Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.17

ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajante nāmayajñaiste dambhenāvidhipūrvakam ||17||

The Subodhinī commentary by Śrīdhara

yaksya iti ca yasteṣāṃ manoratha uktaḥ sa kevalaṃ dambhāhaṅkārādipradhāna eva na tu sāttvika ityabhiprāyeṇāha ātmeti dvābhyām | ātmanaiva sambhāvitāḥ pūjyatāṃ nītāḥ | na tu sādhubhiḥ kaiścit | ataeva stabdhā anamrāḥ | dhanena yo manomadaśca tābhyāṃ samanvitāḥ santaste | nāmamātreṇa ye yajñāste nāmayajñāḥ | yadvā dīkṣitaḥ somayājītyevamādi nāmamātraprasiddhaye ye yajñāstairyajante | katham | dambhena | na tu śraddhayā | avidhipūrvakaṃ ca yathā bhavati tathā ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu teṣāmapi keṣāṃcidvaidike karmaṇi yāgadānādau pravṛttidarśanādayuktaṃ narake patanamiti netyāha ātmasambhāvitā iti | sarvaguṇaviśiṣṭatā vayamityātmanaiva saṃbhāvitāḥ pūjyatāṃ prāpitā na tu sādhubhiḥ kaiścit | stabdhā anamrāḥ | yato dhanamānamadānvitā dhananimitto yo māna ātmani pūjyatvātiśayādhyāsastannimittaśca yo madaḥ parasmin gurvādāvapyapūjyatvābhimānastābhyāmanvitāste nāmayajñaiḥ nāmamātrairyajñairna tāttvikairdīkṣitāḥ somayājītyādināmamātrasampādakairvā yajñairavidhipūrvakaṃ vihitāṅgetikartavyatārahitairdambhena dharmadhvajitayā na tu śraddhayā yajante | atastatphalabhājo na bhavantīty
arthaḥ ||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

ātmanaiva sambhāvitāḥ pūjyatāṃ nītā na tu sādhubhiḥ kaiścidityarthaḥ | ataeva stabdhā anamrāḥ | nāmamātreṇaiva ye yajñāste nāmayajñāstaiḥ ||17||

The Gītābhūṣaṇa commentary by Baladeva

ātmanaiva sambhāvitāḥ śraiṣṭhyaṃ nītāḥ | na tu śāstrajñaiḥ sadbhiḥ | stabdhāḥ anamrāḥ | dhanena sampadā mānena ca paramahaṃso mahāśramaṇaḥ śrīpūjyapādo mahāpūjāvidityevaṃ lakṣaṇena ssatkāreṇa yo mado garvastenānvitāḥ | nāmayajñairnāmamātreṇa yajñaiḥ pūjāvidhibhiḥ svakalpitā devatā yajante svasvakānāṃ gṛhiṇāmabhyudayāya dambhena dharmadhvajitvena viśiṣṭā viraktaveśāḥ santa ityarthaḥ | avidhipūrvakamavedavihitaṃ yathā bhavati tathā ||17||

__________________________________________________________

Like what you read? Consider supporting this website: