Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 144 [Shakti as source of Pancavaha Shaktis], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 144 [Śakti as source of Pañcavāha Śaktis]

Sanskrit text, Unicode transliteration and English commentary of verse 144:

ज्ञानतः प्रभृति पञ्चमं शिवे यत् त्वमत्र परचिन्नभस्तनुः ।
पञ्चवाहमयशक्तिगर्भिणी भाससे प्रथनकेतघस्मरी ॥ १४४ ॥

jñānataḥ prabhṛti pañcamaṃ śive yat tvamatra paracinnabhastanuḥ |
pañcavāhamayaśaktigarbhiṇī bhāsase prathanaketaghasmarī || 144 ||

Comparative analysis of commentaries and excerpts in English:

[Śakti as source of Pañcavāha Śaktis]

The pentad Śaktis Gocarī etc., represent the activities of the respective sense organs with the help of the flow[1] of the pañcaprāṇās. Śakti presents her pañcavaha form at the time of Savikalpaka samādhi as well as at the time of arising back to consciousness, of Sādhaka in the five states of jñānasiddha etc., In the Nirvikalpaka samādhi state she is the body of Parā-Cidākāśa impregnating the Pañcavahaśakti s at the subtlest level. She then shines as Svaprakāśasamvit.

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p 84 -[Cidgaganacandrikā]-144.—

prāguktāḥ pañca gocarīprabhṛtayaḥ śaktayastattaddhāmasu indriyavṛttiviśeṣā eva | tatra ca pañcavāhānāṃ prāṇarūpāṇāṃ vṛttiviśeṣā api anugatāḥ | te ca dvaye'pi vṛttiviśeṣā vyutthāne savikalpasamādhau ca vartante| nirvikalpe nidrāyāṃ ca prāṇānāṃ vṛttaya evāvaśiṣyante | tasyāṃ cāvasthāyāṃ nilīnā gocaryādiśaktayaḥ pañcavāhamayaśaktirūpā eva |

Like what you read? Consider supporting this website: