Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sa tayā śraddhayā yuktastasyā rādhanamīhate |
labhate ca tataḥ kāmānmayaiva vihitān hi tān ||22||

The Subodhinī commentary by Śrīdhara

tataśca tayeti | sa bhaktastayā dṛḍhayā śraddhayā tasyāstano rādhanmārādhanamīhate karoti | tataśca ye saṅkalpitāḥ kāmāstān kāmāṃstato devatāviśeṣāllabhate | kintu mayaiva tattaddevatāntaryāminā vihitānnirmitān hi | sphuṭametattattaddevatānāmapi madadhīnatvānmanmūrtitvāccetyarthaḥ ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

sa kāmī tayā madvihitayā sthirayā śraddhayā yuktastasyā devatātanvā rādhanamārādhanaṃ pūrajamīhate nirvartayati | upasargarahito'pi rādhayatiḥ pūjārthaḥ | sopasargatve hyākāraḥ śrūyate | labhate ca tatastasyā devatātanvāḥ sakāśātkāmānīpsitāṃstān pūrvasaṅkalpitān hi prasiddham | mayaiva sarvajñena sarvakarmaphaladāyinā tattaddevatāntaryāmiṇā vihitāṃstattatphalavipākasamaye nirmitān | hitānmanaḥpriyānityaikapadyaṃ | ahitatve'pi hitatayā pratīyamānānityārthaḥ ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

īhate karoti | sa tattaddevatārādhanātkāmānārādhanaphalāni labhate | na ca te te kāmā api taistairdevaiḥ pūrṇāḥ kartuṃ śakyanta ityāha mayaiva vihitān pūrṇīkṛtān ||22||

The Gītābhūṣaṇa commentary by Baladeva

sa tayeti | īhate karoti | tato mattanubhūtatattaddevatārādhanāt | kāmān phalāni tatra tatroktāni | mayaiveti vihitān racitān | yadyapi tasya tasyārādhakasya tathā jñānaṃ nāsti tathāpi mattanuviṣayeyaṃ śraddhetyanusandhāyāhaṃ phalānyarpayāmīti bhāvaḥ ||22||

_________________________________________________________

Like what you read? Consider supporting this website: