Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha ṣaṣṭho'dhyāyaḥ |
rājovāca |
na nūnaṃ bhagava ātmārāmāṇāṃ yogasamīritajñānāvabharjitakarmabījānāmaiśvaryāṇi punaḥ |
kleśadāni bhavitumarhanti yadṛcchayopagatāni || 1 ||
[Analyze grammar]

ṛṣiruvāca |
satyamuktaṃ kintviha vā eke na manaso'ddhā viśrambhamanavasthānasya śaṭhakirāta iva saṅgacchante || 2 ||
[Analyze grammar]

tathā coktam |
na kuryātkarhicitsakhyaṃ manasi hyanavasthite |
yadviśrambhāccirāccīrṇaṃ caskanda tapa aiśvaram || 3 ||
[Analyze grammar]

nityaṃ dadāti kāmasya cchidraṃ tamanu ye'rayaḥ |
yoginaḥ kṛtamaitrasya patyurjāyeva puṃścalī || 4 ||
[Analyze grammar]

kāmo manyurmado lobhaḥ śokamohabhayādayaḥ |
karmabandhaśca yanmūlaḥ svīkuryātko nu tadbudhaḥ || 5 ||
[Analyze grammar]

athaivamakhilalokapālalalāmo'pi vilakṣaṇairjaḍavadavadhūtaveṣabhāṣācaritairavilakṣita bhagavatprabhāvo yogināṃ sāmparāyavidhimanuśikṣayansvakalevaraṃ jihāsurātmanyātmānamasaṃvyavahitamanarthāntarabhāvenānvīkṣamāṇa uparatānuvṛttirupararāma || 6 ||
[Analyze grammar]

tasya ha vā evaṃ muktaliṅgasya bhagavata ṛṣabhasya yogamāyāvāsanayā deha imāṃ jagatīmabhimānābhāsena saṅkramamāṇaḥ koṅkaveṅkakuṭakāndakṣiṇakarṇāṭakāndeśānyadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśmakavala unmāda iva muktamūrdhajo'saṃvīta eva vicacāra || 7 ||
[Analyze grammar]

atha samīravegavidhūtaveṇuvikarṣaṇajātogradāvānalastadvanamālelihānaḥ saha tena dadāha || 8 ||
[Analyze grammar]

yasya kilānucaritamupākarṇya koṅkaveṅkakuṭakānāṃ rājārhannāmopaśikṣya kalāvadharma utkṛṣyamāṇe bhavitavyena vimohitaḥ svadharmapathamakutobhayamapahāya kupathapākhaṇḍamasamañjasaṃ nijamanīṣayā mandaḥ sampravartayiṣyate || 9 ||
[Analyze grammar]

yena ha vāva kalau manujāpasadā devamāyāmohitāḥ svavidhiniyogaśaucacāritravihīnā devahelanānyapavratāni nijanijecchayā gṛhṇānā asnānānācamanāśaucakeśolluñcanādīni kalinādharmabahulenopahatadhiyo brahmabrāhmaṇayajñapuruṣalokavidūṣakāḥ prāyeṇa bhaviṣyanti || 10 ||
[Analyze grammar]

te ca hyarvāktanayā nijalokayātrayāndhaparamparayāśvastāstamasyandhe svayameva prapatiṣyanti || 11 ||
[Analyze grammar]

ayamavatāro rajasopaplutakaivalyopaśikṣaṇārthaḥ || 12 ||
[Analyze grammar]

tasyānuguṇānślokāngāyanti |
aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat |
gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti || 13 ||
[Analyze grammar]

aho nu vaṃśo yaśasāvadātaḥ praiyavrato yatra pumānpurāṇaḥ |
kṛtāvatāraḥ puruṣaḥ sa ādyaścacāra dharmaṃ yadakarmahetum || 14 ||
[Analyze grammar]

ko nvasya kāṣṭhāmaparo'nugacchenmanorathenāpyabhavasya yogī |
yo yogamāyāḥ spṛhayatyudastā hyasattayā yena kṛtaprayatnāḥ || 15 ||
[Analyze grammar]

iti ha sma sakalavedalokadevabrāhmaṇagavāṃ paramagurorbhagavata ṛṣabhākhyasya viśuddhācaritamīritaṃ puṃsāṃ samastaduścaritābhiharaṇaṃ paramamahāmaṅgalāyanamidamanuśraddhayopacitayānuśṛṇotyāśrāvayati vāvahito bhagavati tasminvāsudeva ekāntato bhaktiranayorapi samanuvartate || 16 ||
[Analyze grammar]

yasyāmeva kavaya ātmānamavirataṃ vividhavṛjinasaṃsāraparitāpopatapyamānamanusavanaṃ snāpayantastayaiva parayā nirvṛtyā hyapavargamātyantikaṃ paramapuruṣārthamapi svayamāsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāptasarvārthāḥ || 17 ||
[Analyze grammar]

rājanpatirgururalaṃ bhavatāṃ yadūnāṃ |
daivaṃ priyaḥ kulapatiḥ kva ca kiṅkaro vaḥ |
astvevamaṅga bhagavānbhajatāṃ mukundo |
muktiṃ dadāti karhicitsma na bhaktiyogam || 18 ||
[Analyze grammar]

nityānubhūtanijalābhanivṛttatṛṣṇaḥ |
śreyasyatadracanayā cirasuptabuddheḥ |
lokasya yaḥ karuṇayābhayamātmalokam |
ākhyānnamo bhagavate ṛṣabhāya tasmai || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: