Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ebhyo dvisārivādīni jale paktvaikaviṃśatim||32||
rase tasmin pacetsarpirgṛṣṭikṣīracaturguṇam||32||

vīrādvimedākākolīkapikacchūviṣāṇibhiḥ||33||
śūrpaparṇīyutairetanmahākalyāṇakaṃ param||33||
bṛṃhaṇaṃ sannipātaghnaṃ pūrvasmādadhikaṃ guṇaiḥ||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ebhyo-varādibhyo, madhyādādyāni sapta hitvā, dvisārivādīnyekaviṃśatiṃ jale ṣoḍaśaguṇe snehāpekṣayā pacedyāvatsnehāccaturguṇaḥ kvāthaḥ| tasmin snehacaturguṇe rase sarpirgṛṣṭikṣīracaturguṇaṃ vīrādibhiḥ snehakvathitaiḥ pādikaiḥ kalkīkṛtaiḥ pacet| etanmahākalyāṇakaṃ nāma ghṛtaṃ pūrvasmāt-kalyāṇakāt, guṇairatiriktam| atra dvisārivādināṃ pāṭhādevaikaviṃśatitvaṃ cet atadguṇasaṃvijñāno'yaṃ bahuvrīhiriti kasyacid bhrāntiḥ syāt| evaṃ ca sārivādidvayasya grahaṇaṃ na prāpnuyādityekaviṃśatigrahaṇam 6.6.35 Aṣṭāṅgahṛdayasaṃhitā jaṭilā pūtanā keśī cāraṭī markaṭī vacā||34||
trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī||35||
vayaḥsthā śūkarī chatrā sāticchatrā palaṅkaṣā||35||
mahāpuruṣadantā ca kāyasthā nākulīdvayam||36||

kaṭambharā vṛścikālī śāliparṇī ca tairghṛtam||36||
siddhaṃ cāturthikonmādagrahāpasmāranāśanam||37||

mahāpaiśācakaṃ nāma ghṛtametadyathā'mṛtam||37||
buddhimedhāsmṛtikaraṃ bālānaṃ cāṅgavardhanam||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jaṭilādibhirghṛtaṃ pakvaṃ cāturthikādināśanam| jaṭilāmāṃsī| pūtanā-harītakī| keśī-gandhamāṃsī| caraṭīpadmacāriṇī| markaṭī-kapikacchūḥ| jayā-araṇikā| vīrākākolī| corakaḥ-caṇḍā| vayaḥsthā-dhātrī| śūkarī-vṛddhadārukaḥ| chatrā-dhānyakam| aticchatrā-śatapuṣpā| palaṅkaṣā-lākṣā|5 mahāpuruṣadantā-śatāvarī| kāyasthā-kṣīrakākolī| nākulīdvayaṃsarpākṣī sarpasugandhā ca| mahāpaiśācakasaṃjñaṃ cāturthikādināśanam| tathā'mṛtatulyaṃ mahāguṇatvāt| buddhyādikaṃ śiśūnāṃ ca saṃvardhayati|

Like what you read? Consider supporting this website: