Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

kṛṣṇāya ca namastubhyaṃ rāmarāmāya te namaḥ || 0 ||
[Analyze grammar]

vāmanāya namastubhyaṃ kapilāya namo'stu te || 0 ||
[Analyze grammar]

nānārūpa namastubhyaṃ namaste karmasākṣiṇe || 0 ||
[Analyze grammar]

viśvarūpa namastubhyaṃ hṛṣīkeśāya te namaḥ || 0 ||
[Analyze grammar]

evaṃ saṃstūyamānaśca mucukundena dhīmatā || 0 ||
[Analyze grammar]

uttarāṃ diśamāśritya tapamācara sāttvikam || 0 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ prabhāte vimale bhāskare'bhyudite tadā |
kṛtajapyo hṛṣīkeśo vanānte niṣasāda ha || 1 ||
[Analyze grammar]

paricakrāma taṃ deśaṃ durgasthānadidṛkṣayā |
upatasthuḥ kulaprāgryā yādavā yadunandanam || 2 ||
[Analyze grammar]

rohiṇyāmahani śreṣṭhe svasti vācya dvijottamān |
puṇyāhaghoṣairvipulairdurgasyārabdhavān kriyāṃ || 3 ||
[Analyze grammar]

tataḥ paṅkajapatrākṣo yādavān keśisūdanaḥ |
provāca vadatāṃ śreṣṭho devānvṛtraripuryathā || 4 ||
[Analyze grammar]

kalpiteyaṃ mayā bhūmiḥ paśyadhvaṃ devasadmavat |
nāma cāsyāḥ kṛtaṃ puryāḥ khyātiṃ yadupayāsyati || 5 ||
[Analyze grammar]

iyaṃ dvāravatī nāma pṛthivyāṃ nirmitā mayā |
bhaviṣyati purī ramyā śakrasyevāmarāvatī || 6 ||
[Analyze grammar]

tānyevāsyāḥ kārayiṣye cihnānyāyatanāni ca |
sthānāni vidadhuścātra brahmādīnāṃ yathākramam |
catvarān rājamārgāṃśca samānantaḥpurāṇi ca || 7 ||
[Analyze grammar]

devā ivātra modantu bhavanto vigatajvarāḥ |
bādhamānā ripugaṇānugrasenapurogamāḥ || 8 ||
[Analyze grammar]

gṛhyantāṃ veśmavāstūni kalpyantāṃ trikacatvarāḥ |
mīyantāṃ rājamārgāśca prākārasya ca yā gatiḥ || 9 ||
[Analyze grammar]

preṣyantāṃ śilpimukhyāśca niyuktā veśmakarmasu |
niyujyantāṃ ca deśeṣu preṣyakarmakarā janāḥ || 10 ||
[Analyze grammar]

evamuktāstu kṛṣṇena gṛhasaṃgrahatatparāḥ |
yathānideśaṃ saṃhṛṣṭāścakrurvāstuparigrahān || 11 ||
[Analyze grammar]

sūtrahastāstato mānaṃ cakruryādavasattamāḥ |
puṇye'hani mahārāja dvijātīnabhipūjya ca || 12 ||
[Analyze grammar]

vāstudaivatakarmāṇi vidhinā kārayanti ca |
sthapatīnatha govindastatrovāca mahāmatiḥ || 13 ||
[Analyze grammar]

asmadarthe suvihitaṃ kriyatāmatra mandiram |
vibhaktacatvarapathaṃ suniviṣṭeṣṭadaivatam || 14 ||
[Analyze grammar]

te tatheti mahābāhumuktvā sthapatayastadā |
durgakarmaṇi saṃbhārānupalabhya yathāvidhi || 15 ||
[Analyze grammar]

yathānyāyaṃ nirmimire dvārāṇyāyatanāni ca |
sthānāni vidadhuścātra brahmādīnāṃ yathākramam || 16 ||
[Analyze grammar]

upāmagneḥ sureśasya dṛṣadolūkhalasya ca |
caturdaivāni catvāri dvārāṇi vidadhuśca te |
gṛhakṣetrendrabhallāṭaṃ puṣpadantaṃ tathaiva ca || 17 ||
[Analyze grammar]

teṣu veśmasu yukteṣu yādaveṣu mahātmasu |
puryāḥ kṣipraṃ niveṣārthaṃ cintayāmāsa mādhavaḥ || 18 ||
[Analyze grammar]

tasya daivī sthitā buddhiścapalā kṣiprakāriṇī |
purī sā vai priyakarī yadūnāmabhivardhanī || 19 ||
[Analyze grammar]

śilpimukhyo'sti devānāṃ prajāpatisutaḥ prabhuḥ |
viśvakarmā svamatyā vai purīṃ saṃsthāpayiśyati || 20 ||
[Analyze grammar]

manasā tamanudhyāya tasyāgamanakāraṇam |
tridaṣābhimukhaḥ kṛṣṇo vivikte samapadyata || 21 ||
[Analyze grammar]

tasminneva tataḥ kāle śilpācāryo mahāmatiḥ |
viśvakarmā suraśreṣṭhaḥ kṛṣṇasya pramukhe sthitaḥ || 22 ||
[Analyze grammar]

viśvakarmovāca |
daivena manasā kśipraṃ tava viṣṇo dhṛtavrata |
kiṃkaraḥ samanuprāptaḥ śādhi māṃ kiṃ karomi te || 23 ||
[Analyze grammar]

yathā syāddevadeveśastryambakaśca yathāvyayaḥ |
tathā tvaṃ deva mānyo'si viśeṣo nāsti me prabho || 24 ||
[Analyze grammar]

trailokyajñāpikāṃ vācamutsṛjasva mahābhuja |
eṣo'smi paridṛṣṭārthaḥ kiṃ karomi praśādhi mām || 25 ||
[Analyze grammar]

śrutvā vinītavacanaṃ keśavo viśvakarmaṇaḥ |
pratyuvāca yaduśreṣṭhaḥ kaṃsāriratulaṃ vacaḥ || 26 ||
[Analyze grammar]

śrutārtho devaguhyasya bhavānyatra vayaṃ sthitāḥ |
avaśyaṃ tviha kartavyaṃ sadanaṃ me surottama || 27 ||
[Analyze grammar]

tadiyaṃ bhūḥ prakāśārthaṃ niveśyā mayi suvrata |
matprabhāvānurūpaiśca gṛhaiśceyaṃ samantataḥ || 28 ||
[Analyze grammar]

uttamā ca pṛthivyāṃ vai yathā svarge'marāvatī |
tatheyaṃ hi tvayā kāryā śakto hyasi mahāmate || 29 ||
[Analyze grammar]

mama sthānamidaṃ kāryaṃ yathā vai tridive tathā |
martyāḥ paśyantu me lakṣmīṃ puryā yadukulasya ca || 30 ||
[Analyze grammar]

evamuktastataḥ prāha viśvakarmā matīśvaraḥ |
kṛṣṇamakliṣṭakarmāṇaṃ devāmitravināśanam || 31 ||
[Analyze grammar]

sarvametatkariṣyāmi yattvayābhihitaṃ prabho |
purī tviyaṃ janasyāsya na paryāptā bhaviṣyati || 32 ||
[Analyze grammar]

bhaviṣyati ca vistīrṇā vṛddhirasyāstu śobhanā |
catvāraḥ sāgarā hyasyāṃ vicariṣyanti rūpiṇaḥ || 33 ||
[Analyze grammar]

yadīcchetsāgaraḥ kiṃcidutsraṣṭumiha toyarāṭ |
tataḥ svāyatalakṣaṇyā purī syātpuruṣottama || 34 ||
[Analyze grammar]

evamuktastataḥ kṛṣṇaḥ prāgeva kṛtabuddhimān |
sāgaraṃ saritāṃ nāthamuvāca vadatāṃ varaḥ || 35 ||
[Analyze grammar]

samudra daśa ca dve ca yojanāni jalāśaye |
pratisaṃhriyatāmātmā yadyasti mayi mānyatā || 36 ||
[Analyze grammar]

avakāśe tvayā datte purīyaṃ māmakaṃ balam |
paryāptaviṣayākārā samagrā visahiṣyati || 37 ||
[Analyze grammar]

tataḥ kṛṣṇasya vacanaṃ śrutvā nadanadīpatiḥ |
samārutena yogena utsasarja mahārṇavaḥ || 38 ||
[Analyze grammar]

viśvakarmā tataḥ prītaḥ puryāḥ saṃdṛśya vāstu tat |
govinde caiva saṃmānaṃ sāgaraḥ kṛtavāṃstadā || 39 ||
[Analyze grammar]

viśvakarmā tataḥ kṛṣṇamuvāca yadunandanam |
adyaprabhṛti govinda sarve samadhirohata || 40 ||
[Analyze grammar]

manasā nirmitā ceyaṃ mayā pūḥpravarā vibho |
acireṇaiva kālena gṛhasaṃbādhamālinī || 41 ||
[Analyze grammar]

bhaviṣyati purī ramyā sudvārā prāgryatoraṇā |
cayāṭṭālakakeyūrā pṛthivyāḥ kakudopamā || 42 ||
[Analyze grammar]

antaḥpuraṃ ca kṛṣṇasya paricaryākṣamaṃ mahat |
cakāra tasyāṃ puryāṃ vai deśe tridaśapūjite || 43 ||
[Analyze grammar]

tataḥ sā nirmitā kāntā purī dvāravatī tadā |
mānasena prayatnena vaiṣṇavī viśvakarmaṇā || 44 ||
[Analyze grammar]

vidhānavihitadvārā prākāravaraśobhitā || 44 ||
[Analyze grammar]

parikhācayasaṃguptā sāṭṭaprākāratoraṇā || 44 ||
[Analyze grammar]

kāntanārīnaragaṇā vaṇigbhirupaśobhitā |
nānāpaṇyasamākīrṇā khecarīva ca gāṃ gatā || 45 ||
[Analyze grammar]

prapāvāpīprasannodairudyānairupaśobhitā |
samantataḥ saṃvṛtāṅgī vanitevāyatekṣaṇā || 46 ||
[Analyze grammar]

samṛddhacatvaravatī veśmottamaghanācitā |
rathyākoṭisahasrāḍhyā śubhrarājapathottarā |
bhūṣayantī samudraṃ sā svargamindrapurī yathā || pṛthivyāṃ sarvaratnānāmekā nicayaśālinī |
surāṇāmapi sukṣetrā sāmantakṣobhakāriṇī |
aprakāśaṃ tadākāśaṃ prāsādairupaśobhitā || 47 ||
[Analyze grammar]

pṛthivyāṃ pṛthurāṣṭraughā janaughapratināditā |
oghaiśca vārirājasya śiśirīkṛtamārutā || 48 ||
[Analyze grammar]

anūpopavanaiḥ kāntaiḥ kāntā janamanoramā |
satārakā dyauriva sā dvārakā pratyarājata || 49 ||
[Analyze grammar]

prākāreṇārkavarṇena śātakaumbhena saṃvṛtā |
hiraṇyapratipūrṇaiśca gṛhairgambhīranisvanaiḥ || 50 ||
[Analyze grammar]

śubhrameghapratīkāśairdvāraiḥ saudhaiśca śobhitā |
kvacitkvacidudagrāgrairupāvṛttamahāpathā || 51 ||
[Analyze grammar]

tāmāvasatpurīṃ kṛṣṇaḥ sarvayādavanandanaḥ |
abhipretajanākīrṇāṃ somaḥ khamiva bhāsayan || 52 ||
[Analyze grammar]

viśvakarmakṛtāṃ divyāṃ ratnajālasamākulām || 52 ||
[Analyze grammar]

viśvakarmā ca tāṃ kṛtvā purīṃ śakrapurīmiva |
jagāma tridivaṃ devo govindenābhipūjitaḥ || 53 ||
[Analyze grammar]

bhūyastu buddhirabhavatkṛṣṇasya viditātmanaḥ |
janānimāndhanaughaistu tarpayeyamahaṃ yadi || 54 ||
[Analyze grammar]

sa vaiśravaṇavastavyaṃ nidhīnāmuttamaṃ nidhim |
śaṅkhamāhvayatopendro niśi svabhavane vibhuḥ || 55 ||
[Analyze grammar]

sa śaṅkhaḥ keśavāhvānaṃ jñātvā guhyakarāṭ svayam |
ājagāma samīpaṃ vai tasya dvāravatīpateḥ || 56 ||
[Analyze grammar]

sa śaṅkhaḥ prāñjalirbhūtvā vinayādavaniṃ gataḥ |
kṛṣṇaṃ vijñāpayāmāsa yathā vaiśravaṇaṃ tathā || 57 ||
[Analyze grammar]

bhagavan kiṃ mayā kāryaṃ surāṇāṃ vittarakṣiṇā |
niyojaya mahābāho yatkāryaṃ yadunandana || 58 ||
[Analyze grammar]

tamuvāca hṛṣīkeśaḥ śaṅkhaṃ guhyakamuttamam |
janā ye'smin kṛśadhanāstāndhanenābhipūraya || 59 ||
[Analyze grammar]

necchāmyanāśitaṃ draṣṭuṃ kṛśaṃ malinameva vā |
dehīti cābhibhāṣantaṃ nagaryāṃ nirdhanaṃ naram || 60 ||
[Analyze grammar]

śirasā śāsanaṃ gṛhya nidhīnaḥ keśavasya saḥ |
nidhīnājñāpayāmāsa dvāravatyāṃ gṛhe gṛhe |
ghanaughairabhivarṣadhvaṃ cakruḥ sarve tathā ca te || 61 ||
[Analyze grammar]

nādhano vidyate tatra hīnabhāgyo'pi vā naraḥ |
dvāravatyāṃ puri purā keśavasya mahātmanaḥ |
kṛśo vā malino vāpi dvāravatyāṃ gṛhe gṛhe || 62 ||
[Analyze grammar]

cakāra vāyorāhvānaṃ bhūyaśca puruṣottamaḥ |
tatrastha eva bhagavānyādavānāṃ priyaṃkaraḥ || 63 ||
[Analyze grammar]

prāṇayonistu bhūtānāmupatasthe gadāgrajam |
ekamāsīnamekānte devaguhyadharaṃ prabhum || 64 ||
[Analyze grammar]

kiṃ mayā deva kartavyaṃ sarvagenāśugāminā |
śādhi māṃ puruṣottama |
yadbravīṣi mahābāho |
yathaiva dūto devānāṃ tathaivāsmi tavānagha || 65 ||
[Analyze grammar]

tamuvāca tataḥ kṛṣṇo rahasyaṃ puruṣottamaḥ |
mārutaṃ jagataḥ prāṇaṃ rūpiṇaṃ samupasthitam || 66 ||
[Analyze grammar]

gaccha māruta deveśamanumānya sahāmaraiḥ |
sabhāṃ sudharmāmādāya devebhyastvamihānaya || 67 ||
[Analyze grammar]

yādavā dhārmikā hyete vikrāntāśca sahasraśaḥ |
tasyāṃ viśeyurete hi na tu yā kṛtrimā bhavet || 68 ||
[Analyze grammar]

sā hyakṣayā sabhā vāyo kāmagā kāmarūpiṇī |
sā yadūndhārayetsarvānyathaiva tridaśāṃstathā || 69 ||
[Analyze grammar]

sa gṛhya vacanaṃ tasya kṛṣṇasyākliṣṭakarmaṇaḥ |
vāyurātmopamagatirjagāma tridivālayam || 70 ||
[Analyze grammar]

so'numānya surān sarvān kṛṣṇavākyaṃ nivedya ca |
sabhāṃ sudharmāmādāya punarāyānmahītalam || 71 ||
[Analyze grammar]

sudharmāṃ tāṃ sudharmāya kṛṣṇāyākliṣṭakāriṇe |
devo devasabhāṃ dattvā vāyurantaradhīyata || 72 ||
[Analyze grammar]

na bhayaṃ vidyate yatra sabhā sā dharmavatsalā || 72 ||
[Analyze grammar]

dvāravatyāstu sā madhye keśavena niveśitā |
sudharmā yadumukhyānāṃ devānāṃ tridive yathā || 73 ||
[Analyze grammar]

evaṃ sa divyairbhaumaiśca jalajaiścāvyayo hariḥ |
dravyairalaṃkaroti sma purīṃ svāṃ pramadāmiva || 74 ||
[Analyze grammar]

śuśubhe sā purī ramyā ratnajālasamākulā || 74 ||
[Analyze grammar]

nānāpakṣisamākīrṇā prāsādairupaśobhitā || 74 ||
[Analyze grammar]

maryādāścaiva saṃcakre śreṇīḥ prakṛtayastathā |
balādhyakṣāṃśca yuktāṃśca prakṛtīśāṃstathaiva ca || 75 ||
[Analyze grammar]

ugrasenaṃ narapatiṃ kāśyaṃ caiva purohitam |
senāpatimanādhṛṣṭiṃ vikadruṃ mantripuṃgavam || 76 ||
[Analyze grammar]

yādavānāṃ kulakarān sthavirāndaśa tatra vai |
uddhavo vasudevaśca kaṅko vipṛthureva ca |
śvaphalkaścitrakaścaiva gadaḥ satyaka eva ca |
baladevaḥ pṛthuścaivaṃ matreśvabhyantarā daśa |
sthāpayāmāsa matimān sarvakāryeṣvanantarān || 77 ||
[Analyze grammar]

ratheṣvatiratho yantā dārukaḥ keśavasya vai |
yodhamukhyaśca yodhānāṃ sātyakiḥ satyavikramaḥ || 78 ||
[Analyze grammar]

ācāryo dhanuṣāṃ vede sākṣāddroṇa ivāparaḥ || 78 ||
[Analyze grammar]

sātyakiḥ satyasaṃdhaśca śatruhā yuddhadurmadaḥ || 78 ||
[Analyze grammar]

vidhānamevaṃ kṛtvā sa kṛṣṇaḥ puryāmaninditaḥ |
mumude yadubhiḥ sārdhaṃ lokasraṣṭā mahītale || 79 ||
[Analyze grammar]

revatasyātha kanyāṃ ca revatīṃ śīlasaṃmatām |
prāptavānbaladevastu kṛṣṇasyānumate tadā || 80 ||
[Analyze grammar]

yaḥ sargajaiḥ suragaṇapriyakṛdbhiruccair || 80 ||
[Analyze grammar]

dravyaiḥ samudranihitaiśca samudrajātaiḥ || 80 ||
[Analyze grammar]

hṛdyāmakārayadaśeṣajagal lalāmāṃ || 80 ||
[Analyze grammar]

śrīdvārakāṃ puravarīṃ tamupaimi viṣṇum || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 86

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: