar]
tatsvārtho rakṣaṇīyaste tiryañco 'pi hi jānate |
svarakṣāṃ kiṃ punardeva buddhimanto bhavādṛśāḥ || 80 ||
[Analyze grammar]
iti mantrivarāc chrutvā svairaṃ yaugandharāyaṇāt |
samyagvivekapadavīṃ prāpya vatseśvaro 'bravīt || 81 ||
[Analyze grammar]
evametanna saṃdeho naśyetsarvamidaṃ mama |
tasmātkaliṅgasenāyāḥ ko 'rthaḥ pariṇayena me || 82 ||
[Analyze grammar]
ukto lagnaś ca dūre yat tad yuktaṃ gaṇakaiḥ kṛtam |
svayaṃvarāgatātyāgād adharmo vā kiyān bhavet || 83 ||
[Analyze grammar]
ity ukto vatsarājena hṛṣṭo yaugandharāyaṇaḥ |
cintayām āsa kāryaṃ naḥ siddhaprāyaṃ yathepsitam || 84 ||
[Analyze grammar]
upāyarasasaṃsiktā deśakālopabṛṃhitā |
seyaṃ nītimahāvallīṃ kiṃ nāma na phaletphalam || 85 ||
[Analyze grammar]
iti saṃcintya sa dhyāyandeśakālau praṇamya tam |
rājānaṃ prayayau mantrī gṛhaṃ yaugandharāyaṇaḥ || 86 ||
[Analyze grammar]
rājāpi racitātithyagūḍhakārāmupetya saḥ |
devīṃ vāsavadattāṃ tāṃ sāntvayannevam abravīt || 87 ||
[Analyze grammar]
kimarthaṃ vacmi jānāsi tvam eva hariṇākṣi yat |
vāri vāriruhasyeva tvatprema mama jīvitam || 88 ||
[Analyze grammar]
nāmāpi hi kimanyasyā grahītumahamutsahe |
kaliṅgasenā tu haṭhādupāyātā gṛhaṃ mama || 89 ||
[Analyze grammar]
prasiddhaṃ cātra yadrambhā tapaḥsthena nirākṛtā |
pārthena ṣaṇḍhatāśāpaṃ dadau tasyai haṭhāgatā || 90 ||
[Analyze grammar]
sa śāpastiṣṭhatā tena varṣaṃ vairāṭaveśmani |
strīveṣeṇa mahāścaryarūpeṇāpyativāhitaḥ || 91 ||
[Analyze grammar]
ataḥ kaliṅgasenaiṣā niṣiddhā na tadā mayā |
vinā tvadicchayāhaṃ tu na kiṃcidvaktumutsahe || 92 ||
[Analyze grammar]
ity āśvāsyopalabhyātha hṛdayeneva rāgiṇā |
mukhārpitena madyena satyaṃ krūraṃ tadāśayam || 93 ||
[Analyze grammar]
tay aiva saha rātriṃ tāṃ rājñā vāsavadattayā |
mantrimukhyamatiprauḍhituṣṭo vatseśvaro 'vasat || 94 ||
[Analyze grammar]
atrāntare ca yaṃ pūrvaṃ divārātrau prayuktavān |
kaliṅgasenāvṛttāntajñaptyai yaugandharāyaṇaḥ || 95 ||
[Analyze grammar]
sa brahmarākṣaso 'bhyetya suhṛdyogeśvarābhidhaḥ |
tasyām eva niśi svairaṃ taṃ mantrivaramabhyadhāt || 96 ||
[Analyze grammar]
kaliṅgasenāsadane sthito 'smy antarbahiḥ sadā |
divyānāṃ mānuṣāṇāṃ vā paśyāmi na tathāgamam || 97 ||
[Analyze grammar]
adyāvyakto mayā śabdaḥ śruto 'kasmānnabhastale |
pracchannenātra harmyāgrasaṃnikarṣe niśāmukhe || 98 ||
[Analyze grammar]
prabhāvaṃ tasya vijñātuṃ prayuktāpi tato mama |
vidyā na prābhavattena vimṛśyāhamacintayam || 99 ||
[Analyze grammar]
ayaṃ divyaprabhāvasya śabdaḥ kasyāpi niścitam |
kaliṅgasenālāvaṇyalubdhasya bhramato 'mbare || 100 ||
[Analyze grammar]
yena na kramate vidyā tadvīkṣe kiṃcidantaram |
na duṣprāpaṃ paracchidraṃ jāgradbhirnipuṇairyataḥ || 101 ||
[Analyze grammar]
divyānāṃ vāñchitaiṣeti proktaṃ mantrivareṇa ca |
somaprabhā sakhī cāsyā vadantyetan mayā śrutā || 102 ||
[Analyze grammar]
iti niścitya tat tubhyam ihāhaṃ vaktum āgataḥ |
idaṃ prasaṅgāt pṛcchāmi tan me tāvat tvayocyatām || 103 ||
[Analyze grammar]
tiryañco 'pi hi rakṣanti svātmānam iti yat tvayā |
ukto rajā tad aśrauṣaṃ yogād aham alakṣitaḥ || 104 ||
[Analyze grammar]
nidarśanaṃ ced atrāsti tan me kathaya sanmate |
iti yogeśvareṇoktaḥ smāha yaugandharāyaṇaḥ || 105 ||
[Analyze grammar]
asti mittraṃ tathā cātra kathāmākhyāmi te śṛṇu |
vidiśānagarībāhye nyagrodho 'bhūtpurā mahān || 106 ||
[Analyze grammar]
catvāraḥ prāṇinas tatra vasanti sma mahātarau |
nakulolūkamārjāramūṣakāḥ pṛthagālayāḥ || 107 ||
[Analyze grammar]
bhinne bhinne bile mūla āstāṃ nakulamūṣakau |
mārjāro madhyabhāgasthe tarormahati koṭare || 108 ||
[Analyze grammar]
ulūkastu śirobhāge 'nanyalabhye latālaye |
mūṣako 'tra tribhirvadhyo mārjāreṇa trayo 'pare || 109 ||
[Analyze grammar]
annāya mārjārabhayānmūṣako nakulastathā |
svabhāvenāpyulūkaś ca paribhremurniśi trayaḥ || 110 ||
[Analyze grammar]
mārjāraś ca divārātrau nirbhayaḥ prabhramaty asau |
tatrāsanne yavakṣetre sadā muṣakalipsayā || 111 ||
[Analyze grammar]
ye 'nye 'pi yuktyā jagmustatsvakāle 'nnābhivāñchayā |
ekadā lubdhakas tatra caṇḍālaḥ kaścidāyayau || 112 ||
[Analyze grammar]
sa mārjārapadaśreṇiṃ dṛṣṭvā tatkṣetragāminīm |
tadvadhāyābhitaḥ kṣetraṃ pāśāndattvā tato yayau || 113 ||
[Analyze grammar]
tatra rātrau ca mārjāraḥ sa mūṣakajighāṃsayā |
etya praviṣṭas tatpāśaiḥ kṣetre tasminn abadhyata || 114 ||
[Analyze grammar]
mūṣako 'pi tato 'nnārthī sa tatra nibhṛtāgataḥ |
baddhaṃ taṃ vīkṣya mārjāraṃ jaharṣa ca nanarta ca || 115 ||
[Analyze grammar]
yāvadviśati tatkṣetraṃ dūrādekena vartmanā |
tatra tau tāvadāyātābulūkanakulāvapi || 116 ||
[Analyze grammar]
dṛṣṭamārjārabandhau ca mūṣakaṃ labdhumaicchatām |
mūṣako 'pi ca tad dṛṣṭvā dūrādvigno vyacintayat || 117 ||
[Analyze grammar]
nakulolūkabhayadaṃ mārjāraṃ saṃśraye yadi |
baddho 'py ekaprahāreṇa śatru rmām eṣa mārayet || 118 ||
[Analyze grammar]
mārjārāddūragaṃ hanyādulūko nakulaś ca mām |
tacchatrusaṃkaṭagataḥ kva gacchāmi karomi kim || 119 ||
[Analyze grammar]
hanta mārjāram eveha śrayāmy āpadgato hy ayam |
ātmatrāṇāya māṃ rakṣetpāśacchedopayoginam || 120 ||
[Analyze grammar]
ity ālocya śanairgatvā mārjāraṃ mūṣako 'bravīt |
baddhe tvayyatiduḥkhaṃ me tatte pāśaṃ chinadbhyaham || 121 ||
[Analyze grammar]
ṛjūnāṃ jāyate snehaḥ sahavāsādripuṣvapi |
kiṃ tu me nāsti viśvāsastava cittamajānataḥ || 122 ||
[Analyze grammar]
tac chrutvovāca mārjāro bhadra viśvasyatāṃ tvayā |
adya prabhṛti me mittraṃ bhavān prāṇapradāyakaḥ || 123 ||
[Analyze grammar]
iti śrutvaiva mārjārāttasyotsaṅgaṃ sa śiśriye |
tad dṛṣṭvā nakulolūkau nirāśau yayatus tataḥ || 124 ||
[Analyze grammar]
tato jagāda mārjāro mūṣakaṃ pāśapīḍitaḥ |
gataprāyā niśā mittra tatpāśāṃśchindhi me drutam || 125 ||
[Analyze grammar]
mūṣako 'pi śanaiśchindallubdhakāgamanonmukhaḥ |
mṛṣā kaṭakaṭāyadbhir daśanair akaroc ciram || 126 ||
[Analyze grammar]
kṣaṇādrātrau prabhātāyāṃ lubdhake nikaṭāgate |
mārjāre 'rthayamāne drākpāśāṃściccheda mūṣakaḥ || 127 ||
[Analyze grammar]
chinnapāśe 'tha mārjāre lubdhakatrāsavidrute |
mūṣako mṛtyumuktaḥ san palāyya prāviśad bilam || 128 ||
[Analyze grammar]
nāśvasatpunarāhūto mārjāreṇa jagāda ca |
kālayuktyā hy arirmittraṃ jāyate na ca sarvadā || 129 ||
[Analyze grammar]
evaṃ bahubhyaḥ śatrubhyaḥ prajñayātmābhirakṣitaḥ |
mūṣakena tiraścāpi kiṃ punarmānuṣeṣu yat || 130 ||
[Analyze grammar]
etaduktastadā rājā mayā yattattvayā śrutam |
buddhyā kāryaṃ nijaṃ rakṣeddevi saṃrakṣaṇād iti || 131 ||
[Analyze grammar]
buddhirnāma ca sarvatra mukhyaṃ mittraṃ na pauruṣam |
yogeśvara tathā caitām atrāpi tvaṃ kathāṃ śṛṇu || 132 ||
[Analyze grammar]
śrāvastītyasti nagarī tasyāṃ pūrvaṃ prasenajit |
rājābhūttatra cābhyāgāt ko 'py apūrvo dvijaḥ puri || 133 ||
[Analyze grammar]
so śūdrānnabhugekena vaṇijā guṇavāniti |
brāhmaṇasya gṛhe tatra kasyacitsthāpito dvijaḥ || 134 ||
[Analyze grammar]
tatraiva tena śuṣkānnadakṣiṇādibhiranvaham |
āpūryata tato 'nyaiśca śanairbuddhvā vaṇigvaraiḥ || 135 ||
[Analyze grammar]
tenāsau hemadīnārasahasraṃ kṛpaṇaḥ kramāt |
saṃcitya gatvāraṇye tan nihatya kṣiptavān bhuvi || 136 ||
[Analyze grammar]
ekākī pratyahaṃ gatvā tac ca sthānamavaikṣata |
ekadā hemaśūnyaṃ tatkhātaṃ vyāttaṃ ca dṛṣṭavān || 137 ||
[Analyze grammar]
śūnyaṃ tatkhātakaṃ tasya paśyato hatacetasaḥ |
na paraṃ hṛdi saṃkrāntā citraṃ dikṣv api śūnyatā || 138 ||
[Analyze grammar]
athopāgāc ca vilapaṃstaṃ vipraṃ yadgṛhe sthitaḥ |
pṛṣṭastaṃ ca svavṛttāntaṃ tasmai sarvaṃ nyavedayat || 139 ||
[Analyze grammar]
gatvā tīrthamabhuñjānaḥ prāṇāṃstyaktumiyeṣa ca |
buddhvā ca so 'nnadātāsya vaṇiganyaiḥ sahāyayau || 140 ||
[Analyze grammar]
sa taṃ jagāda kiṃ brahmanvittahetormumūrṣasi |
akālameghavadvittamakasmād eti yāti ca || 141 ||
[Analyze grammar]
ity ādyukto 'pi tenāsau na jahau maraṇagraham |
prāṇebhyo 'py arthamātrā hi kṛpaṇasya garīyasī || 142 ||
[Analyze grammar]
tataś ca mṛtaye tīrthaṃ gacchato 'sya dvijanmanaḥ |
svayaṃ prasenajidrājā tad buddhvāntikamāyayau || 143 ||
[Analyze grammar]
papraccha cainaṃ kiṃ kiṃcid asti tatropalakṣaṇam |
yatra bhūmau nikhātāste dīnārā brāhmaṇa tvayā || 144 ||
[Analyze grammar]
tac chrutva sa dvijo 'vādīdasti kṣudro 'tra pādapaḥ |
aṭavyāṃ deva tanmūle nikhātaṃ tanmayā dhanam || 145 ||
[Analyze grammar]
ity ākarṇyābravīdrājā dāsyāmyanviṣya tattava |
dhanaṃ svakoṣādathavā mā tyākṣīrjīvitaṃ dvija || 146 ||
[Analyze grammar]
ity uktvā maraṇodyogānnivārya vinidhāya ca |
dvijaṃ taṃ vaṇijo haste sa rājābhyantaraṃ gataḥ || 147 ||
[Analyze grammar]
tatrādiśya pratīhāraṃ śirortivyapadeśataḥ |
vaidyānānāyayatsarvāndattvā paṭahaghoṣaṇām || 148 ||
[Analyze grammar]
āturāste kiyanto 'tra kasyādāḥ kiṃ tvamauṣadham |
ity upānīya papraccha tānekaikaṃ viviktagaḥ || 149 ||
[Analyze grammar]
te 'pi tasmai tadaikaikaḥ sarvamūcurmahīpateḥ |
eko 'tha vaidyas tanmadhyāt kramapṛṣṭo 'bravīd idam || 150 ||
[Analyze grammar]
vaṇijo mātṛdattasya deva nāgabalā mayā |
asvasthasyopadiṣṭādya dvitīyaṃ dinamoṣadhiḥ || 151 ||
[Analyze grammar]
tac chrutvā sa tamāhūya rājā vaṇijamabhyadhāt |
nanu nāgabalā kena tavānītocyatāmiti || 152 ||
[Analyze grammar]
deva karmakareṇeti tenokte vaṇijā tadā |
kṣipramānāyya taṃ rājā sa karmakaram abravīt || 153 ||
[Analyze grammar]
tvayā nāgabalāhetoḥ khanatā śākhinastalam |
dīnārajātaṃ yallabdhaṃ brahmasvaṃ tatsamarpaya || 154 ||
[Analyze grammar]
ity ukto bhūbhṛtā bhītaḥ pratipady aiva tatkṣaṇam |
sa tānānīya dīnārāṃs tatra karmakaro jahau || 155 ||
[Analyze grammar]
rājāpy upoṣitāyāsmai dvijāyāhūya tān dadau |
dīnārān hāritaprāptān prāṇān iva bahiś carān || 156 ||
[Analyze grammar]
evaṃ sa labdhavān buddhyā nītaṃ mūlatalāttaroḥ |
dvijārthaṃ bhūpatir jānann oṣadhiṃ tāṃ tadudbhavām || 157 ||
[Analyze grammar]
tadevaṃ sarvadā buddheḥ prādhānyaṃ jitapauruṣam |
īdṛśeṣu ca kāryeṣu kiṃ vidadhyātparākramaḥ || 158 ||
[Analyze grammar]
tadyogeśvara kurvīthāstvam api prajñayā tathā |
yathā kaliṅgasenāyā doṣo jñāyata kaścana || 159 ||
[Analyze grammar]
asti caitadyathā tasyāṃ lubhyantīha surāsurāḥ |
tathā ca divi kasyāpi niśi śabdaḥ śrutastvayā || 160 ||
[Analyze grammar]
labdhe 'tha doṣe tasyāś ca bhavedakuśalaṃ na naḥ |
nopayaccheta tāṃ rājā na cādharmaḥ kṛto bhavet || 161 ||
[Analyze grammar]
ity udāradhiyaḥ śrutvā sarvaṃ yaugandharāyaṇāt |
yogeśvarastaṃ saṃtuṣya jagāda brahmarākṣasaḥ || 162 ||
[Analyze grammar]
kastvayā sadṛśo nītāvanyo devādbṛhaspateḥ |
ayaṃ tvamṛtaseko 'sya tvanmantro rājyaśākhinaḥ || 163 ||
[Analyze grammar]
so 'haṃ kaliṅgasenāyā jijñāsiṣye gatiṃ sadā |
buddhyā śaktyāpi cety uktvā tato yogeśvaro yayau || 164 ||
[Analyze grammar]
tatkālaṃ sā ca harmyādau paryaṭantaṃ svaharmyagā |
kaliṅgasenā vatseśaṃ dṛṣṭvā dṛṣṭvā sma tāmyati || 165 ||
[Analyze grammar]
tanmanāḥ smarasaṃtaptā mṛṇālāṅgadahāriṇī |
sā śrīkhaṇḍāṅgarāgā ca na lebhe nirvṛtiṃ kvacit || 166 ||
[Analyze grammar]
atrāntare sa tāṃ pūrvaṃ dṛṣṭvā vidyādharādhipaḥ |
tasthau madanavegākhyo gāḍhānaṅgaśarārditaḥ || 167 ||
[Analyze grammar]
tatprāptaye tapaḥ kṛtvā vare labdhe 'pi śaṃkarāt |
sānyāsaktānyadeśasthā sukhaprāpyāsya nābhavat || 168 ||
[Analyze grammar]
yatastenāntaraṃ labdhumasau vidyādhareśvaraḥ |
rajanīṣu divi bhrāmyannāsīttanmandiropari || 169 ||
[Analyze grammar]
saṃsmṛtya tu tamādeśaṃ tapastuṣṭasya dhūrjaṭeḥ |
ekasyāṃ niśi vatseśarūpaṃ cakre svavidyayā || 170 ||
[Analyze grammar]
tadrūpaś ca viveśāsya mandiraṃ dvāḥsthavanditaḥ |
kālakṣepākṣamo guptaṃ mantriṇāṃ sa ivāgataḥ || 171 ||
[Analyze grammar]
kaliṅgasenāpy uttasthau taṃ dṛṣṭvotkampaviklavā |
na so 'yamiti sā rāvair vāryamāṇeva bhūṣaṇaiḥ || 172 ||
[Analyze grammar]
tato vatseśarūpeṇa kramādviśvāsya tena sā |
bhāryā madanavegena gāndharvavidhinā kṛtā || 173 ||
[Analyze grammar]
tatkālaṃ ca praviṣṭastad dṛṣṭvā yogādalakṣitaḥ |
yogeśvaro viṣaṇṇo 'bhūd vatseśālokanabhramāt || 174 ||
[Analyze grammar]
yaugandharāyaṇāyaitadgatvoktvā tannideśataḥ |
yuktyā vāsavadattāyā vatseśaṃ vīkṣya pārśvagam || 175 ||
[Analyze grammar]
hṛṣṭo mantrivaroktyaiva rūpaṃ suptasya veditum |
kaliṅgasenāpracchannakāminaḥ so 'gamatpunaḥ || 176 ||
[Analyze grammar]
gatvā kaliṅgasenāyāḥ suptāyāḥ śayanīyake |
suptaṃ madanavegaṃ taṃ svarūpe sthitamaikṣata || 177 ||
[Analyze grammar]
chatradhvajāṅkanirdhūlipādābjaṃ divyamānuṣam |
svāpāntarhitatadvidyāvītarūpavivartanam || 178 ||
[Analyze grammar]
tatra gatvā yathādṛṣṭaṃ niveśa paritoṣavān |
yogeśvaro jagādāsau hṛṣṭo yaugandharāyaṇam || 179 ||
[Analyze grammar]
na vetti mādṛśaḥ kiṃcidvetsi tvaṃ nīticakṣuṣā |
tava mantreṇa duḥsādhyaṃ siddhaṃ kāryamidaṃ prabhoḥ || 180 ||
[Analyze grammar]
kiṃ vā vyoma vinārkeṇa kiṃ toyena vinā saraḥ |
kiṃ mantreṇa vinā rājyaṃ kiṃ satyena vinā vacaḥ || 181 ||
[Analyze grammar]
ity uktavantam āmantrya prīto yogeśvaraṃ tataḥ |
prātar vatseśvaraṃ draṣṭumāgādyaugandharāyaṇaḥ || 182 ||
[Analyze grammar]
tamupetya yathāvac ca kathāprastāvato 'bravīt |
nṛpaṃ kaliṅgasenārthe pṛṣṭakāryaviniścayam || 183 ||
[Analyze grammar]
svacchandāsau na te rājan pāṇisparśam ihārhati |
eṣā hi svecchayā draṣṭuṃ prasenajitam āgatā || 184 ||
[Analyze grammar]
viraktā vīkṣya taṃ vṛddhaṃ tvāṃ prāptā rūpalobhataḥ |
tadanyapuruṣāsaṅgam api svecchaṃ karoty asau || 185 ||
[Analyze grammar]
tac chrutvā kulakanyeyaṃ katham evaṃ samācaret |
śaktiḥ kasya praveṣṭuṃ vā madīyāntaḥpurāntare || 186 ||
[Analyze grammar]
iti rājñodite 'vādīddhīmānyaugandharāyaṇaḥ |
ady aiva darśayāmyetatpratyakṣaṃ niśi deva te || 187 ||
[Analyze grammar]
divyās tām abhivāñchanti siddhādyā mānuṣo 'tra kaḥ |
divyānāṃ ca gatī roddhuṃ rājan keneha śakyate || 188 ||
[Analyze grammar]
tadehi sākṣāt paśyeti vādinā tena mantriṇā |
saha gantuṃ matiṃ cakre tatra rātrau sa bhūpatiḥ || 189 ||
[Analyze grammar]
padmāvatyā ṛte rājñyā na vivāhyapareti yat |
proktaṃ devi pratijñātaṃ mayā nirvyūḍham adya tat || 190 ||
[Analyze grammar]
ity athābhyetya tāṃ devīm uktvā yaugandharāyaṇaḥ |
kaliṅgasenāvṛttāntaṃ taṃ tasyai sarvam uktavān || 191 ||
[Analyze grammar]
tvadīyaśikṣānuṣṭhānaphalam etan mameti sā |
devī vāsavadattāpi praṇatābhinananda tam || 192 ||
[Analyze grammar]
tato niśīthe saṃsupte jane vatseśvaro yayau |
gṛhaṃ kaliṅgasenāyāḥ sa ca yaugandharāyaṇaḥ || 193 ||
[Analyze grammar]
adṛṣṭaś ca praviṣṭo 'tra tasyā nidrājuṣo 'ntike |
suptaṃ madanavegaṃ taṃ svarūpasthaṃ dadarśa saḥ || 194 ||
[Analyze grammar]
hantumicchati yāvac ca sa taṃ sāhasikaṃ nṛpaḥ |
tāvatsa vidyayā vidyādharo 'bhūtpratibodhitaḥ || 195 ||
[Analyze grammar]
prabuddhaś ca sa nirgatya jhagityudapatannabhaḥ |
kṣaṇātkaliṅgasenāpi sā prabuddhābhavat tataḥ || 196 ||
[Analyze grammar]
śūnyaṃ śayanamālokya jagāda ca kathaṃ hi mām |
pūrvaṃ prabudhya vatseśaḥ suptāṃ muktvaiva gacchati || 197 ||
[Analyze grammar]
tadākarṇya sa vatseśamāha yaugandharāyaṇaḥ |
eṣā vidhvaṃsitānena śṛṇu tvadrūpadhāriṇā || 198 ||
[Analyze grammar]
saiṣa yogabalājjñātvā sākṣātte darśito mayā |
kiṃ tu divyaprabhāvatvādasau hantuṃ na śakyate || 199 ||
[Analyze grammar]
ity uktvā sa ca rājā ca saha tāmupajagmatuḥ |
kaliṅgasenā sāpyetau dṛṣṭvā tasthau kṛtādarā || 200 ||
[Analyze grammar]
adhunaiva kva gatvā tvaṃ rājan prāptaḥ samantrikaḥ |
iti bruvāṇām avadattāṃ sa yaugandharāyaṇaḥ || 201 ||
[Analyze grammar]
kaliṅgasene kenāpi māyā vatseśarūpiṇā |
saṃmohya pariṇītāsi na tvaṃ matsvamināmunā || 202 ||
[Analyze grammar]
tac chrutvā sātisaṃbhrāntā viddheva hṛdi pattriṇā |
kaliṅgasenā vatseśaṃ jagādodaśrulocanā || 203 ||
[Analyze grammar]
gāndharvavidhināhaṃ te pariṇītāpi vismṛtā |
kiṃsvidrājanyathā pūrvaṃ duṣyantasya śakuntalā || 204 ||
[Analyze grammar]
ity uktaḥ sa tayā rājā tāmuvācānatānanaḥ |
satyaṃ na pariṇītāsi mayādyaivāgato hy aham || 205 ||
[Analyze grammar]
ity uktavantaṃ vatseśaṃ mantrī yaugandharāyaṇaḥ |
ehīty uktvā tataḥ svairamanaiṣīdrājamandiram || 206 ||
[Analyze grammar]
tataḥ samantrike rājñi gate sātra videśagā |
mṛgīva yūthavibhraṣṭā parityaktasvabāndhavā || 207 ||
[Analyze grammar]
saṃbhogavidalatpatramukhābjā gajapīḍitā |
padminīva parikṣiptakabarībhramarāvaliḥ || 208 ||
[Analyze grammar]
vinaṣṭakanyakābhāvā nirupāyakramā satī |
kaliṅgasenā gaganaṃ vīkṣamāṇedam abravīt || 209 ||
[Analyze grammar]
vatseśarūpiṇā yena pariṇītāsmi kenacit |
prakāśaḥ so 'stu kaumāraḥ sa eva hi patir mama || 210 ||
[Analyze grammar]
evaṃ tayokte gaganāt so 'tra vidyādharādhipaḥ |
avātarad divyarūpo hārakeyūrarājitaḥ || 211 ||
[Analyze grammar]
ko bhavāniti pṛṣṭaś ca tay aivaṃ sa jagāda tām |
ahaṃ madanavegākhyas tanvi vidyādharādhipaḥ || 212 ||
[Analyze grammar]
mayā ca prāgvilokya tvāṃ purā pitṛgṛhe sthitām |
tvatprāptidastapaḥ kṛtvā varaḥ prāpto maheśvarāt || 213 ||
[Analyze grammar]
vatseśvarānuraktā ca tadrūpeṇa mayā drutam |
avṛttatadvivāhaiva pariṇītāsi yuktitaḥ || 214 ||
[Analyze grammar]
iti vāksudhayā tasya śrutimārgapraviṣṭayā |
kiṃcitkaliṅgasenābhūd ucchvāsitahṛdambujā || 215 ||
[Analyze grammar]
atha sa madanavegastāṃ samāśvāsya kāntāṃ vihitadhṛtivitīrṇasvarṇarāśiḥ sa tasyai |
ucita iti tayāntarbaddhasadbhartṛbhaktiḥ punarupagamanāya dyāṃ tadaivotpapāta || 216 ||
[Analyze grammar]
divyāspadaṃ svapatisadma na martyagamyaṃ kāmāt pitur bhavanam ujjhitam ity avekṣya |
tatraiva vastumatha sāpi kaliṅgasena cakre dhṛtiṃ madanavegakṛtābhyanujñā || 217 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 7
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!