Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
atha tau jātaharṣau tu vasudevasutāv ubhau |
tattālavanamutsṛjya bhūyo bhāṇḍīraṃ āgatau || 1 ||
[Analyze grammar]

cārayantau vivṛddhāni godhanāni śubhānanau |
sphītasasyaprarūḍhāni vīkṣamāṇau vanāni ca || 2 ||
[Analyze grammar]

kṣvedayantau pragāyantau pracinvantau ca pādapān |
nāmabhirvyāharantau ca savatsā gāḥ paraṃtapau || 3 ||
[Analyze grammar]

niryogapāśairāsaktau skandhābhyāṃ śubhalakṣaṇau |
vanamālākṛtoraskau bālaśṛṅgāvivarṣabhau || 4 ||
[Analyze grammar]

suvarṇāñjanavarṇābhāvanyonyasadṛśāmbarau |
mahendrāyudhasaṃsaktau śuklakṛṣṇāvivāmbudau || 5 ||
[Analyze grammar]

kuśāgrakusumānāṃ ca karṇapūramanoramau |
vanamārgeṣu kurvāṇau vanyaveṣadharāv ubhau || 6 ||
[Analyze grammar]

govardhanasyānucarau vane sānucarau ca tau |
ceraturlokasiddhābhiḥ krīḍābhiraparājitau || 7 ||
[Analyze grammar]

tāvenaṃ mānuṣīṃ dīkṣāṃ vahantau surapūjitau |
tajjātiguṇayuktābhiḥ krīḍābhiśceraturvanam || 8 ||
[Analyze grammar]

tau tu bhāṇḍīramucite kāle krīḍānuvartinau |
prāptau paramaśākhāḍhyaṃ nyagrodhaṃ śākhināṃ varam || 9 ||
[Analyze grammar]

tatra spandolikābhiśca yuddhamārgaiśca daṃśitau |
aśmabhiḥ kṣepaṇīyaiśca tau vyāyāmamakurvatām || 10 ||
[Analyze grammar]

yuddhamārgaiśca vividhairgopālaiḥ sahitāv ubhau |
muditau siṃhavikrāntau yathākāmaṃ viceratuḥ || 11 ||
[Analyze grammar]

tayo ramayatorevaṃ tallipsurasurottamaḥ |
pralambo'bhyāgamatteṣāṃ chidrānveṣī tayostadā || 12 ||
[Analyze grammar]

gopālaveṣamāsthāya vanyapuṣpavibhūṣitaḥ |
lobhayānaḥ sa tau vīrau hāsyaiḥ krīḍanakaistathā || 13 ||
[Analyze grammar]

so'vagāhata niḥśaṅkasteṣāṃ madhyamamānuṣaḥ |
mānuṣaṃ vapurāsthāya pralambo dānavottamaḥ || 14 ||
[Analyze grammar]

prakrīḍitāśca te sarve saha tenāmarāriṇā |
gopālavapuṣaṃ gopā manyamānāḥ svabāndhavam || 15 ||
[Analyze grammar]

sa tu chidrāntaraprepsuḥ pralambo gopatāṃ gataḥ |
dṛṣṭiṃ paridadhe kṛṣṇe rauhiṇeye ca dāruṇām || 16 ||
[Analyze grammar]

aviṣahyaṃ tato matvā kṛṣṇamadbhutavikramamḥ |
rauhiṇeyavadhe yatnamakaroddānavottamaḥ || 17 ||
[Analyze grammar]

hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ |
prakrīḍitāśca te sarve dvau dvau yugapadutpatan || 18 ||
[Analyze grammar]

kṛṣṇaḥ śrīdāmasahitaḥ pupluve gopasūnunā |
saṃkarṣaṇastu plutavānpralambena sahānaghaḥ || 19 ||
[Analyze grammar]

gopālāstvapare dvaṃdvaṃ gopālairaparaiḥ saha |
pradrutā laṅghayanto vai te'nyonyaṃ laghuvikramāḥ || 20 ||
[Analyze grammar]

śrīdāmamajayatkṛṣṇaḥ pralambaṃ rohiṇīsutaḥ |
gopālaiḥ kṛṣṇapakṣīyairgopālāstvapare jitāḥ || 21 ||
[Analyze grammar]

te vāhayantastvanyonyaṃ saṃharṣātsahasā drutāḥ |
bhāṇḍīraskandhamuddiśya maryādāṃ punarāgaman || 22 ||
[Analyze grammar]

saṃkarṣaṇaṃ tu skandhena śīghramutkṣipya dānavaḥ |
drutaṃ jagāma vimukhaḥ sacandra iva toyadaḥ || 23 ||
[Analyze grammar]

aviṣahyaṃ manyamānaḥ kṛṣṇaṃ dānavapuṃgavaḥ || 23 ||
[Analyze grammar]

vahandrutataraṃ prāgādavarohaṇataḥ param || 23 ||
[Analyze grammar]

sa bhāramasahaṃstasya rauhiṇeyasya dhīmataḥ |
vavṛdhe sumahākāyaścandrākrānta ivāmbudaḥ || 24 ||
[Analyze grammar]

sa bhāṇḍīravaṭaprakhyaṃ dagdhāñjanagiriprabham |
svaṃ vapurdarśayāmāsa pralambo dānavottamaḥ || 25 ||
[Analyze grammar]

pañcastabakayuktena mukuṭenārkavarcasā |
dīpyamānānano daityaḥ sūryākrānta ivāmbudaḥ || 26 ||
[Analyze grammar]

mahānano mahāgrīvaḥ umahānantakopamaḥ |
raudraḥ śakaṭacakrākṣo nāmayaṃs caraṇaiḥ kṣitim || 27 ||
[Analyze grammar]

sragdāmalambābharaṇaḥ pralambāmbarabhūṣaṇaḥ |
dhīraḥ pralambaḥ prayayau toyalamba ivāmbudaḥ || 28 ||
[Analyze grammar]

sa jahāraiva vegena rauhiṇeyaṃ mahāsuraḥ |
sāgaropaplavagataṃ kṛtsnaṃ lokamivāntakaḥ || 29 ||
[Analyze grammar]

hriyamāṇaḥ pralambena sa tu saṃkarṣaṇo yuvā |
uhyamāna ivaikena kālameghena candramāḥ || 30 ||
[Analyze grammar]

sa saṃdigdhamivātmānaṃ mene saṃkarṣaṇastadā |
daityaskandhagataḥ śrīmān kṛṣṇaṃ cedamuvāca ha || 31 ||
[Analyze grammar]

hriye'haṃ kṛṣṇa daityena parvatodagravarcasā |
pradarśayitvā mahatīṃ māyāṃ mānuṣarūpiṇīm || 32 ||
[Analyze grammar]

kathamasya mayā kāryaṃ śāsanaṃ duṣṭacetasaḥ |
pralambasya pravṛddhasya darpāddviguṇavarcasaḥ || 33 ||
[Analyze grammar]

tamāha sasmitaṃ kṛṣṇaḥ sāmnā harṣakalena vai |
abhijño rauhiṇeyasya vṛttasya ca balasya ca || 34 ||
[Analyze grammar]

aho'yaṃ mānuṣo bhāvo vyaktamevānugṛhyate |
yastvaṃ jaganmayaṃ guhyaṃ guhyādguhyataraṃ gataḥ || 35 ||
[Analyze grammar]

smarārya tanumātmānam lokānāṃ tvaṃ viparyaye |
avagacchātmanātmānaṃ samudrāṇāṃ samāgame || 36 ||
[Analyze grammar]

purātanānāṃ devānāṃ brahmaṇaḥ salilasya ca |
ātmavṛttapravṛttāni saṃsmarādyaṃ ca vai vapuḥ || 37 ||
[Analyze grammar]

śiraḥ khaṃ te jalaṃ mūrtiḥ kṣamā bhūrdahano mukham |
vāyurlokāyurucchvāso manaḥsraṣṭā manustava || 38 ||
[Analyze grammar]

sahasrāsyaḥ sahasrāṅgaḥ sahasracaraṇekṣaṇaḥ |
sahasraśīrṣo viśvātmā śatajihvaḥ śatodaraḥ |
sahasrapatranābhastvaṃ sahasrāṃśudharo'rihā || 39 ||
[Analyze grammar]

yattvayā darśitaṃ loke tatpaśyanti divaukasaḥ |
yattvayā noktapūrvaṃ hi kastadanveṣṭumarhati || 40 ||
[Analyze grammar]

yadveditavyaṃ loke'smiṃstattvayā samudāhṛtam |
viditaṃ yattavaikasya devā api na tadviduḥ || 41 ||
[Analyze grammar]

ātmajaṃ te vapurvyomni na paśyantyātmasaṃbhavam |
yattu te kṛtrimaṃ rūpaṃ tadarcanti divaukasaḥ || 42 ||
[Analyze grammar]

yasya caivaṃvidhaṃ rūpaṃ paśyanti tridivaukasaḥ || 42 ||
[Analyze grammar]

davairna dṛṣṭaścāntaste tenānanta iti smṛta |
tvaṃ hi sūkṣmo mahānekaḥ sūkṣmairapi durāsadaḥ || 43 ||
[Analyze grammar]

tvayyeva parvatastambhā śāśvatī jagatī sthitā |
acalā prāṇināṃ yonirdhārayatyakhilaṃ jagat || 44 ||
[Analyze grammar]

catuḥsāgarabhogastvaṃ cāturvarṇyavibhāgavit |
caturyugeśo lokānāṃ cāturhotraphalāśanaḥ || 45 ||
[Analyze grammar]

yathā tvamasi lokānāṃ tathāhaṃ tacca me matam |
ubhāvekaśarīrau svo jagadarthe dvidhā kṛtau || 46 ||
[Analyze grammar]

ahaṃ vā śāśvataḥ kṛṣṇastvaṃ vā śeṣaḥ purātanaḥ || 46 ||
[Analyze grammar]

lokānāṃ śāśvato devastvaṃ hi śeṣaḥ sanātanaḥ |
āvayordehamātreṇa dvidhedaṃ dhāryate jagat || 47 ||
[Analyze grammar]

ahaṃ yaḥ sa bhavāneva yastvaṃ so'haṃ sanātanaḥ |
dvāveva vihitau hyāvāmekadehau mahābalau || 48 ||
[Analyze grammar]

tadāsse mūḍhavatkiṃ tvaṃ prāgenaṃ jahi dānavam |
mūrdhni devaripuṃ deva vajrakalpena muṣṭinā || 49 ||
[Analyze grammar]

saṃsmāritaḥ sa kṛṣṇena rauhiṇeyaḥ purātanam |
sa balena tadā pūrṇastrailokyāntaracāriṇā || 50 ||
[Analyze grammar]

balenāyujyata tadā mahatānyena dīptimān || 50 ||
[Analyze grammar]

tataḥ pralambaṃ durvṛttaṃ subaddhena mahābhujaḥ |
muṣṭinā vajrakalpena mūrdhni vīraḥ samāhanat || 51 ||
[Analyze grammar]

tasyottamāṅgaṃ sve kāye vikapālaṃ viveśa ha |
tena muṣṭiprahāreṇa kapālaṃ taddvidhābhavat |
jānudbhyāṃ jagatīṃ caiva gatāsuḥ sa jagāma ha || 52 ||
[Analyze grammar]

jagatyāṃ vinikīrṇasya tasya rūpamabhūttadā |
pralambasyāmbarasthasya meghasyeva vidīryataḥ || 53 ||
[Analyze grammar]

tasya bhagnottamāṅgasya dehātsusrāva śoṇitam |
bahugairikasaṃyuktaṃ śailaśṛṅgādivodakam || 54 ||
[Analyze grammar]

sa nihatya pralambaṃ tu saṃhṛtya balamātmanaḥ |
paryaṣvajata kṛṣṇaṃ vai rauhiṇeyaḥ pratāpavān || 55 ||
[Analyze grammar]

taṃ tu kṛṣṇaśca gopāśca divisthāśca divaukasaḥ |
tuṣṭuvurnihate daitye jayāśīrbhirmahābalam || 56 ||
[Analyze grammar]

balenāyaṃ hato daityo bālenākliṣṭakarmaṇā |
vicarantyaśarīriṇyo vācaḥ surasamīritāḥ |
baladeveti nāmasya devaiścoktaṃ divi sthitaiḥ || 57 ||
[Analyze grammar]

balaṃ tu baladevasya tadā bhuvi janā viduḥ |
karmajaṃ nihate daitye devairapi durāsade || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 58

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: