Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate ||59||

The Subodhinī commentary by Śrīdhara

nanu nendriyāṇāṃ viṣayeṣvapravṛttirsthitaprajñasya lakṣaṇaṃ bhavitumarhati | jaḍānāmāturāṇāmupavāsaparāṇāṃ ca viṣayeṣvpravṛtteraviśeṣāt | tatrāha viṣayā iti | indriyāirviṣayāṇāmāharaṇaṃ grahaṇamāhāraḥ | nirāhārasya indriyāirviṣayagrahaṇamakurvato dehino dehābhimānino'jñasya rāgo'bhilāṣastadvarjam | abhilāṣasya na nivartata ityarthaḥ | yadvā nirāhārasya upavāsaparasya viṣayāḥ prāyaśo nivartante kṣudhāsantaptasya śabdasparśādyapekṣābhāvāt, kintu rasavarjaṃ rasāpekṣā tu na nivartata ityarthaḥ
| śeṣaṃ samānam ||59||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu mūḍhasyāpi rogādivaśādviṣayebhya indriyāṇāmupasaṃharaṇaṃ bhavati tatkathaṃ tasya prajñā pratiṣṭhitetyuktam ? ata āha viṣayā iti | nirāhārasya indriyāirindriyāirviṣayānanāharato dehino dehābhimānavato mūḍhasyāpi rogiṇaḥ kāṣṭhatapasvino viṣayāḥ śabdādayo vinivartante kintu rasavarjaṃ rasatṛṣṇā taṃ varjayitvā | ajñasya viṣayā nivartante tadviṣayo rāgastu na nivartata ityarthaḥ | asya tu sthitaprajñasya paraṃ puruṣārthaṃ dṛṣṭvā tadevāhamasmīti sākṣātkṛtya sthitasya raso'pi kṣudrasukharāgo'pi nivartate | apiśabdādviṣayāś
ca | tathā ca yāvānartha ityādau vyākhyātam | evaṃ ca sarāgaviṣayanivṛttiḥ sthitaprajñalakṣaṇamiti na mūḍhe vyabhicāra ityarthaḥ | yasmānnāsati paramātmasamyagdarśane sarāgaviṣayocchedastasmātsarāgaviṣayocchedikāyāḥ samyagdarśanātmikāyāḥ prajñāyāḥ sthairyaṃ mahatā yatnena sampādayedityabhiprāyaḥ ||59||

The Sārārthavarṣiṇī commentary by Viśvanātha

mūḍhasyāpi upavāsato rogādivaśādvendriyāṇāṃ viṣayeṣvacalanaṃ sambhavettatrāha viṣayā iti | rasavarjaṃ raso rāgo'bhilāṣastaṃ varjayitvā | abhilāṣastu viṣayeṣu na nivartanta ityarthaḥ | asya sthitaprajñasya tu paraṃ paramātmānaṃ dṛṣṭvā viṣayeṣvabhilāṣo nivartata iti na lakṣaṇavyabhicāraḥ | ātmasākṣātkārasamarthasya tu sādhakatvameva, na tu siddhatvamiti bhāvaḥ ||59||

The Gītābhūṣaṇa commentary by Baladeva

nanu mūḍhasyāmayagrastasya viṣayeṣvindriyāpravṛttidṛṣṭā tatkathametatsthitaprajñasya lakṣaṇaṃ tatrāha viṣayā iti | nirāhārasya rogabhayādbhojanādīnyakurvato mūḍhasyāpi dehino janasya viṣayāstadanubhavā vinivartante | kintu raso rāgatṛṣṇā tadvarjaṃ viṣayatṛṣṇā tu na nivartata ityarthaḥ | asya sthitaprajñasya tu raso'pi viṣayarāgo'pi viṣayebhyaḥ paraṃ svaprakāśānandamātmānaṃ dṛṣṭvānubhūya nivartate vinaśyatīti sarāgaviṣayanivṛttistasya lakṣaṇamiti na vyabhicāraḥ ||59||

__________________________________________________________

Like what you read? Consider supporting this website: