Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā||24||
phalānī trikaṭu spṛkkā nāgapuṣpaṃ sakesaram||24||
hareṇurmadhukaṃ māṃsī rocanā kākamālikā||25||
śrīveṣṭakaṃ sarjarasaḥ śatāhvā kuṅkumaṃ balā||25||

tamālapatratālīsabhūrjośīraniśādvayam||26||
kanyopavāsinī snātā śuklavāsā madhudrutaiḥ||26||
dvijānabhyarcya taiḥ puṣye kalpayedagadottamam||27||
vaidyaścātra tadā mantraṃ prayatātmā paṭhedimam||27||

"namaḥ puruṣasiṃhāya namo nārāyaṇāya ca||28||
yathā'sau nābhijānāti raṇe kṛṣṇaparājayam||28||
etena satyavākyena agado me prasidhyatu||29||

namo vaidūryamāte huluhulu rakṣa māṃ sarvaviṣebhyaḥ||29||
gauri gāndhāri cāṇḍāli mātaṅgi svāhā||30||
" piṣṭe ca dvitīyo mantraḥ "harimāyi svāhā||30||

" aśeṣaviṣavetālagrahakārmaṇapāpmasu||31||
marakavyādhidurbhikṣayuddhāśanibhayeṣu ca||31||

pānanasyāñjanālepamaṇibandhādiyojitaḥ||32||
eṣa candrodayo nāma śāntisvastyayanaṃ param||32||
vāsavo vṛtramavadhītsamāliptaḥ kilāmunā||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

añjanādīni dravyāṇi| kanyā kṛtopavāsā snātāśuklavastrā taiḥ-pūrvoktairdravyaiḥ, mākṣikasiktaiḥ puṣyanakṣatre viprān pūjayitvā'nantaramagadavaramimaṃ kalpayet| vaidyaśca samīpastho mantraṃ nama ityādikaṃ paṭhet| piṣṭe cāgade dvitīyo mantro harimāyyādiko'tra yojyaḥ| nikhileṣu viṣādiṣu pānādimaṇibandhādi yojito'yaṃ candrodayo nāmāgadaḥ paraṃ śāntaṃ(nti) svastyayanam|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: