Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yatato hyapi kaunteya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||60||

The Subodhinī commentary by Śrīdhara

indriyasaṃyamaṃ vinā sthitaprajñatā na sambhavati | ataḥ sādhakāvasthāyāṃ tatra mahān prayatnaḥ kartavya ityāha yatato hyapīti dvābhyām | yatato mokṣārthaṃ prayatamānasya | vipaścito vivekino'pi | mana indriyāṇi prasabhaṃ balādharanti | yataḥ pramāthīni pramathanaśīlāni kṣobhakānītyarthaḥ ||60||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra prajñāsthairye bāhyendriyanigraho manonigrahaścāsādhāraṇaṃ kāraṇaṃ tadubhayābhāve prajñānāśadarśanāditi vaktuṃ bāhyendriyanigrahābhāve prathamaṃ doṣamāha yatata iti | he kaunteya !

yatato bhūyo bhūyo viṣayadoṣadarśanātmakaṃ yatnaṃ kurvato'pi, cakṣiṅo ṅitvakaraṇādanudātteto'nāvaśyakamātmanepadamiti jñāpanātparasmaipadamaviruddham | vipaścito'tyantavivekino'pi puruṣasya manaḥ kṣaṇamātraṃ nirvikāraṃ kṛtamapīndriyāṇi haranti vikāraṃ prāpayanti |

nanu virodhinī viveke sati kuto vikāraprāptistatrāha pramāthīni pramathanaśīlāni atibalīyastvādvivekopamardanakṣamāṇi | ataḥ prasabhaṃ prasahya balātkāreṇa paśyatyeva vipaściti svāmini viveke ca rakṣake sati sarvapramāthītvādevendriyāṇi vivekajaprajñāyāṃ praviṣṭaṃ manastataḥ pracyāvya svaviṣayāviṣṭatvena harantītyarthaḥ | hiśabdaḥ prasiddhiṃ dyotayati | prasiddho hyayamartho loke yathā pramāthino dasyavaḥ prasabhameva dhaninaṃ dhanarakṣakaṃ cābhibhūya tayoḥ paśyatoreva dhanaṃ haranti tathendriyāṇyapi viṣayasannidhāne mano harantīti ||60||

The Sārārthavarṣiṇī commentary by Viśvanātha

sādhakāvasthāyāṃ tu yatna eva mahān, na tvindriyāṇi parāvartayituṃ sarvathā śaktirityāha yatata iti | pramāthīni pramathanaśīlāni kṣobhakānītyarthaḥ ||60||

The Gītābhūṣaṇa commentary by Baladeva

athāsyā jñānaniṣṭhayā daurlabhyamāha yatato hīti | vipaścito viṣayātmasvarūpavivekajñasya tata indriyajaye prayatamānasyāpi puruṣasya indriyāṇi śrotrādīni kartṝṇi manaḥ parasabhaṃ balādiva haranti | hṛtvā viṣayapravaṇaṃ kurvantītyarthaḥ | nanu virodhini vivekajñāne sthite kathaṃ haranti tatrāha pramāthīnīti atibaliṣṭhatvāttajjñānopamardanakṣamāṇītyarthaḥ | tasmātcaurebhyo mahānidherivendriyebhyo jñānaniṣṭhāyāḥ saṃrakṣaṇaṃ sthitaprajñasyāsanamiti ||60||

__________________________________________________________

Like what you read? Consider supporting this website: