Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 1.20-23
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ ||20||
The Subodhinī commentary by Śrīdhara
etasmin samaye śrīkṛṣṇamarjuno vijñāpayāmāsetyāha atha ityādibhiḥ caturbhiḥ ślokaiḥ | atheti athānantaraṃ vyavasthitān yuddhodyogena sthitān | kapidhvajo'rjunaḥ ||20||
The Gītābhūṣaṇa commentary by Baladeva
evaṃ dhārtarāṣṭrāṇāṃ yuddhe bhītiṃ pradarśya pāṇḍavānāṃ tu tatrotsāhamāha atheti sārdhakena | atha ripuśaṅkhanādakṛtotsāhabhaṅgānantaraṃ vyavasthitān tadbhaṅgavirodhiyuyutsayāvasthitān dhārtarāṣṭrān bhīṣmādīn kapidhvajo'rjuno yena śrīdāśaratherapi mahānti kāryāni purā sādhitāni tena mahāvīreṇa dhvajamadhitiṣñhitā hanumatānugṛhīto bhayagandhaśūnya ityarthaḥ | he mahīpate pravṛtte pravartamāne | hṛṣīkeśamiti hṛṣīkeśaṃ sarvendriyapravartakaṃ kṛṣṇaṃ tadidaṃ vākyamuvāceti | sarveśvaro hariryeṣāṃ niyojyasteṣāṃ tadekāntabhaktānāṃ pāṇḍavānāṃ
vijaye sandehagandho'pi neti bhāvaḥ ||20||
__________________________________________________________