Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 8 - bṛhaspaticārādhyāyaḥ [bṛhaspaticāra-adhyāya]

[English text for this chapter is available]

nakṣatreṇa sahodayamupagacchati yena devapatimantrī |
tatsaṃjñaṃ vaktavyaṃ varṣaṃ māsakrameṇaiva || 1 ||
[Analyze grammar]

varṣāṇi kārttikādīnyāgneyādbhadvayānuyogīni |
kramaśastribhaṃ tu pañcamamupāntyamantyaṃ ca yadvarṣam || 2 ||
[Analyze grammar]

śakaṭānalopajīvakagopīḍā vyādhiśastrakopaśca |
vṛddhistu raktapītakakusumānāṃ kārttike varṣe || 3 ||
[Analyze grammar]

saumye'bde'nāvṛṣṭirmṛgākhuśalabhāṇḍajaiśca sasyavadhaḥ |
vyādhibhayaṃ mitrairapi bhūpānāṃ jāyate vairam || 4 ||
[Analyze grammar]

śubhakṛjjagataḥ pauṣo nivṛttavairāḥ parasparaṃ kṣitipāḥ |
dvitriguṇo dhānyārghaḥ pauṣṭikakarmaprasiddhiśca || 5 ||
[Analyze grammar]

pitṛpūjāparivṛddhirmāghe hārdiśca sarvabhūtānām |
ārogyavṛṣṭidhānyārghasampado mitralābhaśca || 6 ||
[Analyze grammar]

phālgunavarṣe vindyātkva citkva citkṣemavṛṣṭisasyāni |
daurbhāgyaṃ pramadānāṃ prabalāścaurā nṛpāścogrāḥ || 7 ||
[Analyze grammar]

caitre mandā vṛṣṭiḥ priyamannaṃ kṣemamavanipā mṛdavaḥ |
vṛddhiśca kośadhānyasya bhavati pīḍā ca rūpavatām || 8 ||
[Analyze grammar]

vaiśākhe dharmaratā vigatabhayāḥ pramuditāḥ prajāḥ sanṛpāḥ |
yajñakriyāprāvṛttirniṣpattiḥ sarvasasyānām || 9 ||
[dharmaparā]
[Analyze grammar]

jyaiṣṭhe jātikuladhanaśreṇīśreṣṭhā nṛpāḥ sadharmajñāḥ |
pīḍyante dhānyāni ca hitvā kaṅguṃ śamījātim || 10 ||
[Analyze grammar]

āṣāḍhe jāyante sasyāni kva cidavṛṣṭiranyatra |
yogakṣemaṃ madhyaṃ vyagrāśca bhavanti bhūpālāḥ || 11 ||
[Analyze grammar]

śrāvaṇavarṣe kṣemaṃ samyaksasyāni pākamupayānti |
kṣudrā ye pākhaṇḍāḥ pīḍyante ye ca tadbhaktāḥ || 12 ||
[pāṣaṇḍāḥ]
[Analyze grammar]

bhādrapade vallījaṃ niṣpattiṃ yāti pūrvasasyaṃ ca |
na bhavatyaparaṃ sasyaṃ kva citsubhikṣaṃ kvacicca bhayam || 13 ||
[Analyze grammar]

āśvayuje'bde'jasraṃ patati jalaṃ pramuditāḥ prajāḥ kṣemam |
prāṇacayaḥ prāṇabhṛtāṃ sarveṣāmannabāhulyam || 14 ||
[Analyze grammar]

udagārogyasubhikṣakṣemakaro vākpatiścaranbhānām |
yāmye tadviparīto madhyena tu madhyaphaladāyī || 15 ||
[Analyze grammar]

vicaranbhadvayamiṣṭastatsārdhaṃ vatsareṇa madhyaphalaḥ |
sasyānāṃ vidhvaṃsī vicaredadhikaṃ yadi kadā cit || 16 ||
[Analyze grammar]

analabhayamanalavarṇe vyādhiḥ pīte raṇāgamaḥ śyāme |
harite ca taskarebhyaḥ pīḍā rakte tu śastrabhayam || 17 ||
[Analyze grammar]

dhūmābhe'nāvṛṣṭistridaśagurau nṛpavadho divā dṛṣṭe |
vipule'male sutāre rātrau dṛṣṭe prajāḥ svasthāḥ || 18 ||
[Analyze grammar]

rohiṇyo'nalabhaṃ ca vatsaratanurnābhistvaṣāḍhadvayaṃ sārpaṃ hṛtpitṛdaivataṃ ca kusumaṃ śuddhaiḥ śubhaṃ taiḥ phalam |
dehe krūranipīḍite'gnyanilajaṃ nābhyāṃ bhayaṃ kṣutkṛtaṃ puṣpe mūlaphalakṣayo'tha hṛdaye sasyasya nāśo dhruvam || 19 ||
[Analyze grammar]

gatāni varṣāṇi śakendrakālāddhatāni rudrairguṇayeccaturbhiḥ |
navāṣṭapañcāṣṭa yutāni kṛtvā vibhājayec śūnyaśarāgarāmaiḥ || 20 ||
[Analyze grammar]

labdhena yuktaṃ śakabhūpakālaṃ saṃśodhya ṣaṣṭyā viṣayairvibhajya |
yugāni nārāyaṇapūrvakāṇi labdhāni śeṣāḥ kramaśaḥ samāḥ syuḥ || 21 ||
[phalena]
[Analyze grammar]

ekaikamabdeṣu navāhateṣu dattvā pṛthagdvādaśakaṃ krameṇa |
hṛtvā caturbhirvasudevatādyānyuḍūni śeṣāṃśakapūrvamabdam || 22 ||
[Analyze grammar]

viṣṇuḥ surejyo balabhiddhutāśastvaṣṭottaraproṣṭhapadādhipaśca |
kramād yugeśāḥ pitṛviśvasomaśakrānalākhyāśvibhagāḥ pradiṣṭāḥ || 23 ||
[somāḥ]
[Analyze grammar]

saṃvatsaro'gniḥ parivatsaro'rka idādikaḥ śītamayūkhamālī |
prajāpatiścāpyanuvatsaraḥ syādidvatsaraḥ śailasutāpatiśca || 24 ||
[Analyze grammar]

vṛṣṭiḥ samādye pramukhe dvitīye prabhūtatoyā kathitā tṛtīye |
paścājjalaṃ muñcati yaccaturthaṃ svalpodakaṃ pañcamamabdamuktam || 25 ||
[Analyze grammar]

catvāri mukhyāni yugānyathaiṣāṃ viṣṇvindrajīvānaladaivatāni |
catvāri madhyāni ca madhyamāni catvāri cāntyānyadhamāni vindyāt || 26 ||
[Analyze grammar]

ādyaṃ dhaniṣṭāṃśamabhiprapanno māghe yadā yātyudayaṃ surejyaḥ |
ṣaṣṭyabdapūrvaḥ prabhavaḥ sa nāmnā prapadyate bhūtahitastadābdaḥ || 27 ||
[pravartate]
[Analyze grammar]

kva cittvavṛṣṭiḥ pavanāgnikopaḥ santītayaḥ śleṣmakṛtāśca rogāḥ |
saṃvatsare'sminprabhave pravṛtte na duḥkhamāpnoti janastathāpi || 28 ||
[Analyze grammar]

tasmāddvitīyo vibhavaḥ pradiṣṭaḥ śuklastṛtīyaḥ parataḥ pramodaḥ |
prajāpatiśceti yathottarāṇi śastāni varṣāṇi phalānyathaiṣām || 29 ||
[caiṣām]
[Analyze grammar]

niṣpannaśālīkṣuyavādisasyāṃ bhayairvimuktāmupaśāntavairām |
saṃhṛṣṭalokāṃ kalidoṣamuktāṃ kṣatraṃ tadā śāsti ca bhūtadhātrīm || 30 ||
[Analyze grammar]

ādyo'ṅgirāḥ śrīmukhabhāvasāhvau yuvā sudhāteti yuge dvitīye |
varṣāṇi pañcaiva yathākrameṇa trīṇyatra śastāni same pare dve || 31 ||
[yuvātha dhāteti]
[Analyze grammar]

triṣvādyavarṣeṣu nikāmavarṣī devī nirātaṅkabhayaśca lokaḥ |
abdadvaye'ntye'pi samā suvṛṣṭiḥ kintvatra rogāḥ samarāgamaśca || 32 ||
[aṅgirādyeṣu | ādyavarṣeṣu | bhayāś]
[Analyze grammar]

śākre yuge pūrvamatheśvarākhyaṃ varṣaṃ dvitīyaṃ bahudhānyamāhuḥ |
pramāthinaṃ vikramamapyathānyadvṛṣaṃ ca vindyādgurucārayogāt || 33 ||
[ato'nyad]
[Analyze grammar]

ādyaṃ dvitīyaṃ ca śubhe tu varṣe kṛtānukāraṃ kurutaḥ prajānām |
pāpaḥ pramāthī vṛṣavikramau tu subhikṣadau rogabhayapradau ca || 34 ||
[Analyze grammar]

śreṣṭhaṃ ca caturthasya yugasya pūrvaṃ yaccitrabhānuṃ kathayanti varṣam |
madhyaṃ dvitīyaṃ tu subhānusañjñaṃ rogapradaṃ mṛtyukaraṃ na taṃ ca || 35 ||
[na tacca]
[Analyze grammar]

tāraṇaṃ tadanu bhūrivāridaṃ sasyavṛddhimuditātipārthivam |
pañcamaṃ vyayamuśanti śobhanaṃ manmathaprabalamutsavākulam || 36 ||
[muditaṃ ca]
[Analyze grammar]

tvāṣṭre yuge sarvajidādya uktaḥ saṃvatsaro'nyaḥ khalu sarvadhārī |
tasmādvirodhī vikṛtaḥ kharaśca śasto dvitīyo'tra bhayāya śeṣāḥ || 37 ||
[Analyze grammar]

nandano'tha vijayo jayastathā manmatho'sya parataśca durmukhaḥ |
kāntamatra yuga āditastrayaṃ manmathaḥ samaphalo'dhamo'paraḥ || 38 ||
[Analyze grammar]

hemalamba iti saptame yuge syādvilambi parato vikāri ca |
śarvarīti tadanu plavaḥ smṛto vatsaro guruvaśena pañcamaḥ || 39 ||
[Analyze grammar]

ītiprāyā pracurapavanā vṛṣṭirabde tu pūrve mandaṃ sasyaṃ na bahusalilaṃ vatsare'to dvitīye |
atyudvegaḥ pracurasalilaḥ syāttṛtīyaścaturtho durbhikṣāya plava iti tataḥ śobhano bhūritoyaḥ || 40 ||
[itiprāyaḥ]
[Analyze grammar]

vaiśve yuge śokahṛdityathādyaḥ saṃvatsaro'taḥ śubhakṛddvitīyaḥ |
krodhī tṛtīyaḥ parataḥ krameṇa viśvāvasuśceti parābhavaśca || 41 ||
[śobhakṛd]
[Analyze grammar]

pūrvāparau prītikarau prajānāmeṣāṃ tṛtīyo bahudoṣado'bdaḥ |
antyau samau kintu parābhave'gniḥ śastrāmayārtirdvijagobhayaṃ ca || 42 ||
[Analyze grammar]

ādyaḥ plavaṅgo navame yuge'bdaḥ syātkīlako'nyaḥ parataśca saumyaḥ |
sādhāraṇo rodhakṛdityathaivaṃ śubhapradau kīlakasaumyasaṃjñau || 43 ||
[athābdaḥ]
[Analyze grammar]

kaṣṭaḥ plavaṅgo bahuśaḥ prajānāṃ sādhāraṇe'lpaṃ jalamītayaśca |
yaḥ pañcamo rodhakṛdityathābdaścitraṃ jalam tatra ca sasyasampat || 44 ||
[Analyze grammar]

indrāgnidaivaṃ daśamaṃ yugaṃ yattatrādyavarṣaṃ paridhāvisaṃjñam |
pramādinaṃ vikramamapyato'nyatsyād rākṣasaṃ cānalasaṃjñitaṃ ca || 45 ||
[tarādyamabdaṃ | pramādyathānandamataḥ paraṃ yat]
[Analyze grammar]

paridhāvini madhyadeśanāśo nṛpahānirjalamalpamagnikopaḥ |
alasastu janaḥ pramādisaṃjñe ḍamaraṃ raktakapuṣpabījanāśaḥ || 46 ||
[Analyze grammar]

vikramaḥ sakalalokanandano rākṣasaḥ kṣayakaro'nalastathā |
grīṣmadhānyajanano'tra rākṣaso vahnikopamarakaprado'nalaḥ || 47 ||
[tatparaḥ]
[Analyze grammar]

ekādaśe piṅgalakālayuktasiddhārtharaudrāḥ khalu durmatiśca |
ādye tu vṣṛṭirmahatī sacaurā śvāso hanūkampayutaśca kāsaḥ || 48 ||
[Analyze grammar]

yatkālayuktaṃ tadanekadoṣaṃ siddhārthasaṃjñe bahavo guṇāśca |
raudro'tiraudraḥ kṣayakṛtpradiṣṭo yo durmatirmadhyamavṛṣṭikṛtsaḥ || 49 ||
[Analyze grammar]

bhāgye yuge dundubhisaṃjñamādyaṃ sasyasya vṛddhiṃ mahatīṃ karoti |
aṅgārasaṃjñaṃ tadanu kṣayāya nareśvarāṇāṃ viṣamā ca vṛṣṭiḥ || 50 ||
[udgārisaṃjñaṃ]
[Analyze grammar]

raktākṣamabdaṃ kathitaṃ tṛtīyaṃ tasminbhayaṃ daṃṣṭrikṛtaṃ gadāśca |
krodhaṃ bahukrodhakaraṃ caturthaṃ rāṣṭrāṇi śūnyīkurute virodhaiḥ || 51 ||
[Analyze grammar]

kṣayamiti yugasyāntyasyāntyaṃ bahukṣayakārakaṃ janayati bhayaṃ tadviprāṇāṃ kṛṣībalavṛddhidam |
upacayakaraṃ viṭśūdrāṇāṃ parasvahṛtāṃ tathā kathitamakhilaṃ ṣaṣṭyabde yattadatra samāsataḥ || 52 ||
[Analyze grammar]

akaluṣāṃśujaṭilaḥ pṛthumūrtiḥ kumudakundakusumasphaṭikābhaḥ |
grahahato na yadi satpathavartī hitakaro amaragururmanujānām || 53 ||
[hatakiro]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the bṛhaspaticārādhyāyaḥ [bṛhaspaticāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: