Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 7 - budhacārādhyāyaḥ [budhacāra-adhyāya]

[English text for this chapter is available]

notpātaparityaktaḥ kadā cidapi candrajo vrajatyudayam |
jaladahanapavanabhayakṛddhānyārghakṣayavivṛddhau vā || 1 ||
[Analyze grammar]

vicaracchravaṇadhaniṣṭhāprajāpatyendu vaiśvadevāni |
mṛdnan himakaratanayaḥ karotyavṛṣṭiṃ sarogabhayām || 2 ||
[prājāpatya | viśvadaivāni]
[Analyze grammar]

raudrādīni maghāntānyupāśrite candraje prajāpīḍā |
śastranipātakṣudbhayarogānāvṛṣṭisantāpaiḥ || 3 ||
[Analyze grammar]

hastādīni caran ṣaḍṛkṣāṇyupapīḍayan gavāmaśubhaḥ |
sneharasārghavivṛddhiṃ karoti corvīṃ prabhūtānnām || 4 ||
[vicaran]
[Analyze grammar]

āryamṇaṃ hautabhujaṃ bhadrapadāmuttrarāṃ yameśaṃ ca |
candrasya suto nighnanprāṇabhṛtāṃ dhātusaṃkṣayakṛt || 5 ||
[Analyze grammar]

āśvinavāruṇamūlānyupamṛdnan revatīṃ ca candrasutaḥ |
paṇyabhiṣagnaujīvikasalilajaturagopaghātakaraḥ || 6 ||
[Analyze grammar]

pūrvādyṛkṣatritayādekamapīndoḥ suto'bhimṛdnīyāt |
kṣucchastrataskarāmayabhayapradāyī caran jagataḥ || 7 ||
[Analyze grammar]

prākṛtavimiśrasaṃkṣiptatīkṣṇayogāntaghorapāpākhyāḥ |
sapta parāśaratantre nakṣatraiḥ kīrtitā gatayaḥ || 8 ||
[Analyze grammar]

prākṛtasaṃjñā vāyavyayāmyapaitāmahāni bahulāśca |
miśrā gatiḥ pradiṣṭā śaśiśivapitṛbhujagadevāni || 9 ||
[bhujagadaivāni]
[Analyze grammar]

saṃkṣiptāyāṃ puṣyaḥ punarvasuḥ phalgunīdvayaṃ ceti |
tīkṣṇāyāṃ bhadrapadādvayaṃ saśākrāśvayukpauṣṇam || 10 ||
[Analyze grammar]

yogāntiketi mūlaṃ dve cāṣāḍhe gatiḥ sutasyendoḥ |
ghorā śravaṇastvāṣṭraṃ vasudaivaṃ vāruṇaṃ caiva || 11 ||
[vasudevaṃ]
[Analyze grammar]

pāpākhyā sāvitraṃ maitraṃ śakrāgnidaivataṃ ceti |
udayapravāsadivasaiḥ sa eva gatilakṣaṇaṃ prāha || 12 ||
[Analyze grammar]

catvāriṃśattriṃśaddvisametā viṃśatirdvinavakaṃ ca |
nava māsārdhaṃ daśa caikasaṃyutāḥ prākṛtādyānām || 13 ||
[Analyze grammar]

prākṛtagatyāmārogyavṛṣṭisasyapravṛddhayaḥ kṣemam |
saṃkṣiptamiśrayormiśrametadanyāsu viparītam || 14 ||
[Analyze grammar]

ṛjvyativakrāvakrā vikalā ca matena devalasyaitāḥ |
pañcacaturdvyekāhā ṛjvyādīnāṃ ṣaḍabhyastāḥ || 15 ||
[Analyze grammar]

ṛjvī hitā prajānāmativakrārghaṃ gatirvināśayati |
śastrabhayadā ca vakrā vikalā bhayarogasaṃjananī || 16 ||
[ativakrārthaṃ]
[Analyze grammar]

pauṣāṣāḍhaśrāvaṇavaiśākheṣvindujaḥ samāgheṣu |
vṛṣṭo bhayāya jagataḥ śubhaphalakṛtproṣitasteṣu || 17 ||
[Analyze grammar]

kārtike aśvayuji vā yadi māse dṛśyate tanubhavaḥ śiśirāṃśoḥ |
śastracaurahutabhuggadatoyakṣudbhayāni ca tadā vidadhāti || 18 ||
[kārttike]
[Analyze grammar]

ruddhāni saumye'stagate purāṇi yānyudgate tānyupayānti mokṣam |
anye tu paścādudite vadanti lābhaḥ purāṇāṃ bhavati tajjñāḥ || 19 ||
[astamite]
[Analyze grammar]

hemakāntiratha vā śukavarṇaḥ sasyakena maṇinā sadṛśo vā |
snigdhamūrtiralaghuśca hitāya vyatyaye na śubhakṛt śaśiputraḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the budhacārādhyāyaḥ [budhacāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: