Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca |
bhagavañchrotumicchāmi vistareṇa mahātmanaḥ |
caritaṃ vāsudevasya yaduśreṣṭhasya dhīmataḥ || 1 ||
[Analyze grammar]

kimarthaṃ ca parityajya mathurāṃ madhusūdanaḥ |
madhyadeśasya kakudaṃ dhāma lakṣmyāśca kevalam || 2 ||
[Analyze grammar]

śṛṅgaṃ pṛthivyāḥ svālakṣyaṃ prabhūtadhanadhānyavat |
āryāḍhyajanabhūyiṣṭhamadhiṣṭhānavarottamam |
ayuddhenaiva dāśārhastyaktavāndvijasattama || 3 ||
[Analyze grammar]

sa kālayavanaścāpi kṛṣṇe kiṃ pratyapadyata || 4 ||
[Analyze grammar]

dvārakāṃ ca samāśritya vāridurgāṃ janārdanaḥ |
kiṃ cakāra mahābāhurmahāyogī mahāmanāḥ || 5 ||
[Analyze grammar]

kiṃvīryaḥ kālayavanaḥ kena jātaśca vīryavān |
yamasahyaṃ samālakṣya vyapayāto janārdanaḥ || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
vṛṣṇīnāmandhakānāṃ ca gururgārgyo mahātapāḥ |
brahmacārī purā bhūtvā na sma dārān sa vindati || 7 ||
[Analyze grammar]

tathā hi vartamānaṃ taṃ ūrdhvaretasamavyayam |
gārgyaṃ goṣṭhe dvijaṃ syālaḥ ṣaṇḍhamityuktavāndvijaḥ |
yadūnāṃ saṃnidhau sarve jahasuryādavāstataḥ || evaṃ varṣasahasraṃ me ṣaṭśataṃ bhūpasaṃmitam |
vatsarā dvādaśāścaiva cūrṇaṃ loharajodbhavam |
syālo'bhiśaptavān gārgyamapumāniti bhūpate || 8 ||
[Analyze grammar]

so'bhiśaptastadā rājannagare tvamitaṃjaye |
lipsuḥ putraṃ tato gatvā tapastepe sudāruṇam || 9 ||
[Analyze grammar]

tato dvādaśa varṣāṇi so'yaścūrṇamabhakṣayat |
ārādhayanmahādevamacintyaṃ śūlapāṇinam || 10 ||
[Analyze grammar]

rudrastasmai varaṃ prādātsamarthaṃ yudhi nigrahe |
vṛṣṇīnāmandhakānāṃ ca sarvatejomayaṃ sutam || 11 ||
[Analyze grammar]

tataḥ śuśrāva taṃ rājā yavanādhipatirvaram |
putraprasavajaṃ devādaputraḥ putrakāmukaḥ || 12 ||
[Analyze grammar]

tamupānāyya sa nṛpaḥ sāntvayitvā dvijottamam |
gopamadhye yavanarāḍgopastriṣu samutsṛjat || 13 ||
[Analyze grammar]

gopālī tvapsarāstatra gopastrīveṣadhāriṇī |
dhārayāmāsa gārgyasya garbhaṃ durdharamacyutam || 14 ||
[Analyze grammar]

mānuṣyāṃ gārgyabhāryāyāṃ niyogācchūlapāṇinaḥ |
sa kālayavano nāma jajñe śūro mahābalaḥ |
aputrasyātha rājñastu vavṛdhe'ntaḥpure śiśuḥ || 15 ||
[Analyze grammar]

tasminnuparate rājan sa kālayavano nṛpaḥ |
yuddhābhikāmo rājā tu paryapṛcchaddvijottamam |
vṛṣṇyandhakakulaṃ tasya nārado vai nyavedayat || 16 ||
[Analyze grammar]

jñātvā tu varadānaṃ tannāradānmadhusūdanaḥ |
upapraikṣata tejasvī vardhantaṃ yavaneṣu tam || 17 ||
[Analyze grammar]

sa vivṛddho yadā rājā yavanānāṃ mahābalaḥ |
tata enaṃ nṛpā mlecchāḥ saṃśrityānuyayustadā || 18 ||
[Analyze grammar]

śakāstuṣārā daradāḥ pāradāstaṅgaṇāḥ khaśāḥ |
pahlavāḥ śataśaścānye mlecchā haimavatāstathā || 19 ||
[Analyze grammar]

sa taiḥ parivṛto rājā dasyubhiḥ śalabhairiva |
nānāveṣadharairbhīmairmatrurāmabhyavartata || 20 ||
[Analyze grammar]

gajavājikharoṣṭrāṇāṃ sahasrairayutairapi |
pṛthivīṃ kampayāmāsa sainyena mahatā tadā || 21 ||
[Analyze grammar]

reṇunā sūryamārgaṃ tu samavacchādya pārthivaḥ |
mūtreṇa śakṛtā caiva sainyena sasṛje nadīm || 22 ||
[Analyze grammar]

aśvoṣṭraśakṛto rāśerniḥsṛteti janādhipa |
tato'śvaśakṛdityeva nāma nadyā babhūva ha || 23 ||
[Analyze grammar]

tatsainyaṃ mahadāyādvai śrutvā vṛṣṇyandhakāgraṇīḥ |
vāsudevaḥ samānāyya jñātīnidamuvāca ha || 24 ||
[Analyze grammar]

idaṃ samutthitaṃ ghoraṃ vṛṣṇyandhakabhayaṃ mahat |
avadhyaścāpi naḥ śatrurvaradānātpinākinaḥ || 25 ||
[Analyze grammar]

sāmādayo'bhyupāyāśca vihitāstasya sarvaśaḥ |
matto madabalābhyāṃ ca yuddhameva cikīrṣati |
etāvāniha vāsaśca kathito nāradena me || 26 ||
[Analyze grammar]

etāvati ca vaktavyaṃ sāmaiva paramaṃ matam || 26 ||
[Analyze grammar]

jarāsaṃdhaśca no rājā nityameva na mṛṣyate |
tathānye pṛthivīpālā vṛṣṇicakrapratāpitāḥ || 27 ||
[Analyze grammar]

kecitkaṃsavadhāccāpi viraktāstadgatā nṛpāḥ |
samāśritya jarāsaṃdhamasmānicchanti bādhitum || 28 ||
[Analyze grammar]

bahavo jñātayaścaiva yadūnāṃ nihatā nṛpaiḥ |
vivardhituṃ na śakṣyāmaḥ pure'sminniti keśavaḥ |
tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim |
sametya mantrayāmāsurjarāsaṃdhabhayena ca |
kṛtvā ca niścayaṃ sarve palāyanamarocayan || vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam |
kuśasthalīṃ dvāravatīṃ niveśayitumīpsavaḥ |
apayāne matiṃ kṛtvā dūtaṃ tasmai sasarja ha || 29 ||
[Analyze grammar]

tataḥ kumbhe mahāsarpaṃ bhinnāñjanacayopamam |
ghoramāśīviṣaṃ kṛṣṇaṃ kṛṣṇaḥ prākṣepayattadā || 30 ||
[Analyze grammar]

tatastaṃ mudrayitvā tu svena dūtena hārayat |
nidarśanārthaṃ govindo bhīṣayāṇaśca taṃ nṛpam |
sa dūtaḥ kālayavanaṃ darśayāmāsa taṃ ghaṭam || 31 ||
[Analyze grammar]

idaṃ covāca rājānaṃ rājñāṃ samsadi dūtakaḥ || 31 ||
[Analyze grammar]

bho rājannāha kṛṣṇastvāṃ kimebhiḥ śalabhaistava || 31 ||
[Analyze grammar]

ahamekastavaiteṣāṃ samartho vāraṇe prabhuḥ || 31 ||
[Analyze grammar]

tvāṃ ca hatvā nṛpaśreṣṭha sabalaṃ sasuhṛdgaṇam || 31 ||
[Analyze grammar]

idaṃ tava balaṃ rājan grahīṣyāmīti niścitam || 31 ||
[Analyze grammar]

anyathā gaccha rājaṃstvaṃ balenānena saṃyutaḥ || 31 ||
[Analyze grammar]

ityuktvā darśayāmāsa ghaṭaṃ kṛṣṇapracoditam || 31 ||
[Analyze grammar]

kālasarpopamaḥ kṛṣṇa ityuktvā bharatarṣabha |
tatkālayavano budhvā trāsanaṃ yādavaiḥ kṛtam |
pipīlikānāṃ caṇḍānāṃ pūrayāmāsa taṃ ghaṭam || 32 ||
[Analyze grammar]

ślokamekaṃ likhitvā tu ghaṭamadhye'kṣipattadā || 32 ||
[Analyze grammar]

sa sarpo bahubhistīkṣṇaiḥ sarvatastaiḥ pipīlikaiḥ |
bhakṣyamāṇaḥ kilāṅgeṣu bhasmībhūto'bhavattadā || 33 ||
[Analyze grammar]

taṃ mudrayitvātha ghaṭaṃ tathaiva yavanādhipaḥ |
preṣayāmāsa kṛṣṇāya bāhulyamupavarṇayan || 34 ||
[Analyze grammar]

dūtānītaṃ harirdṛṣṭvā patraṃ tadvācayaṃstadā || 34 ||
[Analyze grammar]

bahubhirna viroddhavyaṃ durjayo'pi mahājanaḥ || 34 ||
[Analyze grammar]

sphurantamapi nāgendraṃ bhakṣayiṣyanti kīṭikāḥ || 34 ||
[Analyze grammar]

vāsudevastu taṃ dṛṣṭvā yogaṃ vihitamātmanaḥ |
utsṛjya mathurāmāśu dvārakāmabhijagmivān || 35 ||
[Analyze grammar]

vairasyāntaṃ vidhitsaṃstu vāsudevo mahāyaśāḥ |
niveśya dvārakāṃ rājanvṛṣṇīnāśvāsya caiva ha || 36 ||
[Analyze grammar]

padātiḥ puruṣavyāghro bāhupraharaṇastadā |
ājagāma mahāyogī mathurāṃ madhusūdanaḥ || 37 ||
[Analyze grammar]

taṃ dṛṣṭvā niryayau hṛṣṭaḥ sa kālayavano ruṣā |
prekṣāpūrvaṃ ca kṛṣṇo'pi niścakrāma mahābalaḥ || 38 ||
[Analyze grammar]

athānvagacchadgovindaṃ jighṛkṣuryavaneśvaraḥ |
na cainamaśakad rājā grahītuṃ yogadharmiṇam || 39 ||
[Analyze grammar]

hastaprāptamivātmānaṃ hariṇā sa pade pade || 39 ||
[Analyze grammar]

nīto darśayatā dūraṃ yavaneśo'drikandaram || 39 ||
[Analyze grammar]

kālayavana uvāca |
palāyanaṃ yadukule jātasya tava nocitam || 39 ||
[Analyze grammar]

iti kṣipannanugato nainaṃ prāpāhatāśubhaḥ || 39 ||
[Analyze grammar]

evaṃ kṣipto'pi bhagavānprāviśadgirikandaram || 39 ||
[Analyze grammar]

ko hi nāma jagannāthaṃ balād yātuṃ priyādṛte || 39 ||
[Analyze grammar]

hastaprāpta ivābhāti tasya gacchañjanārdanaḥ || 39 ||
[Analyze grammar]

māndhātustu suto rājā mucukundo mahāyaśāḥ |
yatra tiṣṭhati rājendrastatra cāśu viveśa vai |
purā devāsure yuddhe kṛtakarmā mahābalaḥ || 40 ||
[Analyze grammar]

vareṇa cchandito devairnidrāmeva gṛhītavān |
śrāntasya tasya vāgevaṃ tadā prādurabhūtkila || 41 ||
[Analyze grammar]

prasuptam bodhayed yo māṃ taṃ daheyamahaṃ surāḥ |
cakṣuṣā krodhadīptena evamāha punaḥ punaḥ || 42 ||
[Analyze grammar]

evamastviti śakrastamuvāca tridaśaiḥ saha |
sa surairabhyanujñāto lokaṃ mānuṣamāgamat || 43 ||
[Analyze grammar]

sa parvataguhāṃ kāṃcitpraviśya śramakarśitaḥ |
suṣvāpa kālametaṃ vai yāvatkṛṣṇasya darśanam || 44 ||
[Analyze grammar]

tatsarvaṃ vāsudevasya nāradena niveditam |
varadānaṃ ca devebhyastejastasya ca bhūpateḥ || 45 ||
[Analyze grammar]

anugamyamānaḥ kṛṣṇaśca tena mlecchena śatruṇā |
tāṃ guhāṃ mucukundasya praviveśa vinītavat || 46 ||
[Analyze grammar]

pītāmbareṇa svīyena tamācchādya sa bhūpatim || 46 ||
[Analyze grammar]

śiraḥsthāne tu rājarṣermucukundasya keśavaḥ |
saṃdarśanapathaṃ tyaktvā tasthau buddhimatāṃ varaḥ || 47 ||
[Analyze grammar]

anupraviśya yavano dadarśa pṛthivīpatim |
prasvapantaṃ kṛtāntābhamāsasāda sudurmatiḥ || 48 ||
[Analyze grammar]

vāsudevaṃ tu taṃ matvā ghaṭṭayāmāsa pārthivam |
pādenātmavināśāya śalabhaḥ pāvakaṃ yathā || 49 ||
[Analyze grammar]

mucukundaśca rājarṣiḥ pādasparśavibodhitaḥ |
cukopa nicrācchedena pādasparśena tena ca || 50 ||
[Analyze grammar]

saṃsmṛtya ca varaṃ śakrādavaikṣata tamagrataḥ |
sa dṛṣṭamātraḥ kruddhena saṃprajajvāla sarvataḥ || 51 ||
[Analyze grammar]

dadāha pāvakastaṃ tu śuṣkaṃ vṛkṣamivāśaniḥ |
kṣaṇena kālayavanaṃ netratejovinirgataḥ || 52 ||
[Analyze grammar]

taṃ vāsudevaḥ śrīmantaṃ cirasuptaṃ narādhipam |
kṛtakāryo'bravīddhīmānidaṃ vacanamuttamam || 53 ||
[Analyze grammar]

rājaṃściraprasupto'si kathito nāradena me |
kṛtaṃ me sumahatkāryaṃ svasti te'stu vrajāmyaham || 54 ||
[Analyze grammar]

vāsudevamathālakśya rājā hrasvaṃ pramāṇataḥ |
parivṛttaṃ yugaṃ mene kālena mahatā tataḥ || 55 ||
[Analyze grammar]

tamālokya ghanaśyāmaṃ pītakauśeyavāsasam || 55 ||
[Analyze grammar]

śrīvatsavakṣasaṃ bhrājatkaustubhena virājitam || 55 ||
[Analyze grammar]

caturbhujaṃ rocamānaṃ vaijayantyā ca mālayā || 55 ||
[Analyze grammar]

cāruprasannavadanaṃ sphuranmakarakuṇḍalam || 55 ||
[Analyze grammar]

prekṣaṇīyaṃ trilokeśaṃ sānurāgasmitekṣaṇam || 55 ||
[Analyze grammar]

apīcyavayasaṃ matta mṛgendrodāravikramam || 55 ||
[Analyze grammar]

paryapṛcchanmahābuddhistejasā tasya dharṣitaḥ || 55 ||
[Analyze grammar]

śaṅkitaḥ śanakaiḥ kṛṣṇaṃ durdharṣamiva tejasā || 55 ||
[Analyze grammar]

uvāca rājā govindaṃ ko bhavān kimihāgataḥ |
kaśca kālaḥ prasuptasya yadi jānāsi kathyatām || 56 ||
[Analyze grammar]

niḥśaṅko gatabhīḥ prāpto vipine girigahvare || 56 ||
[Analyze grammar]

padbhyāṃ padmapalāśābhyāṃ vicarasyurukaṇṭake || 56 ||
[Analyze grammar]

kiṃ svittejasvināṃ tejo bhagavāṃstvaṃ vibhāvasuḥ || 56 ||
[Analyze grammar]

sūryaḥ somo mahendro vā lokapālo'paro'pi vā || 56 ||
[Analyze grammar]

manye tvāṃ devadevānāṃ trayāṇāṃ puruṣarṣabham || 56 ||
[Analyze grammar]

yadbādhase guhādhvāntaṃ pradīpaḥ prabhayā yathā || 56 ||
[Analyze grammar]

śuśrūṣatāmavyalīkamasmākaṃ narapuṃgava || 56 ||
[Analyze grammar]

svaṃ janma karma gotraṃ vā kathyatāṃ yadi rocate || 56 ||
[Analyze grammar]

vāsudeva uvāca |
somavaṃśodbhavo rājā yayātirnāma nāhuṣaḥ |
tasya putro yadurjyeṣṭhaścatvāro'nye yavīyasaḥ || 57 ||
[Analyze grammar]

yaduvaṃśe samutpannaṃ vasudevātmajaṃ vibho |
vāsudevaṃ vijānīhi nṛpate māmihāgatam || 58 ||
[Analyze grammar]

tretāyuge samutpanno vidito me'si nāradāt |
idaṃ kaliyugaṃ viddhi kimanyatkaravāṇi te || 59 ||
[Analyze grammar]

mama śatrustvayā dagdho devadattavaro nṛpa |
avadhyo yo mayā saṃkhye bhavedvarṣaśatairapi || 60 ||
[Analyze grammar]

mucukunda uvāca |
yaduvaṃśodbhavaṃ devaṃ jānāmi śāśvataṃ vibhum || 60 ||
[Analyze grammar]

ādyaṃ puruṣamīśānamacyutaṃ madhusūdanam || 60 ||
[Analyze grammar]

purā gargeṇa kathitamaṣṭāviṃśatime yuge || 60 ||
[Analyze grammar]

dvāparādau harerjanma yaduvaṃśe bhaviṣyati || 60 ||
[Analyze grammar]

namastasmai bhagavate puruṣāya mahātmane || 60 ||
[Analyze grammar]

anantāya mahābāho viṣṇave prabhaviṣṇave || 60 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ stutastadā viṣṇurmucukundena dhīmatā || 60 ||
[Analyze grammar]

vareṇa cchandayāmāsa bhagavānacyutastadā || 60 ||
[Analyze grammar]

punarapyabravītkṛṣṇo mucukundaṃ mahābhujam || 60 ||
[Analyze grammar]

tvadarthe'pyāgato vīra nāradena prabodhitaḥ || 60 ||
[Analyze grammar]

uttiṣṭhottiṣṭha bhadraṃ te yathākāmaṃ caratviha || 60 ||
[Analyze grammar]

ityuktaḥ sa tu kṛṣṇena nirjagāma guhāmukhāt |
anvīyamānaḥ kṛṣṇena kṛtakāryeṇa dhīmatā || 61 ||
[Analyze grammar]

tato dadarśa pṛthivīmāvṛtāṃ hrasvakairnaraiḥ |
alpotsāhairalpabalairalpavīryaparākramaiḥ |
pareṇādhiṣṭhitaṃ caiva rājyaṃ kevalamātmanaḥ || 62 ||
[Analyze grammar]

yatsyāttvaddarśane puṇyaṃ tanme kṛṣṇa bhavediti || 62 ||
[Analyze grammar]

visarjayitvā govindaṃ praviveśa mahadvanam |
himavantamagād rājā tapase dhṛtamānasaḥ || 63 ||
[Analyze grammar]

tataḥ sa tapa āsthāya vinirmucya kalevaram |
āruroha divaṃ rājā karmabhiḥ svairjitaṃ śubhaiḥ || 64 ||
[Analyze grammar]

vāsudevo'pi dharmātmā upāyena mahāmanāḥ |
ghātayitvātmanaḥ śatruṃ tatsainyaṃ pratyapadyata || 65 ||
[Analyze grammar]

mucukundena mahātmanā || 65abc ||
[Analyze grammar]

mathurāṃ punarāgatya || 65abc ||
[Analyze grammar]

prabhūtarathahastyaśva varmaśastrāyudhadhvajam |
ādāyopayayau dhīmāṃstatsainyaṃ nihateśvaram || 66 ||
[Analyze grammar]

nivedayāmāsa tato narādhipe tadugrasene pratipūrṇamānasaḥ |
janārdano dvāravatīṃ ca tāṃ purīmaśobhayattena dhanena bhūriṇā || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 85

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: