Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā||24||
phalānī trikaṭu spṛkkā nāgapuṣpaṃ sakesaram||24||
hareṇurmadhukaṃ māṃsī rocanā kākamālikā||25||
śrīveṣṭakaṃ sarjarasaḥ śatāhvā kuṅkumaṃ balā||25||

tamālapatratālīsabhūrjośīraniśādvayam||26||
kanyopavāsinī snātā śuklavāsā madhudrutaiḥ||26||
dvijānabhyarcya taiḥ puṣye kalpayedagadottamam||27||
vaidyaścātra tadā mantraṃ prayatātmā paṭhedimam||27||

"namaḥ puruṣasiṃhāya namo nārāyaṇāya ca||28||
yathā'sau nābhijānāti raṇe kṛṣṇaparājayam||28||
etena satyavākyena agado me prasidhyatu||29||

namo vaidūryamāte huluhulu rakṣa māṃ sarvaviṣebhyaḥ||29||
gauri gāndhāri cāṇḍāli mātaṅgi svāhā||30||
" piṣṭe ca dvitīyo mantraḥ "harimāyi svāhā||30||

" aśeṣaviṣavetālagrahakārmaṇapāpmasu||31||
marakavyādhidurbhikṣayuddhāśanibhayeṣu ca||31||

pānanasyāñjanālepamaṇibandhādiyojitaḥ||32||
eṣa candrodayo nāma śāntisvastyayanaṃ param||32||
vāsavo vṛtramavadhītsamāliptaḥ kilāmunā||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

añjanādīni dravyāṇi| kanyā kṛtopavāsā snātāśuklavastrā taiḥ-pūrvoktairdravyaiḥ, mākṣikasiktaiḥ puṣyanakṣatre viprān pūjayitvā'nantaramagadavaramimaṃ kalpayet| vaidyaśca samīpastho mantraṃ nama ityādikaṃ paṭhet| piṣṭe cāgade dvitīyo mantro harimāyyādiko'tra yojyaḥ| nikhileṣu viṣādiṣu pānādimaṇibandhādi yojito'yaṃ candrodayo nāmāgadaḥ paraṃ śāntaṃ(nti) svastyayanam|

Like what you read? Consider supporting this website: