Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 9 - śukracārādhyāyaḥ [śukracāra-adhyāya]

[English text for this chapter is available]

nāgagajairāvatavṛṣabhagojaradgavamṛgājadahanākhyāḥ |
aśvinyādyāḥ kaiścittribhāḥ kramādvīthayaḥ kathitāḥ || 1 ||
[Analyze grammar]

nāgā tu pavanayāmyānalāni paitāmahāttribhāstisraḥ |
govīthyāmaśvinyaḥ pauṣṇaṃ dve cāpi bhadrapade || 2 ||
[Analyze grammar]

jāradgavyāṃ śravaṇāttribhaṃ mṛgākhyā tribhaṃ tu maitrādyam |
hastaviśākhātvāṣṭrāṇyajetyaṣāḍhādvayaṃ dahanā || 3 ||
[Analyze grammar]

tisrastisrastāsāṃ kramādudaṅmadhyayāmyamārgasthāḥ |
tāsāmapyuttaramadhyadakṣiṇena sthitaikaikā || 4 ||
[dakṣiṇāvasthitaikaikā]
[Analyze grammar]

vīthīmārgānapare kathayanti yathāsthitānbhamārgasya |
nakṣatrāṇāṃ tārā yāmyottaramadhyamāstadvat || 5 ||
[Analyze grammar]

uttaramārgo yāmyādi nigadito madhyamastu bhāgyādyaḥ |
dakṣiṇamārgavāṣāḍhādi kaiścidevaṃ kṛtā mārgāḥ || 6 ||
[Analyze grammar]

jyautiṣamāgamaśāstraṃ vipratipattau na yogyamasmākam |
svayamevā vikalpayituṃ kintu bahūnāṃ mataṃ vakṣye || 7 ||
[jyotisam]
[Analyze grammar]

uttaravīthiṣu śukraḥ subhikṣaśivakṛdgato'stamudayaṃ ca |
madhyāsu madhyaphaladaḥ kaṣṭaphalo dakṣiṇasthāsu || 8 ||
[]
[Analyze grammar]

atyuttamottamonaṃ samamadhyanyūnamadhamakaṣṭaphalam |
kaṣṭataraṃ saumyādyāsu vīthiṣu yathākramaṃ brūyāt || 9 ||
[kaṣṭatamaṃ]
[Analyze grammar]

bharaṇīpūrvaṃ maṇḍalamṛkṣacatuṣkaṃ subhikṣakaramādyam |
vaṅgāṅgamahiṣabāhlikakaliṅgadeśeṣu bhayajananam || 10 ||
[vāhlika]
[Analyze grammar]

atroditamārohedgraho'paro yadi sitaṃ tato hanyāt |
bhadrāśvaśūrasenakayaudheyakakoṭivarṣanṛpān || 11 ||
[Analyze grammar]

bhacatuṣṭayamārdrādyaṃ dvitīyamamitāmbusasyasampattyai |
viprāṇāmaśubhakaraṃ viśeṣataḥ krūraceṣṭānām || 12 ||
[Analyze grammar]

anyenātrākrānte mlecchāṭavikaśvajīvigomantān |
gonardanīcaśūdrānvaidehāṃścānayaḥ spṛśati || 13 ||
[& ātavikā]
[Analyze grammar]

vicaranmaghādipañcakamuditaḥ sasyapraṇāśakṛcchukraḥ |
kṣuttaskarabhayajanano nīconnatisaṅkarakaraśca || 14 ||
[Analyze grammar]

pitryādye'vaṣṭabdho hantyanyenāvikācchabaraśūdrān |
puṇḍrāparāntyaśūlikavanavāsidraviḍasāmudrān || 15 ||
[Analyze grammar]

svātyādyaṃ bhatritayaṃ maṇḍalametaccaturthamabhayakaram |
brahmakṣatrasubhikṣābhivṛddhaye mitrabhedāya || 16 ||
[Analyze grammar]

atrākrānte mṛtyuḥ kirātabhartuḥ pinaṣṭi cekṣvākūn |
pratyantāvantipulindataṅgaṇācchūrasenāṃśca || 17 ||
[Analyze grammar]

jyeṣṭhādyaṃ pañcarkṣaṃ kṣuttaskararogadam prabādhayate |
kāśmīrāśmakamatsyān sacārudevīnavantīṃśca || 18 ||
[Analyze grammar]

atrāroheddraviḍābhīrāmbaṣṭhatrigartasaurāṣṭrān |
nāśayanti sindhusauvīrakāṃśca kāśīśvarasya vadhaḥ || 19 ||
[ārohe'trābhīrāndraviḍāmbaṣṭha]
[Analyze grammar]

ṣaṣṭhaṃ ṣaṇnakṣatraṃ śubhametanmaṇḍalaṃ dhaniṣṭhādyam |
bhūridhanagokulākulamanalpadhānyaṃ kva citsabhayam || 20 ||
[Analyze grammar]

atrārohecchūlikagāndhārāvantayaḥ prapīḍyante |
vaidehavadhaḥ pratyantayavanaśakadāsaparivṛddhiḥ || 21 ||
[ārohe]
[Analyze grammar]

aparasyāṃ svātyādyaṃ jyeṣṭhādyaṃ cāpi maṇḍalaṃ śubhadam |
pitryādyaṃ pūrvasyāṃ śeṣāṇi yathoktaphaladāni || 22 ||
[Analyze grammar]

dṛṣṭo'nastamite bhayakṛtkṣudrogakṛtsamastamahaḥ |
ardhadivase ca sendurnṛpabalapurabhedakṛcchukraḥ || 23 ||
[anastagate'rke | arthadivasaṃ]
[Analyze grammar]

bhindan gato'nalarkṣaṃ kūlātikrāntavārivāhābhiḥ |
avyaktatuṅganimnā samā saridbhirbhavati dhātrī || 24 ||
[Analyze grammar]

prājāpatye śakaṭe bhinne kṛtveva pātakaṃ vasudhā |
keśāsthiśakalaśabalā kāpālamiva vrataṃ dhatte || 25 ||
[Analyze grammar]

saumyopagato rasasasyasaṃkṣayāyośanāḥ samuddiṣṭaḥ |
ārdrāgatastu kośalakaliṅgahā salilanikarakaraḥ || 26 ||
[Analyze grammar]

aśmakavaidarbhāṇāṃ punarvasusthe site mahānanayaḥ |
puṣye puṣṭā vṛṣṭirvidyādhararaṇavimardaśca || 27 ||
[vidyādhara]
[Analyze grammar]

āśleṣāsu bhujaṅgamadāruṇapīḍāvahaścaracchukraḥ |
bhindanmaghāṃ mahāmātradoṣakṛdbhūrivṛṣṭikaraḥ || 28 ||
[Analyze grammar]

bhāgye śabarapulindapradhvaṃsakaro'mbunivahamokṣāya |
āryamṇe kurujāṅgalapāñcālaghnaḥ saliladāyī || 29 ||
[Analyze grammar]

kauravacitrakarāṇāṃ haste pīḍā jalasya ca nirodhaḥ |
kūpakṛdaṇḍajapīḍā citrāsthe śobhanā vṛṣṭiḥ || 30 ||
[Analyze grammar]

svātau prabhūtavṛṣṭirdūtavaṇignāvikān spṛśatyanayaḥ |
aindrāgne'pi suvṛṣṭirvaṇijāṃ ca bhayaṃ vijānīyāt || 31 ||
[Analyze grammar]

maitre kṣatravirodho jyeṣṭhāyāṃ kṣatramukhyasantāpaḥ |
maulikabhiṣajāṃ mūle triṣvapi caiteṣvanāvṛṣṭiḥ || 32 ||
[Analyze grammar]

āpye salilajapīḍā viśveśe vyādhayaḥ prakupyanti |
śravaṇe śravaṇavyādhiḥ pākhaṇḍibhayaṃ dhaniṣṭhāsu || 33 ||
[pāṣaṇḍi]
[Analyze grammar]

śatabhiṣaji śauṇḍikānāmajaikabhe dyūtajīvināṃ pīḍāṃ |
kurupāñcālānāmapi karoti cāsmin sitaḥ salilam || 34 ||
[ajaikape | pīḍā]
[Analyze grammar]

āhirbudhnye phalamūlatāpakṛd yāyināṃ ca revatyām |
aśvinyāṃ hayapānāṃ yāmye tu kirātayavanānām || 35 ||
[Analyze grammar]

caturdaśīṃ pañcadaśīṃ tathāṣṭamīṃ tamisrapakṣasya tithiṃ bhṛgoḥ sutaḥ |
yadā vrajeddarśanamastameti vā tadā mahī vārimayīva lakṣyate || 36 ||
[caturdaśe pañcadaśe tathāṣṭame | tithau]
[Analyze grammar]

gururbhṛguścāparapūrvakāṣṭhayoḥ parasparaṃ saptamarāśigau yadā |
tadā prajā rugbhayaśokapīḍitā na vāri paśyanti purandarojjhitam || 37 ||
[Analyze grammar]

yadā sthitā jīvabudhārasūryajāḥ sitasya sarve'grapathānuvartinaḥ |
nṛnāgavidyādharasaṅgarāstadā bhavanti vātāśca samucchritāntakāḥ || 38 ||
[Analyze grammar]

na mitrabhāve suhṛdo vyavasthitāḥ kriyāsu samyagna ratā dvijātayaḥ |
na cālpamapyambu dadāti vāsavo bhinatti vajreṇa śirāṃsi bhūbhṛtām || 39 ||
[Analyze grammar]

śanaiścare mlecchaviḍālakuñjarāḥ kharā mahiṣyo'sitadhānyaśūkarāḥ |
pulindaśūdrāśca sadakṣiṇāpathāḥ kṣayaṃ vrajantyakṣimarudgadodbhavaiḥ || 40 ||
[Analyze grammar]

nihanti śukraḥ kṣitije'grataḥ prajāṃ hutāśaśastrakṣudavṛṣṭitaskaraiḥ |
carācaraṃ vyaktamathottarāpathaṃ diśo'gnividyudrajasā ca pīḍyet || 41 ||
[prajā]
[Analyze grammar]

bṛhaspatau hanti puraḥsthite sitaḥ sitaṃ samastaṃ dvijagosurālayān |
diśaṃ ca pūrvāṃ karakāsṛjo'mbudā gale gadā bhūri bhavecca śāradam || 42 ||
[Analyze grammar]

saumyo'stodayoḥ puro bhṛgusutasyāvasthitastoyakṛd rogānpittajakāmalāṃśca kurute puṣṇāti ca graiṣmikān |
hanyātpravrajitāgnihotrikabhiṣagraṅgopajīvyān hayānvaiśyān gāḥ saha vāhanairnarapatīnpītāni paścāddiśam || 43 ||
[kāmalāṃ | kāmalāmś | kāmalāś | graiṣmikam]
[Analyze grammar]

śikhibhayamanalābhe śastrakopaśca rakte kanakanikaṣagaure vyādhayo daityapūjye |
haritakapilarūpe śvāsakāsaprakopaḥ patati na salilaṃ khādbhasmarūkṣāsitābhe || 44 ||
[Analyze grammar]

dadhikumudaśaśāṅkakāntibhṛtsphuṭavikasatkiraṇo bṛhattanuḥ |
sugatiravikṛto jayānvitaḥ kṛtayugarūpakaraḥ sitāhvayaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the śukracārādhyāyaḥ [śukracāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: