Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gomūtreṇa pibetkumbhakāmalāyāṃ ṣilājatu||52||
māsaṃ mākṣikadhātuṃ kiṭṭaṃ vā'tha hiraṇyajam||53||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kumbhakāmalāyāṃ gomūtreṇāloḍitaṃ ṣilājatu pibet| dhātumākṣikaṃ gomūtreṇa āsaṃ yāvat pibet| hiraṇyajaṃ [kiṭṭaṃ]-rūpyotthaṃ malaṃ , gomūtreṇa pibet|

4.16.65

guḍūcīsvarasakṣīrasādhitena halīmakī||53||
mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu||54||
trivṛtāṃ tadvirikto'dyātsvādu pittānilāpaham||54||

drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca||55||
yāpanān kṣīrabastīṃṣca ṣīlayetsānuvāsanān||55||
mārdvīkāriṣṭayogāṃṣca pibedyuktyā'gnivṛddhaye||56||

kāsikaṃ cābhayālehaṃ pippalīṃ madhukaṃ balām||56||
payasā ca prayuñjīta yathā doṣaṃ yathā balam||57||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

halīmakavān guḍūcīsvarasakṣīrapakvena mahiṣīghṛtena snigdhaḥ san trivṛtāṃ dhātrīrasena pibet| guḍūcīsvaraso'tra ghṛtāccaturguṇaḥ kṣīraṃ ghṛtasamamiti pākakramaḥ| tayā-trivṛtayā, virikte sati madhuraṃ vātapittaghnaṃ cādyāt| prāguktaṃ ca drākṣālehaṃ (ślo. 29) bhakṣayet| madhuradravyasādhitāni ghṛtāni cādyāt| yāpanānprāṇakāriṇaḥ (hṛ. ka. a. 4|37), kṣīrabastīṃśca śīlayedanuvāsanasahitān| mārdvīkāriṣṭayogāṃśca yuktyā vahnivṛddhaye pibet| abhayālehaṃ ca-āgastyaṃ kāsacikitsitoktaṃ "prasthonmite yavakvāthe viṃśatirvijayāḥ" ityādi, śīlayet| kṣīreṇa ca pippalīṃ madhuyaṣṭikāṃ balāṃ ca prayuñjīta yathādoṣādbalācca|

Like what you read? Consider supporting this website: