Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
damite sarparāje tu kṛṣṇena yamunāhrade |
tameva ceraturdeśaṃ sahitau rāmakeśavau || 1 ||
[Analyze grammar]

jagmatustau tu saṃraktau godhanaiḥ saha gāminau |
giriṃ govardhanaṃ ramyaṃ vasudevasutāv ubhau || 2 ||
[Analyze grammar]

govardhanasyottarato yamunātīramāśritam |
dadṛśāte'tha tau vīrau ramyaṃ tālavanaṃ mahat || 3 ||
[Analyze grammar]

tau tālaparṇapratate ramye tālavane ratau |
ceratuḥ paramaprītau vṛṣapotāvivodgatau || 4 ||
[Analyze grammar]

sa tu deśaḥ samaḥ snigdho loṣṭapāṣāṇavarjitaḥ |
darbhaprāyasthalībhūtaḥ sumahān kṛṣṇamṛttikaḥ || 5 ||
[Analyze grammar]

tālaistairvipulaskandhairucchritaiḥ śyāmaparvabhiḥ |
phalāgraśākhibhirbhāti nāgahastairivocchritaiḥ || 6 ||
[Analyze grammar]

tatra dāmodaro vākyamuvāca vadatāṃ varaḥ |
aho tālaphalaiḥ pakvairvāsiteyaṃ vanasthalī || 7 ||
[Analyze grammar]

svādūnyārya sugandhīni śyāmāni rasavanti ca |
tālapakvāni sahitau pātayāvo laghukramau || 8 ||
[Analyze grammar]

yadyeṣāmīdṛśo gandho madhuro ghrānasaṃmataḥ |
rasenāmṛtakalpena bhaviṣyantīti me matiḥ || 9 ||
[Analyze grammar]

dāmodaravacaḥ śrutvā rauhiṇeyo hasanniva |
pātayaṃstālapakvāni cālayāmāsa tāṃstarūn || 10 ||
[Analyze grammar]

tattu tālavanaṃ nṝṇāmasevyaṃ duratikramam |
nirmāṇabhūtamiriṇaṃ puruṣādālayopamam || 11 ||
[Analyze grammar]

pāṣāṇairatha rājendra bahubhiḥ parvatopamaiḥ || 11 ||
[Analyze grammar]

pakvāni caiva rājendra pātayāmāsa kāmataḥ || 11 ||
[Analyze grammar]

dāruṇo dhenuko nāma daityo gardabharūpavān |
kharayūthena mahatā vṛtaḥ samupasevate || 12 ||
[Analyze grammar]

sa tattalavanaṃ ghoraṃ gardabhaḥ parirakṣati |
nṛpakṣiśvāpadagaṇāṃstrāsayānaḥ sa durmatiḥ || 13 ||
[Analyze grammar]

tālaśabdaṃ sa taṃ śrutvā saṃghuṣṭaṃ phalapātane |
nāmarṣayata saṃkruddhastālasvanamiva dvipaḥ || 14 ||
[Analyze grammar]

śabdānusārī saṃkruddho darpāviddhasaṭānanaḥ |
stabdhākṣo heṣitapaṭuḥ khurairnirdārayanmahīm || 15 ||
[Analyze grammar]

āviddhapuccho hṛṣito vyāttānana ivāntakaḥ |
āpatanneva dadṛśe rauhiṇeyamavasthitam || 16 ||
[Analyze grammar]

tālānāṃ tamadho dṛṣṭvā sa dhvajākāramavyayam |
rauhiṇeyaṃ kharo duṣṭaḥ so'daśaddaśanāyudhaḥ || 17 ||
[Analyze grammar]

padbhyāmubhābhyāṃ ca punaḥ paścimābhyāṃ parāṅmukhaḥ |
jaghānorasi daityaḥ sa rauhiṇeyaṃ nirāyudham || 18 ||
[Analyze grammar]

tābhyāmeva sa jagrāha padbhyāṃ taṃ daityagardabham |
āvarjitamukhaskandhaṃ prairayattālamūrdhani || 19 ||
[Analyze grammar]

sa bhagnorukaṭignīvo bhagnapṛṣṭho durākṛtiḥ |
kharastālaphalaiḥ sārdhaṃ papāta dharaṇītale || 20 ||
[Analyze grammar]

taṃ gatāsuṃ gataśrīkaṃ patitaṃ vīkṣya gardabham |
jñātīṃstathāparāṃstasya cikṣepa tṛṇarājani || 21 ||
[Analyze grammar]

te sarve tālapakvaiśca nipeturdharaṇītale || 21 ||
[Analyze grammar]

sā bhūrgardabhadehaiśca tālapakvaiśca pātitaiḥ |
babhāse channajaladā dyaurivāvyaktaśāradī || 22 ||
[Analyze grammar]

tasmin gardabhadaiteya tu sānuge vinipātite |
ramyaṃ tālavanaṃ tadd hi bhūyo ramyataraṃ babhau || 23 ||
[Analyze grammar]

vipramuktabhayaṃ śubhraṃ viviktākāradarśanam |
caranti sma sukhaṃ gāvastattālavanamuttamam || 24 ||
[Analyze grammar]

tataḥ pravyāhṛtāḥ sarve gopā vananivāsinaḥ |
vītaśokā vanaṃ sarve cañcūryante sma te sukham || 25 ||
[Analyze grammar]

tataḥ sukhaṃ prakīrṇāsu goṣu nāgendravikramau |
drumaparṇāsane kṛtvā tau yathārhaṃ niṣidatuḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 57

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: