Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
sopasṛtya nadītīraṃ baddhvā parikaraṃ dṛḍham |
ārohaccapalaḥ kṛṣṇaḥ kadambaśikharaṃ yuvā || 1 ||
[Analyze grammar]

kṛṣṇaḥ kadambaśikharāl lambamāno'mbudākṛtiḥ |
hradamadhye'karocchabdaṃ nipatannambujekṣaṇaḥ || 2 ||
[Analyze grammar]

nīlotpaladalaśyāmo hrade tasminpapāta ha || 2 ||
[Analyze grammar]

sa kṛṣṇenāvapatatā kṣobhitaḥ sa mahāhradaḥ |
saṃprāśicyata vegena bhidyamāna ivārṇavaḥ || 3 ||
[Analyze grammar]

tena śabdena saṃkṣubdhaṃ tatsarpabhavanaṃ mahat |
uttiṣṭhadudakātsarpo roṣaparyākulekṣaṇaḥ || 4 ||
[Analyze grammar]

sa coragapatiḥ kruddho megharāśisamaprabhaḥ |
tato raktāntanayanaḥ kāliyaḥ samadṛśyata || 5 ||
[Analyze grammar]

pañcāsyaḥ pāvakocchvāsaścalajjihvo'nalānanaḥ |
pṛtubhiḥ pañcabhirghoraiḥ śirobhiḥ parivāritaḥ || 6 ||
[Analyze grammar]

pūrayitvā hradaṃ sarvaṃ bhogenānalavarcasā |
sphuranniva sa roṣeṇa jvalanniva ca tejasā || 7 ||
[Analyze grammar]

krodhena tajjalaṃ tasya sarvaṃ śṛtamivābhavat |
pratiśrotāśca bhīteva jagāma yamunā nadī |
tasya krodhāgnipūrṇena vaktreṇābhūcca mārutaḥ || 8 ||
[Analyze grammar]

dṛṣṭvā kṛṣṇaṃ hradagataṃ krīḍantaṃ śiśulīlayā |
sadhūmāḥ pannagendrasya mukhānniścerurarciṣaḥ || 9 ||
[Analyze grammar]

sṛjatā tena roṣāgniṃ samīpe tīrajā drumāḥ |
kṣaṇena bhasmasānnītā yugāntapratimena vai || 10 ||
[Analyze grammar]

tasya putrāśca dārāśca bhṛtyāścānye mahoragāḥ |
vamantaḥ pāvakaṃ ghoraṃ vaktrebhyo viṣasaṃbhavam |
sadhūmāḥ pannagendrāste nipeturamitaujasaḥ || 11 ||
[Analyze grammar]

praveśitaśca taiḥ sarpaiḥ sa kṛṣṇo bhogabandhanam |
niryatnacaraṇākārastasthau giririvācalaḥ || 12 ||
[Analyze grammar]

dadaṃśurdaśanaistīkṣṇairviṣotpīḍajalāvilaiḥ |
te kṛṣṇaṃ sarpapatayo na mamāra ca vīryavān || 13 ||
[Analyze grammar]

saṃdaśyamāno daśanairna cacāla sa keśavaḥ || 13 ||
[Analyze grammar]

vyacaratsuciraṃ kālaṃ kṛṣṇo vai kāliye hrade || 13 ||
[Analyze grammar]

etasminnantare bhītā gopālāḥ sarva eva te |
krandamānā vrajaṃ jagmurbāṣpasaṃdigdhayā girā || 14 ||
[Analyze grammar]

eṣa mohaṃ gataḥ kṛṣṇo magno vai kāliyahrade |
bhakṣyate sarparājena tadāgacchata māciram || 15 ||
[Analyze grammar]

nandagopāya vai kṣipraṃ ballavāya nivedyatām |
eṣa te kṛṣyate putraḥ sarpeṇeti mahāhrade || 16 ||
[Analyze grammar]

nandagopastu tacchrutvā vajrapātopamaṃ vacaḥ |
ārtaḥ skhalitavikrāntastaṃ jagāma hradottamam || 17 ||
[Analyze grammar]

sabālayuvatīvṛddhaḥ sa ca saṃkarṣaṇo yuvā |
ākrīḍaṃ pannagendrasya janastaṃ samupāgamat || 18 ||
[Analyze grammar]

nandagopamukhā gopāste sarve sāśrulocanāḥ |
idaṃ kiṃ tviti saṃbhrāntāḥ kasyedaṃ karma ceti vai |
hāhākāraṃ prakurvantastasthustīre hradasya vai || 19 ||
[Analyze grammar]

vrīḍitā vismitāścaiva śokārtāśca punaḥ punaḥ |
kecittu kṛṣṇa hā heti hā dhigityapare punaḥ |
apare hā hatāḥ smeti rurudurbhṛśaduḥkhitāḥ || 20 ||
[Analyze grammar]

striyaścaiva yaśodāṃ tām hā hatāsīti cukruśuḥ |
yā paśyasi priyaṃ putraṃ sarparājavaśaṃgataṃ |
saṃditaṃ sarpabhogena kṛṣyamāṇaṃ yathā mṛgam || 21 ||
[Analyze grammar]

aśmasāramayaṃ nūnaṃ hṛdayaṃ te'bhilakṣyate |
putraṃ kathamimaṃ dṛṣṭvā yaśode nāvadīryate || 22 ||
[Analyze grammar]

duḥkhitaṃ bata paśyāmo nandagopaṃ hradāntike |
nyasya putramukhe dṛṣṭiṃ niścetanamavasthitam || 23 ||
[Analyze grammar]

yaśodāmanugacchantyaḥ sarpāvāsamimaṃ hradam |
praviśāmo na yāsyāmaḥ sarvā dāmodaraṃ vinā || 24 ||
[Analyze grammar]

divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā |
vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ |
vinā kṛṣṇaṃ na yāsyāmo vivatsā iva dhenavaḥ || 25 ||
[Analyze grammar]

tāsāṃ vilapitaṃ śrutvā teṣāṃ ca vrajavāsinām |
vilāpaṃ nandagopasya yaśodāṃ rudatīṃ tathā |
ekabhāvaśarīrajña ekadeho dvidhākṛtaḥ |
saṃkarṣaṇastu saṃkruddho babhāṣe kṛṣṇamavyayam || 26 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahābāho gopānāṃ nandivardhana |
damyatāmeṣa vai kṣipraṃ sarparājo viṣāyudhaḥ || 27 ||
[Analyze grammar]

ime no bāndhavāstāta tvāṃ matvā mānuṣaṃ prabho |
paridevanti karuṇaṃ sarve mānuṣabuddhayaḥ || 28 ||
[Analyze grammar]

tacchrutvā rauhiṇeyasya vākyaṃ saṃjñāsamīritam |
vikrīḍyāsphoṭayadbāhū tadbhittvā bhogabandhanam || 29 ||
[Analyze grammar]

tasya padbhyāṃ athākramya bhogarāśiṃ jalokṣitam |
śiro'sya kṛṣṇo jagrāha svahastenāvanāmya ca || 30 ||
[Analyze grammar]

tasyāruroha sahasā madhyamaṃ tanmahacchiraḥ |
so'sya mūrdhni sthitaḥ kṛṣṇo nanarta rucirāṅgadaḥ || 31 ||
[Analyze grammar]

lāsyaṃ bahuvidhaṃ kṛṣṇo vidadhe tasya mūrdhani || 31 ||
[Analyze grammar]

tasya nṛttaṃ smaranviṣṇorharṣo'dya mama jāyate || 31 ||
[Analyze grammar]

romṇāṃ sarveṣu gātreṣu rājannudgamayan sadā || 31 ||
[Analyze grammar]

mṛdyamānaḥ sa kṛṣṇena śrāntamūrdhā bhujaṃgamaḥ |
asyaiḥ sarudhirodgāraiḥ kātaraṃ vākyamabravīt || 32 ||
[Analyze grammar]

avijñānānmayā kṛṣṇa roṣo'yaṃ saṃpradarśitaḥ |
damito'haṃ hataviṣo vaśagaste varānana || 33 ||
[Analyze grammar]

tadājñāpaya kiṃ kuryāṃ sadārāpatyabāndhavaḥ |
kasya vā vaśatāṃ yāmi jīvitaṃ me pradīyatām || 34 ||
[Analyze grammar]

namaste brahmarudrendra surāsuranamaskṛta || 34 ||
[Analyze grammar]

śaraṇaṃ tvāṃ prapanno'smi jīvitaṃ me pradīyatām || 34 ||
[Analyze grammar]

aparādhaṃ kṛtaṃ yattu mūḍhenākṛtabuddhinā || 34 ||
[Analyze grammar]

darpānvitena ca mayā na tatsaṃsmartumarhasi || 34 ||
[Analyze grammar]

prasanne tvayi deveśa vainateyo na māṃ haret || 34 ||
[Analyze grammar]

tasmādvidhatsva yatkāryaṃ mayā kartavyamīśvara || 34 ||
[Analyze grammar]

ityuktvā sa śirobhistu kṛṣṇapādāvapūjayat || 34 ||
[Analyze grammar]

pañcamūrdhānataṃ dṛṣṭvā sarpaṃ sarpāriketanaḥ |
akruddha eva bhagavānpratyuvācorageśvaram || 35 ||
[Analyze grammar]

tavāsminyamunātoye naiva sthānaṃ dadāmyaham |
gacchārṇavajalaṃ sarpa saputraḥ sahabāndhavaḥ || 36 ||
[Analyze grammar]

yaśceha bhūyo dṛśyeta sthale vā yadi vā jale |
tava bhṛtyastanūjo vā kṣipraṃ vadhyaḥ sa me bhavet || 37 ||
[Analyze grammar]

śivaṃ cāsya jalasyāstu tvaṃ ca gaccha mahārṇavam |
sthāne tviha bhaveddoṣastavāntakaraṇo mahān || 38 ||
[Analyze grammar]

matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare |
garudaḥ pannagaripustvayi na prahariṣyati || 39 ||
[Analyze grammar]

evamuktastu kṛṣṇena patatrivaraketunā || 39 ||
[Analyze grammar]

gṛhya mūrdhnā tu caraṇau kṛṣṇasyoragapuṃgavaḥ |
paśyatāmeva gopānāṃ jagāmādarśanaṃ hradāt || 40 ||
[Analyze grammar]

nirjite tu gate sarpe kṛṣṇamuttīrya viṣṭhitam |
vismitāstuṣṭuvurgopāścakruścaiva pradakṣiṇam || 41 ||
[Analyze grammar]

ūcuḥ sarve susaṃprītā nandagopaṃ vanecarāḥ |
dhanyo'syanugṛhīto'si yasya te putra īdṛśaḥ || 42 ||
[Analyze grammar]

adyaprabhṛti gopānāṃ gavāṃ ghoṣasya cānagha |
āpatsu śaraṇaṃ kṛṣṇaḥ prabhuścāyatalocanaḥ || 43 ||
[Analyze grammar]

jātā śivajalā sarvā yamunā munisevitā |
sarvaistīrthaiḥ sukhaṃ gāvo vicariṣyanti naḥ sadā || 44 ||
[Analyze grammar]

vyaktameva vayaṃ gopā vane yatkṛṣṇamīdṛśam |
mahadbhūtaṃ na jānīmaśchannamagnimiva vraje || 45 ||
[Analyze grammar]

evaṃ te vismitāḥ sarve stuvantaḥ kṛṣṇamavyayam |
jagmurgopagaṇā ghoṣaṃ devāścaitrarathaṃ yathā || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 56

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: