Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

ṛṣabha uvāca |
nāyaṃ deho dehabhājāṃ nṛloke kaṣṭānkāmānarhate viḍbhujāṃ ye |
tapo divyaṃ putrakā yena sattvaṃ śuddhyedyasmādbrahmasaukhyaṃ tvanantam || 1 ||
[Analyze grammar]

mahatsevāṃ dvāramāhurvimuktestamodvāraṃ yoṣitāṃ saṅgisaṅgam |
mahāntaste samacittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye || 2 ||
[Analyze grammar]

ye vā mayīśe kṛtasauhṛdārthā janeṣu dehambharavārtikeṣu |
gṛheṣu jāyātmajarātimatsu na prītiyuktā yāvadarthāśca loke || 3 ||
[Analyze grammar]

nūnaṃ pramattaḥ kurute vikarma yadindri yaprītaya āpṛṇoti |
na sādhu manye yata ātmano'yamasannapi kleśada āsa dehaḥ || 4 ||
[Analyze grammar]

parābhavastāvadabodhajāto yāvanna jijñāsata ātmatattvam |
yāvatkriyāstāvadidaṃ mano vai karmātmakaṃ yena śarīrabandhaḥ || 5 ||
[Analyze grammar]

evaṃ manaḥ karmavaśaṃ prayuṅkte avidyayātmanyupadhīyamāne |
prītirna yāvanmayi vāsudeve na mucyate dehayogena tāvat || 6 ||
[Analyze grammar]

yadā na paśyatyayathā guṇehāṃ svārthe pramattaḥ sahasā vipaścit |
gatasmṛtirvindati tatra tāpānāsādya maithunyamagāramajñaḥ || 7 ||
[Analyze grammar]

puṃsaḥ striyā mithunībhāvametaṃ tayormitho hṛdayagranthimāhuḥ |
ato gṛhakṣetrasutāptavittairjanasya moho'yamahaṃ mameti || 8 ||
[Analyze grammar]

yadā manohṛdayagranthirasya karmānubaddho dṛḍha āślatheta |
tadā janaḥ samparivartate'smādmuktaḥ paraṃ yātyatihāya hetum || 9 ||
[Analyze grammar]

haṃse gurau mayi bhaktyānuvṛtyā vitṛṣṇayā dvandvatitikṣayā ca |
sarvatra jantorvyasanāvagatyā jijñāsayā tapasehānivṛttyā || 10 ||
[Analyze grammar]

matkarmabhirmatkathayā ca nityaṃ maddevasaṅgādguṇakīrtanānme |
nirvairasāmyopaśamena putrā jihāsayā dehagehātmabuddheḥ || 11 ||
[Analyze grammar]

adhyātmayogena viviktasevayā prāṇendri yātmābhijayena sadhryak |
sacchraddhayā brahmacaryeṇa śaśvadasampramādena yamena vācām || 12 ||
[Analyze grammar]

sarvatra madbhāvavicakṣaṇena jñānena vijñānavirājitena |
yogena dhṛtyudyamasattvayukto liṅgaṃ vyapohetkuśalo'hamākhyam || 13 ||
[Analyze grammar]

karmāśayaṃ hṛdayagranthibandhamavidyayāsāditamapramattaḥ |
anena yogena yathopadeśaṃ samyagvyapohyoparameta yogāt || 14 ||
[Analyze grammar]

putrāṃśca śiṣyāṃśca nṛpo gururvā mallokakāmo madanugrahārthaḥ |
itthaṃ vimanyuranuśiṣyādatajjñānna yojayetkarmasu karmamūḍhān |
kaṃ yojayanmanujo'rthaṃ labheta nipātayannaṣṭadṛśaṃ hi garte || 15 ||
[Analyze grammar]

lokaḥ svayaṃ śreyasi naṣṭadṛṣṭiryo'rthānsamīheta nikāmakāmaḥ |
anyonyavairaḥ sukhaleśahetoranantaduḥkhaṃ ca na veda mūḍhaḥ || 16 ||
[Analyze grammar]

kastaṃ svayaṃ tadabhijño vipaścidavidyāyāmantare vartamānam |
dṛṣṭvā punastaṃ saghṛṇaḥ kubuddhiṃ prayojayedutpathagaṃ yathāndham || 17 ||
[Analyze grammar]

gururna sa syātsvajano na sa syātpitā na sa syājjananī na sā syāt |
daivaṃ na tatsyānna patiśca sa syānna mocayedyaḥ samupetamṛtyum || 18 ||
[Analyze grammar]

idaṃ śarīraṃ mama durvibhāvyaṃ sattvaṃ hi me hṛdayaṃ yatra dharmaḥ |
pṛṣṭhe kṛto me yadadharma ārādato hi māmṛṣabhaṃ prāhurāryāḥ || 19 ||
[Analyze grammar]

tasmādbhavanto hṛdayena jātāḥ sarve mahīyāṃsamamuṃ sanābham |
akliṣṭabuddhyā bharataṃ bhajadhvaṃ śuśrūṣaṇaṃ tadbharaṇaṃ prajānām || 20 ||
[Analyze grammar]

bhūteṣu vīrudbhya uduttamā ye sarīsṛpāsteṣu sabodhaniṣṭhāḥ |
tato manuṣyāḥ pramathāstato'pi gandharvasiddhā vibudhānugā ye || 21 ||
[Analyze grammar]

devāsurebhyo maghavatpradhānā dakṣādayo brahmasutāstu teṣām |
bhavaḥ paraḥ so'tha viriñcavīryaḥ sa matparo'haṃ dvijadevadevaḥ || 22 ||
[Analyze grammar]

na brāhmaṇaistulaye bhūtamanyatpaśyāmi viprāḥ kimataḥ paraṃ tu |
yasminnṛbhiḥ prahutaṃ śraddhayāhamaśnāmi kāmaṃ na tathāgnihotre || 23 ||
[Analyze grammar]

dhṛtā tanūruśatī me purāṇī yeneha sattvaṃ paramaṃ pavitram |
śamo damaḥ satyamanugrahaśca tapastitikṣānubhavaśca yatra || 24 ||
[Analyze grammar]

matto'pyanantātparataḥ parasmātsvargāpavargādhipaterna kiñcit |
yeṣāṃ kimu syāditareṇa teṣāmakiñcanānāṃ mayi bhaktibhājām || 25 ||
[Analyze grammar]

sarvāṇi maddhiṣṇyatayā bhavadbhiścarāṇi bhūtāni sutā dhruvāṇi |
sambhāvitavyāni pade pade vo viviktadṛgbhistadu hārhaṇaṃ me || 26 ||
[Analyze grammar]

manovacodṛkkaraṇehitasya sākṣātkṛtaṃ me paribarhaṇaṃ hi |
vinā pumānyena mahāvimohātkṛtāntapāśānna vimoktumīśet || 27 ||
[Analyze grammar]

śrīśuka uvāca |
evamanuśāsyātmajānsvayamanuśiṣṭānapi lokānuśāsanārthaṃ mahānubhāvaḥ paramasuhṛdbhagavānṛṣabhāpadeśa upaśamaśīlānāmuparatakarmaṇāṃ mahāmunīnāṃ bhaktijñānavairāgyalakṣaṇaṃ pāramahaṃsyadharmamupaśikṣamāṇaḥ svatanayaśatajyeṣṭhaṃ paramabhāgavataṃ bhagavajjanaparāyaṇaṃ bharataṃ dharaṇipālanāyābhiṣicya svayaṃ bhavana evorvaritaśarīramātraparigraha unmatta |
iva gaganaparidhānaḥ prakīrṇakeśa ātmanyāropitāhavanīyo brahmāvartātpravavrāja || 28 ||
[Analyze grammar]

jaḍāndhamūkabadhirapiśāconmādakavadavadhūtaveṣo'bhibhāṣyamāṇo'pi janānāṃ gṛhītamaunavratastūṣṇīṃ babhūva || 29 ||
[Analyze grammar]

tatra tatra puragrāmākarakheṭavāṭakharvaṭaśibiravrajaghoṣasārthagiri |
vanāśramādiṣvanupathamavanicarāpasadaiḥ paribhūyamāno makṣikābhiriva vanagajastarjanatāḍanāvamehanaṣṭhīvanagrāvaśakṛdra jaḥprakṣepapūtivātaduruktaistadavigaṇayannevāsatsaṃsthāna |
etasmindehopalakṣaṇe sadapadeśa ubhayānubhavasvarūpeṇa svamahimāvasthānenāsamāropitāhaṃ mamābhimānatvādavikhaṇḍitamanāḥ pṛthivīmekacaraḥ paribabhrāma || 30 ||
[Analyze grammar]

atisukumārakaracaraṇoraḥsthalavipulabāhvaṃsagalavadanādyavayavavinyāsaḥ prakṛti sundarasvabhāvahāsasumukho navanalinadalāyamānaśiśiratārāruṇāyatanayanaruciraḥ sadṛśasubhaga kapolakarṇakaṇṭhanāso vigūḍhasmitavadanamahotsavena puravanitānāṃ manasi kusumaśarāsanamupadadhānaḥ parāgavalambamānakuṭilajaṭilakapiśakeśabhūribhāro'vadhūtamalinanijaśarīreṇa grahagṛhīta ivādṛśyata || 31 ||
[Analyze grammar]

yarhi vāva sa bhagavānlokamimaṃ yogasyāddhā pratīpamivācakṣāṇastatpratikriyākarma bībhatsitamiti vratamājagaramāsthitaḥ śayāna evāśnāti pibati khādatyavamehati hadati sma ceṣṭamāna |
uccarita ādigdhoddeśaḥ || 32 ||
[Analyze grammar]

tasya ha yaḥ purīṣasurabhisaugandhyavāyustaṃ deśaṃ daśayojanaṃ samantātsurabhiṃ cakāra || 33 ||
[Analyze grammar]

evaṃ gomṛgakākacaryayā vrajaṃstiṣṭhannāsīnaḥ śayānaḥ kākamṛgagocaritaḥ pibati khādatyavamehati sma || 34 ||
[Analyze grammar]

iti nānāyogacaryācaraṇo bhagavānkaivalyapatirṛṣabho'virataparamamahānandānubhava ātmani |
sarveṣāṃ bhūtānāmātmabhūte bhagavati vāsudeva ātmano'vyavadhānānantarodarabhāvena siddhasamastārthaparipūrṇo yogaiśvaryāṇi vaihāyasamanojavāntardhānaparakāyapraveśadūragrahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: