Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
kasyacittvatha kālasya sabhāyāṃ yadusaṃsadi |
babhāṣe puṇḍarīkākṣo hetumadvākyamuttamam || 1 ||
[Analyze grammar]

śrūyatāṃ yādavā vākyaṃ sarve cāvahitā mama || 1 ||
[Analyze grammar]

yādavānāmiyaṃ bhūmirmathurā rāṣṭravardhanī |
vayaṃ caiveha saṃbhūtā vraje ca parivardhitāḥ || 2 ||
[Analyze grammar]

tadidānīṃ gataṃ duḥkhaṃ śatravaṣ ca parājitāḥ |
nṛpeṣu janitaṃ vairaṃ jarāsaṃdhe ca vigrahaḥ || 3 ||
[Analyze grammar]

vāhanāni ca naḥ santi pādātaṃ cāpyanantakam |
ratnāni ca vicitrāṇi mitrāṇi bahulāni ca || 4 ||
[Analyze grammar]

iyaṃ ca māthurī bhūmiralpā gamyā parasya naḥ |
vṛddhiścāpi parāsmākaṃ balato mitratastathā || 5 ||
[Analyze grammar]

kumārakoṭyo yāścemā gaṇāścaiva padātinām |
eṣāmapīha vasatāṃ saṃmardamupalakṣaye || 6 ||
[Analyze grammar]

tanme na rocate hyatra nivāso yadupuṃgavāḥ |
purīṃ niveśayiṣyāmi mama tatkṣantumarhatha || 7 ||
[Analyze grammar]

etad yadyanukūlaṃ vo mamābhiprāyajaṃ vacaḥ |
bhavāya bhavatāṃ kāle rocatāṃ yadusaṃsadi || 8 ||
[Analyze grammar]

tamūcuryādavāḥ sarve hṛṣṭena manasā tadā |
sādhyatāṃ yadabhipretaṃ janasyāsya bhavāya ca || 9 ||
[Analyze grammar]

tataḥ saṃmantrayāmāsurvṛṣṇayo mantramuttamam |
avadhyo'saukṛto'smākaṃ sumahacca riporbalam || 10 ||
[Analyze grammar]

kṛtaḥ sainyakṣayaścāpi mahāniha narādhipaiḥ |
balāni ca sasainyāni hantuṃ varṣaśatairapi |
na śakṣyāmo hyatasteṣāmapayāne'bhavanmatiḥ || 11 ||
[Analyze grammar]

etasminnantare rājā sa kālayavano mahān |
sainyena tadvidhenaiva mathurāmabhyupāgamat || 12 ||
[Analyze grammar]

tato jarāsaṃdhabalaṃ durnivāryaṃ mahattadā |
te kālayavanaṃ caiva śrutvaivaṃ pratipedire || 13 ||
[Analyze grammar]

etasminnantare caiva yadūnāṃ nandivardhanaḥ || 13 ||
[Analyze grammar]

keśavaḥ punarevāha yādavān satyasaṃgarān |
adyaiva divasaḥ puṇyo niryāma sapadānugāḥ || 14 ||
[Analyze grammar]

niścakramuste yadavaḥ sarve keśavaśāsanāt |
oghā iva samudrasya balaughaprativāraṇāḥ || 15 ||
[Analyze grammar]

saṃgṛhya te kalatrāṇi vasudevapurogamāḥ |
susaṃnaddhairgajairmattai rathairaśvaiśca daṃśitaiḥ || 16 ||
[Analyze grammar]

āhatya duṃdubhīn sarve sadhanajñātibāndhavāḥ |
niryayuryādavāḥ sarve mathurāmapahāya vai || 17 ||
[Analyze grammar]

syandanaiḥ kāñcanāpīḍairmattaiśca varavāraṇaiḥ |
sṛtaplutaiśca turagaiḥ kaśāpārṣṇipracoditaiḥ || 18 ||
[Analyze grammar]

svāni svāni balāgrāṇi śobhayantaḥ prakarṣiṇaḥ |
pratyaṅmukhā yayurhṛṣṭā vṛṣṇayo bharatarṣabha || 19 ||
[Analyze grammar]

tato mukhyatamāḥ sarve yādavā raṇaśobhinaḥ |
anīkāgrāṇi karṣanto vāsudevapurogamāḥ || 20 ||
[Analyze grammar]

te sma nānālatācitraṃ nārikelavanāyutam |
kīrṇaṃ nāgavanaiḥ kāntaiḥ ketakīṣaṇḍamaṇḍitam || 21 ||
[Analyze grammar]

puṃnāgatālībahulaṃ drākṣāvanaghanaṃ kvacit |
susaṃnaddhairbalaistatra tadā nṛpavarottamāḥ |
anūpaṃ sindhurājasya prapeduryadupuṃgavāḥ || 22 ||
[Analyze grammar]

te tatra ramaṇīyeṣu viṣayeṣu sakhapriyāḥ |
mumuduryādavāḥ sarve devāḥ svargagatā iva || 23 ||
[Analyze grammar]

puravāstu vicinvan sa kṛṣṇastu paravīrahā |
dadarśa vipulaṃ deśaṃ sāgarānūpabhūṣitam || 24 ||
[Analyze grammar]

vāhanānāṃ hitaṃ caiva sikatātāmramṛttikam |
puralakṣaṇasaṃpannaṃ kṛtāspadamiva śriyā || 25 ||
[Analyze grammar]

sāgarānilasaṃvītaṃ sāgarāmbuniṣevitam |
viṣayaṃ sindhurājasya śobhitaṃ puralakṣaṇaiḥ || 26 ||
[Analyze grammar]

tatra raivatako nāma parvato nātidūrataḥ |
mandarodāraśikharaḥ sarvato'bhivirājate || 27 ||
[Analyze grammar]

tatraikalavyasaṃvāso droṇenādhyuṣitaściram |
babhūva puruṣopetaḥ sarvaratnasamākulaḥ || 28 ||
[Analyze grammar]

vihārabhūmistatraiva tasya rājñaḥ sunirmitā |
nāmnā dvāravatī nāma svāyatāṣṭāpadopamā || 29 ||
[Analyze grammar]

keśavasya matistatra puryarthe viniveśitā |
niveśaṃ tatra sainyānāṃ rocayanti sma yādavāḥ || 30 ||
[Analyze grammar]

te raktasūrye divase tatra yādavapuṃgavāḥ |
niveśāya matiṃ cakruḥ kṛṣṇasyānumate sthitāḥ |
senāpālāśca saṃcakruḥ skandhāvāraniveśanam || 31 ||
[Analyze grammar]

dhruvāya tatra nyavasatkeśavaḥ saha yādavaiḥ |
deśe puraniveśāya sa yadupravaro vibhuḥ || 32 ||
[Analyze grammar]

tasyāstu vidhivannāma vāstūni ca gadāgrajaḥ |
nirmame puruṣaśreṣṭho manasā yādavottamaḥ || 33 ||
[Analyze grammar]

evaṃ dvāravatīṃ caiva purīṃ prāpya sabāndhavāḥ |
sukhino nyavasan rājan svarge devagaṇā iva || 34 ||
[Analyze grammar]

kṛṣṇo'pi kālayavanaṃ jñātvā keśiniṣūdanaḥ |
jarāsaṃdhabhayāccāpi purīṃ dvāravatīṃ yayau || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 84

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: