Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 145 [Nirantaracidambaratmika Shakti], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 145 [Nirantaracidambarātmika Śakti]

Sanskrit text, Unicode transliteration and English commentary of verse 145:

त्वं निरन्तरचिदम्बरात्मिका वेलयाऽम्ब तुलिता दयाम्बुघेः ।
त्वय्यमूर्झटिति संविदापगाः पूर्णतां दधति निर्निकेतनाः ॥ १४५ ॥

tvaṃ nirantaracidambarātmikā velayā'mba tulitā dayāmbugheḥ |
tvayyamūrjhaṭiti saṃvidāpagāḥ pūrṇatāṃ dadhati nirniketanāḥ || 145 ||

Comparative analysis of commentaries and excerpts in English:

[Nirantaracidambarātmika Śakti]

In the Nirvikalpaka samādhi and Susupti, Śakti reflects the Śivatattva in the Cidgagana and at this state she stops Śiva, the ocean of compassion, from illuminating the Objects of knowledge. The thought waves which are causal for the activities of Buddhi, in the Savikalpakasamādhi and Prabodha state, like rivers, reach the abode, ocean of Cidambara in Nirvikalpaka state[1], as Buddhi also disappears, thus bringing completion.

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p 84 -[Cidgaganacandrikā]-145.—

nirvikalpe samādhau nidrāyāṃ ca śivaśktyonarantaryaṃ sāmarasyarūpaṃ sampadyate | ataeva tadānīṃ śaktirnirantaracidambarātmikā bhavati | tadānīṃ ca nairantaryamāpannayā śaktyoparuddhaḥ śivo'rthaprakāśarūpaṃ sargaṃ na karoti tadānīṃ śaktiścidarṇavarūpasya śivasya veleti vyadiśyate | yathā velayoparuddho mahodadhirna bahiḥ samupasarpati | tadānīṃ ca svopādānabhūtānāṃ buddhīnāṃśaktau pravilayānnirāśrayāḥ saṃvidrūpā buddhivṛttayo'pi āpagāsthānīyāścidarṇavanairantaryavatyāṃ śaktāveva layaṃ yāntīti ||

Like what you read? Consider supporting this website: