Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate ||59||

The Subodhinī commentary by Śrīdhara

nanu nendriyāṇāṃ viṣayeṣvapravṛttirsthitaprajñasya lakṣaṇaṃ bhavitumarhati | jaḍānāmāturāṇāmupavāsaparāṇāṃ ca viṣayeṣvpravṛtteraviśeṣāt | tatrāha viṣayā iti | indriyāirviṣayāṇāmāharaṇaṃ grahaṇamāhāraḥ | nirāhārasya indriyāirviṣayagrahaṇamakurvato dehino dehābhimānino'jñasya rāgo'bhilāṣastadvarjam | abhilāṣasya na nivartata ityarthaḥ | yadvā nirāhārasya upavāsaparasya viṣayāḥ prāyaśo nivartante kṣudhāsantaptasya śabdasparśādyapekṣābhāvāt, kintu rasavarjaṃ rasāpekṣā tu na nivartata ityarthaḥ
| śeṣaṃ samānam ||59||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu mūḍhasyāpi rogādivaśādviṣayebhya indriyāṇāmupasaṃharaṇaṃ bhavati tatkathaṃ tasya prajñā pratiṣṭhitetyuktam ? ata āha viṣayā iti | nirāhārasya indriyāirindriyāirviṣayānanāharato dehino dehābhimānavato mūḍhasyāpi rogiṇaḥ kāṣṭhatapasvino viṣayāḥ śabdādayo vinivartante kintu rasavarjaṃ rasatṛṣṇā taṃ varjayitvā | ajñasya viṣayā nivartante tadviṣayo rāgastu na nivartata ityarthaḥ | asya tu sthitaprajñasya paraṃ puruṣārthaṃ dṛṣṭvā tadevāhamasmīti sākṣātkṛtya sthitasya raso'pi kṣudrasukharāgo'pi nivartate | apiśabdādviṣayāś
ca | tathā ca yāvānartha ityādau vyākhyātam | evaṃ ca sarāgaviṣayanivṛttiḥ sthitaprajñalakṣaṇamiti na mūḍhe vyabhicāra ityarthaḥ | yasmānnāsati paramātmasamyagdarśane sarāgaviṣayocchedastasmātsarāgaviṣayocchedikāyāḥ samyagdarśanātmikāyāḥ prajñāyāḥ sthairyaṃ mahatā yatnena sampādayedityabhiprāyaḥ ||59||

The Sārārthavarṣiṇī commentary by Viśvanātha

mūḍhasyāpi upavāsato rogādivaśādvendriyāṇāṃ viṣayeṣvacalanaṃ sambhavettatrāha viṣayā iti | rasavarjaṃ raso rāgo'bhilāṣastaṃ varjayitvā | abhilāṣastu viṣayeṣu na nivartanta ityarthaḥ | asya sthitaprajñasya tu paraṃ paramātmānaṃ dṛṣṭvā viṣayeṣvabhilāṣo nivartata iti na lakṣaṇavyabhicāraḥ | ātmasākṣātkārasamarthasya tu sādhakatvameva, na tu siddhatvamiti bhāvaḥ ||59||

The Gītābhūṣaṇa commentary by Baladeva

nanu mūḍhasyāmayagrastasya viṣayeṣvindriyāpravṛttidṛṣṭā tatkathametatsthitaprajñasya lakṣaṇaṃ tatrāha viṣayā iti | nirāhārasya rogabhayādbhojanādīnyakurvato mūḍhasyāpi dehino janasya viṣayāstadanubhavā vinivartante | kintu raso rāgatṛṣṇā tadvarjaṃ viṣayatṛṣṇā tu na nivartata ityarthaḥ | asya sthitaprajñasya tu raso'pi viṣayarāgo'pi viṣayebhyaḥ paraṃ svaprakāśānandamātmānaṃ dṛṣṭvānubhūya nivartate vinaśyatīti sarāgaviṣayanivṛttistasya lakṣaṇamiti na vyabhicāraḥ ||59||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: